Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Kaṭhopaniṣad
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Ānandakanda
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 10, 2, 6.1 kaḥ sapta khāni vi tatarda śīrṣaṇi karṇāv imau nāsike cakṣaṇī mukham /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 26.1 khāny adbhiḥ saṃspṛśya pādau nābhiṃ śiraḥ savyaṃ pāṇimantataḥ //
Gautamadharmasūtra
GautDhS, 1, 1, 40.0 khāni copaspṛśecchīrṣaṇyāni //
Gopathabrāhmaṇa
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
Kaṭhopaniṣad
KaṭhUp, 4, 1.1 parāñci khāni vyatṛṇat svayaṃbhūs tasmāt parāṅ paśyati nāntarātman /
Vasiṣṭhadharmasūtra
VasDhS, 3, 28.1 khāny adbhiḥ saṃspṛśet //
Vārāhagṛhyasūtra
VārGS, 6, 36.2 khāni copaspṛśecchīrṣaṇyāni //
Ṛgveda
ṚV, 2, 15, 3.1 sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām /
ṚV, 4, 28, 1.2 ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni //
ṚV, 5, 32, 1.1 adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṁ aramṇāḥ /
ṚV, 7, 82, 3.1 anv apāṃ khāny atṛntam ojasā sūryam airayataṃ divi prabhum /
Carakasaṃhitā
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 13, 48.2 balavānmāruto yeṣāṃ khāni cāvṛtya tiṣṭhati //
Mahābhārata
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
Manusmṛti
ManuS, 2, 53.2 bhuktvā copaspṛśet samyag adbhiḥ khāni ca saṃspṛśet //
ManuS, 2, 60.2 khāni caiva spṛśed adbhir ātmānaṃ śira eva ca //
ManuS, 4, 144.1 anāturaḥ svāni khāni na spṛśed animittataḥ /
ManuS, 5, 138.1 kṛtvā mūtraṃ purīṣaṃ vā khāny ācānta upaspṛśet /
Kūrmapurāṇa
KūPur, 2, 16, 58.2 na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet /
Suśrutasaṃhitā
Su, Sū., 5, 28.2 ākāśaṃ khāni te pātu dehaṃ tava vasuṃdharā //
Viṣṇupurāṇa
ViPur, 3, 11, 21.1 śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca nṛpālabhet /
Viṣṇusmṛti
ViSmṛ, 62, 8.1 khānyadbhir mūrdhānaṃ hṛdayaṃ spṛśet //
ViSmṛ, 71, 79.1 animittataḥ khāni na spṛśet //
Yājñavalkyasmṛti
YāSmṛ, 1, 20.1 triḥ prāśyāpo dvir unmṛjya khāny adbhiḥ samupaspṛśet /
Bhāgavatapurāṇa
BhāgPur, 4, 23, 16.1 khānyākāśe dravaṃ toye yathāsthānaṃ vibhāgaśaḥ /
Garuḍapurāṇa
GarPur, 1, 94, 7.1 triḥ prāśyāpo dvirunmṛjya khānyadbhiḥ samupaspṛśet /
Ānandakanda
ĀK, 1, 12, 26.2 teṣāṃ śiraḥkaṇṭakāni khāni ca vivarjayet //
Haribhaktivilāsa
HBhVil, 3, 155.3 ācamya khāni saṃmārjya snānaṃ kuryāt yathocitam //
HBhVil, 3, 186.1 śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca mṛdā labhet /