Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10359
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāñci khāni vyatṛṇat svayaṃbhūs tasmāt parāṅ paśyati nāntarātman / (1.1) Par.?
kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam icchan // (1.2) Par.?
parācaḥ kāmān anuyanti bālās te mṛtyor yanti vitatasya pāśam / (2.1) Par.?
atha dhīrā amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante // (2.2) Par.?
yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāṃśca maithunān / (3.1) Par.?
etenaiva vijānāti kim atra pariśiṣyate / (3.2) Par.?
etad vai tat // (3.3) Par.?
svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati / (4.1) Par.?
mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // (4.2) Par.?
ya imaṃ madhvadaṃ veda ātmānaṃ jīvam antikāt / (5.1) Par.?
īśānaṃ bhūtabhavyasya na tato vijugupsate / (5.2) Par.?
etad vai tat // (5.3) Par.?
yaḥ pūrvaṃ tapaso jātam adbhyaḥ pūrvam ajāyata / (6.1) Par.?
guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhir vyapaśyata / (6.2) Par.?
etad vai tat // (6.3) Par.?
yā prāṇena sambhavati aditir devatāmayī / (7.1) Par.?
guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhir vyajāyata / (7.2) Par.?
etad vai tat // (7.3) Par.?
araṇyor nihito jātavedā garbha iva subhṛto garbhiṇībhiḥ / (8.1) Par.?
dive diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ / (8.2) Par.?
etad vai tat // (8.3) Par.?
yataś codeti sūryo astaṃ yatra ca gacchati / (9.1) Par.?
taṃ devāḥ sarve arpitās tad u nātyeti kaścana / (9.2) Par.?
etad vai tat // (9.3) Par.?
yad eveha tad amutra yad amutra tad anv iha / (10.1) Par.?
mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati // (10.2) Par.?
manasaivedam āptavyaṃ neha nānāsti kiṃcana / (11.1) Par.?
mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati // (11.2) Par.?
aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati / (12.1) Par.?
īśāno bhūtabhavyasya na tato vijugupsate / (12.2) Par.?
etad vai tat // (12.3) Par.?
aṅguṣṭhamātraḥ puruṣo jyotir iva adhūmakaḥ / (13.1) Par.?
īśāno bhūtabhavyasya sa evādya sa u śvaḥ / (13.2) Par.?
etad vai tat // (13.3) Par.?
yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati / (14.1) Par.?
evaṃ dharmān pṛthak paśyaṃs tān evānu vidhāvati // (14.2) Par.?
yathodakaṃ śuddhe śuddham āsiktaṃ tādṛg eva bhavati / (15.1) Par.?
evaṃ muner vijānata ātmā bhavati gautama // (15.2) Par.?
Duration=0.081079959869385 secs.