Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Śivasūtra
Kathāsaritsāgara
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa

Mahābhārata
MBh, 2, 10, 2.2 śaśiprabhā khecarīṇāṃ kailāsaśikharopamā //
Kūrmapurāṇa
KūPur, 1, 11, 163.1 śumbhāriḥ khecarī svasthā kambugrīvā kalipriyā /
Liṅgapurāṇa
LiPur, 2, 27, 77.2 khecarī cātmanā sā ca bhavānī vahnirūpiṇī //
Śivasūtra
ŚSūtra, 2, 5.1 vidyāsamutthāne svābhāvike khecarī śivāvasthā //
Kathāsaritsāgara
KSS, 3, 6, 105.1 evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā /
Rasaratnākara
RRĀ, Ras.kh., 8, 107.2 dadāti khecarīṃ siddhiṃ na praveśaṃ kadācana //
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
Rasendracūḍāmaṇi
RCūM, 16, 58.1 baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /
Rasārṇava
RArṇ, 2, 6.2 khecarīṃ bhūcarīṃ caiva yo vetti sa gururmataḥ //
RArṇ, 2, 33.2 baddhvā tu khecarīṃ mudrāṃ japet pheṭkārabhairavīm //
RArṇ, 2, 58.1 vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca /
RArṇ, 3, 9.1 mārjanyā mārjayetsthānaṃ kubjikākhyā tu khecarī /
RArṇ, 3, 17.2 evaṃ sukarmasaṃyogaṃ kurute khecarīkulam //
RArṇ, 3, 19.2 so 'haṃ haṃsaḥ sā vidyā khecarīṇāṃ tu nāmnāṃ tu kulakhecarī //
RArṇ, 5, 29.3 dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame //
RArṇ, 11, 98.0 bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //
RArṇ, 11, 219.2 baddhena khecarīsiddhiḥ māritenājarāmaraḥ //
RArṇ, 12, 32.2 dadāti khecarīṃ siddhimanivāritagocaraḥ //
RArṇ, 12, 59.2 mantrasiṃhāsanī nāma dvitīyā devi khecarī /
RArṇ, 12, 60.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RArṇ, 12, 336.2 khecarī nāma vikhyātā bhairaveṇa pracoditā //
RArṇ, 12, 371.2 śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate //
RArṇ, 12, 373.2 hāṭakena samāyuktaṃ guṭikā khecarī bhavet //
RArṇ, 16, 88.2 baddhā tu saṃkalābandhair vaṭikā khecarī bhavet //
RArṇ, 18, 1.3 taṃ dehavedham ācakṣva yena syāt khecarī gatiḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 24.3 taṃ dehavedham ācakṣva yena syāt khecarī gatiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrasāra
TantraS, Trayodaśam āhnikam, 38.0 khecarīyaṃ khasaṃcāram sthitibhyāṃ khāmṛtāśanāt //
TantraS, Dvāviṃśam āhnikam, 47.0 grahītāraṃ sadā paśyan khecaryā sidhyati dhruvam //
Tantrāloka
TĀ, 1, 99.2 antarbahiścaturvidhakhecaryādikagaṇasyāpi //
TĀ, 16, 160.1 bhairavīyahṛdā vāpi khecarīhṛdayena vā /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 26.1 vāmadehaṃ tridhā coktvā khecarīṃ daśadhā japet /
ToḍalT, Saptamaḥ paṭalaḥ, 1.2 mahāyogamayī devī khecarī paramā kalā /
Ānandakanda
ĀK, 1, 2, 7.1 khecarīṃ bhūcarīṃ caiva yo vetti sa gururbhavet /
ĀK, 1, 2, 122.2 vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca //
ĀK, 1, 5, 9.2 bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //
ĀK, 1, 10, 54.1 ghuṭikā jāyate nāmnā khecarī sarvasiddhidā /
ĀK, 1, 20, 82.2 jālandharaṃ mūlabandham oḍḍīyāṇaṃ ca khecarīm //
ĀK, 1, 20, 92.1 eṣā hi khecarī mudrā gopanīyātidurlabhā /
ĀK, 1, 20, 93.1 khecarīti prasiddheyaṃ mṛtyurogajarāpahā /
ĀK, 1, 20, 93.2 nidrā kṣudhā tṛṣā nāsti khecaryā mudritasya ca //
ĀK, 1, 23, 266.1 dadāti khecarīṃ siddhimanivāritagocaraḥ /
ĀK, 1, 23, 286.2 tasya tailaṃ tu saṃgrāhyam ādyakhecarisaṃyutam //
ĀK, 1, 23, 289.1 mantrasiṃhāsanī nāma tṛtīyā devi khecarī /
ĀK, 1, 23, 290.1 tasya tailasya madhye tu prakṣipetkhecarīrasam /
