Occurrences

Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Ānandakanda
Haribhaktivilāsa

Vasiṣṭhadharmasūtra
VasDhS, 2, 24.1 vaiśyajīvikām āsthāya paṇyena jīvato 'śmalavaṇamaṇiśāṇakauśeyakṣaumājināni ca //
VasDhS, 3, 55.1 gaurasarṣapakalkena kṣaumajānām //
Vārāhagṛhyasūtra
VārGS, 6, 27.0 śāṇīkṣaumājinavāsāḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 40.0 śāṇīkṣaumājināni //
Arthaśāstra
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 4, 1, 10.1 sūtramūlyaṃ vānavetanaṃ kṣaumakauśeyānām adhyardhaguṇaṃ pattrorṇākambaladukūlānāṃ dviguṇam //
Carakasaṃhitā
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Mahābhārata
MBh, 1, 191, 3.1 kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā /
MBh, 1, 191, 12.1 yathā ca tvābhinandāmi vadhvadya kṣaumasaṃvṛtām /
MBh, 5, 152, 7.2 sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ //
MBh, 8, 6, 38.1 audumbare samāsīnam āsane kṣaumasaṃvṛtam /
MBh, 12, 165, 10.2 snātānām anusaṃprāptam ahatakṣaumavāsasām //
MBh, 12, 292, 11.2 muñjamekhalanagnatvaṃ kṣaumakṛṣṇājināni ca //
MBh, 13, 136, 14.2 samaṃ yeṣāṃ dukūlaṃ ca śāṇakṣaumājināni ca //
MBh, 14, 72, 5.1 kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ /
Rāmāyaṇa
Rām, Ay, 4, 30.1 tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm /
Rām, Ay, 6, 7.2 vimalakṣaumasaṃvīto vācayāmāsa ca dvijān //
Rām, Ay, 9, 33.1 tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini /
Rām, Ay, 17, 7.1 sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā /
Rām, Ki, 65, 11.2 vicitramālyābharaṇā mahārhakṣaumavāsinī //
Amarakośa
AKośa, 2, 376.1 vālkaṃ kṣaumādi phālaṃ tu kārpāsaṃ bādaraṃ ca tat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 33.2 kṣaumapattrorṇakauśeyadukūlamṛducarmajaḥ //
AHS, Sū., 27, 49.1 mṛtkapālāñjanakṣaumamaṣīkṣīritvagaṅkuraiḥ /
AHS, Sū., 28, 39.2 sūkṣmākṣivraṇaśalyāni kṣaumavālajalair haret //
AHS, Sū., 29, 55.1 añjanakṣaumajamaṣīphalinīśallakīphalaiḥ /
AHS, Cikitsitasthāna, 7, 78.1 maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ /
AHS, Utt., 20, 17.2 kṣaumagarbhāṃ kṛtāṃ vartiṃ dhūmaṃ ghrāṇāsyataḥ pibet //
AHS, Utt., 36, 42.2 kṣaumādibhir veṇikayā siddhair mantraiśca mantravit //
Daśakumāracarita
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
Kumārasaṃbhava
KumSaṃ, 7, 26.2 navaṃ navakṣaumanivāsinī sā bhūyo babhau darpaṇam ādadhānā //
Nāradasmṛti
NāSmṛ, 2, 1, 58.1 māṃsaudanatilakṣaumasomapuṣpaphalapalāḥ /
Suśrutasaṃhitā
Su, Sū., 25, 27.1 atha kṣaumapicucchannaṃ susyūtaṃ pratisārayet /
Su, Sū., 25, 28.1 śallakīphalacūrṇair vā kṣaumadhyāmena vā punaḥ /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Utt., 10, 12.1 kṣaumābaddhaṃ pathyamāścyotane vā sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram /
Su, Utt., 21, 11.1 kṣaumaguggulvagurubhiḥ saghṛtair dhūpayecca tam /
Su, Utt., 39, 291.2 pelavakṣaumasaṃvītāś candanārdrapayodharāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 36.1 phalopalakṣaumasomamanuṣyāpūpavīrudhaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 15.2 dukūlakṣaumakauśeyair nānāvastrair virājitam //
Bhāratamañjarī
BhāMañj, 13, 1222.1 śaiśave kṣaumavasanaṃ yasyāṅke laḍatā mayā /
Garuḍapurāṇa
GarPur, 1, 106, 23.1 phalasomakṣaumavīruddadhi kṣīraṃ ghṛtaṃ jalam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 253.2 kārpāsakṣaumagovālaśaṇavalkatṛṇādikam /
Ānandakanda
ĀK, 1, 15, 549.2 darbhaśayyāṃ sumakṣaumachāditāyāṃ śayīta saḥ //
ĀK, 1, 15, 555.2 kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ //
Haribhaktivilāsa
HBhVil, 4, 73.1 ūrṇāpaṭṭāṃśukakṣaumadukūlāvikacarmaṇām /