Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11050
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe / (1.1) Par.?
yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti / (1.2) Par.?
amātyaiś ca sarvam anuṣṭhitam / (1.3) Par.?
tato rājā bimbisāraḥ svayam eva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati pariśeṣāḥ paurāḥ bhikṣusahasrasya // (1.4) Par.?
atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati // (2.1) Par.?
yadā ca bhagavatā indrakīle pādo nyastaḥ tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā / (3.1) Par.?
bhagavataḥ purapraveśe evaṃrūpāṇy adbhutāni bhavantyanyāni ca / (3.2) Par.?
tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti // (3.3) Par.?
atha bhagavān evaṃvidhayā vibhūtyā rājakulaṃ praveṣṭum ārabdhaḥ / (4.1) Par.?
rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati / (4.2) Par.?
sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa pratipādayāmāsa / (4.3) Par.?
bhuktavantaṃ kāśikavastrair ācchāditavān / (4.4) Par.?
taddhaitukaṃ ca āvarjitā māgadhakāḥ paurāḥ // (4.5) Par.?
tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti / (5.1) Par.?
bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (5.2) Par.?
mayaitāni karmāṇi kṛtānyupacitāni / (5.3) Par.?
ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca / (5.4) Par.?
na praṇaśyanti karmāṇi kalpakoṭiśatair api / (5.5) Par.?
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (5.6) Par.?
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / (6.1) Par.?
sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ / (6.2) Par.?
aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ kṣemaṃkaraḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti / (6.3) Par.?
śrutvā ca mahatyā rājarddhyā mahatā rājānubhāvena samanvāgataḥ / (6.4) Par.?
yena bhagavān kṣemaṃkaraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ / (6.5) Par.?
upasaṃkramya kṣemaṃkarasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ / (6.6) Par.?
ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam kṣemaṃkaraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati / (6.7) Par.?
atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa / (6.8) Par.?
śatasāhasreṇa ca vastreṇāchādayāmāsa / (6.9) Par.?
parinirvṛtasya ca samantayojanaṃ stūpaṃ kāritavān krośam uccatvena // (6.10) Par.?
kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ / (7.1) Par.?
yan mayā kṣemaṃkarasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tena mayā saṃsāre 'nantaṃ sukham anubhūtam / (7.2) Par.?
idānīṃ tenaiva hetunā rājñā bimbisāreṇāpi tathāgatasya me evaṃvidhā pūjā kṛtā / (7.3) Par.?
tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (7.4) Par.?
śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (7.5) Par.?
ityevaṃ vo bhikṣavaḥ śikṣitavyam // (7.6) Par.?
idam avocad bhagavān / (8.1) Par.?
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (8.2) Par.?
Duration=0.1155641078949 secs.