ĀK, 1, 23, 535.2 khecarī nāma vikhyātā bhairaveṇa pracoditā //
ĀK, 1, 23, 571.1 śailavārikṛtasundarīrasaiḥ khecarīti gulikā nigadyate //
ĀK, 1, 23, 573.2 hāṭakena samāyuktaṃ gulikā khecarī bhavet //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 4.0 khecaryādipravāhāṇāṃ bāhyābhyantararūpiṇām //
ŚSūtraV zu ŚSūtra, 2, 5.1, 6.0 mudaṃ rātīty ato mudrā khecarī ca nabhaścarī //
ŚSūtraV zu ŚSūtra, 3, 16.1, 4.0 khecaryādimahāsrotovāhaprasarakāraṇe //
Gheraṇḍasaṃhitā
GherS, 1, 52.1 sādhanān netikarmāpi khecarīsiddhim āpnuyāt /
GherS, 3, 1.3 mūlabandhaṃ mahābandhaṃ mahāvedhaś ca khecarī //
GherS, 3, 26.2 yāvad gacched bhruvor madhye tadā sidhyati khecarī //
GherS, 3, 27.3 bhruvor madhye gatā dṛṣṭir mudrā bhavati khecarī //
GherS, 7, 5.1 śāmbhavyā caiva khecaryā bhrāmaryā yonimudrayā /
GherS, 7, 9.1 khecarīmudrāsādhanād rasanā ūrdhvagatā yadā /
Gorakṣaśataka
GorŚ, 1, 63.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
GorŚ, 1, 64.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
GorŚ, 1, 65.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
GorŚ, 1, 66.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
GorŚ, 1, 68.1 khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 46.1 na khecarīsamā mudrā na nādasadṛśo layaḥ /
HYP, Tṛtīya upadeshaḥ, 6.1 mahāmudrā mahābandho mahāvedhaś ca khecarī /
HYP, Tṛtīya upadeshaḥ, 32.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
HYP, Tṛtīya upadeshaḥ, 33.2 sā yāvad bhrūmadhyaṃ spṛśati tadā khecarīsiddhiḥ //
HYP, Tṛtīya upadeshaḥ, 37.2 sā bhavet khecarī mudrā vyomacakraṃ tad ucyate //
HYP, Tṛtīya upadeshaḥ, 39.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 40.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 41.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
HYP, Tṛtīya upadeshaḥ, 42.1 khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
HYP, Tṛtīya upadeshaḥ, 53.2 tiṣṭhate khecarī mudrā tasmin śūnye nirañjane //
HYP, Tṛtīya upadeshaḥ, 54.1 ekaṃ sṛṣṭimayaṃ bījam ekā mudrā ca khecarī /
HYP, Tṛtīya upadeshaḥ, 102.2 atītānāgataṃ vetti khecarī ca bhaved dhruvam //
HYP, Caturthopadeśaḥ, 38.1 śrīśāmbhavyāś ca khecaryā avasthādhāmabhedataḥ /
HYP, Caturthopadeśaḥ, 43.2 tiṣṭhate khecarī mudrā tasmin sthāne na saṃśayaḥ //
HYP, Caturthopadeśaḥ, 44.2 tiṣṭhate khecarī mudrā tatra satyaṃ punaḥ punaḥ //
HYP, Caturthopadeśaḥ, 45.2 saṃsthitā vyomacakre yā sā mudrā nāma khecarī //
HYP, Caturthopadeśaḥ, 47.1 purastāc caiva pūryeta niścitā khecarī bhavet /
HYP, Caturthopadeśaḥ, 47.2 abhyastā khecarī mudrāpy unmanī samprajāyate //
HYP, Caturthopadeśaḥ, 49.1 abhyaset khecarīṃ tāvad yāvat syād yoganidritaḥ /
Kokilasaṃdeśa
KokSam, 1, 39.1 krīḍantīnāṃ mukharitalatāmandiraṃ khecarīṇāṃ bhūṣānādairbhuvanaviditaṃ sahyaśailaṃ śrayethāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 2.1 yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /
MuA zu RHT, 1, 21.2, 2.3 bhruvor antargatā dṛṣṭirmudrā bhavati khecarī //
MuA zu RHT, 19, 76.2, 1.0 khecarīguṭikāvidhānaṃ guṇāṃścāha dhūmetyādi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
Rasārṇavakalpa
RAK, 1, 100.2 dadāti khecarīsiddhimanivāritagocarām //
RAK, 1, 122.1 mantrasiṃhāsanā nāma dvitīyā devi khecarī /
RAK, 1, 123.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RAK, 1, 410.1 tatkṣaṇātkhecarī siddhir jāyate nātra saṃśayaḥ /