Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 75, 3.1 tvaṣṭā rūpeṇa savitā savenāhar mitreṇa varuṇena rātrī /
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 4.1 kṣatreṇāgne svena saṃ rabhasva mitreṇāgne mitradhā yatasva /
AVŚ, 3, 6, 2.2 indreṇa vṛtraghnā medī mitreṇa varuṇena ca //
Kāṭhakasaṃhitā
KS, 7, 11, 14.0 mitreṇa ca vā imāḥ prajā guptāḥ krūreṇa ca //
KS, 19, 6, 2.0 mitreṇaiva varuṇamenim upaiti //
KS, 19, 7, 21.0 mitrasya carṣaṇīdhṛta iti mitreṇaiva varuṇamenim upaiti //
Maitrāyaṇīsaṃhitā
MS, 3, 1, 8, 32.0 mitreṇaiva varuṇamenim upaiti //
MS, 4, 4, 2, 1.47 mitreṇa vai kṣatraṃ vyavatatam avarodhair nyagrodhaḥ /
MS, 4, 4, 2, 1.48 mitreṇa vā etat kṣatraṃ vyavatanoti draḍhimne 'śithiratvāya //
Taittirīyabrāhmaṇa
TB, 1, 2, 5, 3.1 mitreṇaiva yajñasya sviṣṭaṃ śamayanti /
Taittirīyasaṃhitā
TS, 2, 1, 8, 4.8 sa evainam mitreṇa saṃnayati //
TS, 2, 1, 9, 3.3 yan maitro bhavati mitreṇaivāsmai varuṇaṃ śamayati /
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 5.2 irāṃ vahanto ghṛtam ukṣamāṇā mitreṇa sākaṃ saha saṃviśantv iti //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 13.2 tena mitryo rājanyo 'bhiṣiñcati padbhirvai nyagrodhaḥ pratiṣṭhito mitreṇa vai rājanyaḥ pratiṣṭhitastasmānnaiyagrodhapādena mitryo rājanyo 'bhiṣiñcati //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
Ṛgveda
ṚV, 4, 39, 3.2 anāgasaṃ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ //
ṚV, 6, 3, 1.2 yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ //
Mahābhārata
MBh, 9, 44, 5.2 rudraśca sahito dhīmānmitreṇa varuṇena ca //
MBh, 12, 129, 14.2 viliṅgamitvā mitreṇa tataḥ svayam upakramet //
MBh, 12, 136, 17.1 yastvamitreṇa saṃdhatte mitreṇa ca virudhyate /
MBh, 12, 136, 198.1 kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ /
MBh, 12, 221, 69.1 mitreṇābhyarthitaṃ mitram arthe saṃśayite kvacit /
MBh, 14, 59, 15.2 gupto bhīmena tejasvī mitreṇa varuṇo yathā //
Manusmṛti
ManuS, 7, 165.2 saṃhatasya ca mitreṇa dvividhaṃ yānam ucyate //
Bodhicaryāvatāra
BoCA, 8, 8.2 aśāśvatena mitrena dharmo bhraśyati śāśvataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 80.2 tato me śatrumitreṇa bhaved upakṛtaṃ mahat //
BKŚS, 25, 38.2 cedivatseśamitreṇa pariṇītarṣabheṇa sā //
Matsyapurāṇa
MPur, 61, 27.1 tataḥ kāmayamānena mitreṇāhūya sorvaśī /
MPur, 61, 29.1 mitreṇāhaṃ vṛtā pūrvamadya bhāryā na te vibho /
MPur, 61, 31.2 jalakumbhe tato vīryaṃ mitreṇa varuṇena ca /
MPur, 154, 241.2 anuyāto'tha hṛdyena mitreṇa madhunā saha //
Nāradasmṛti
NāSmṛ, 1, 2, 10.1 manasāham api dhyātas tvanmitreṇeha śatruvat /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 45.2 kalinādharmamitreṇa dṛṣṭvā spṛṣṭāḥ prajā bhuvi //
Garuḍapurāṇa
GarPur, 1, 108, 3.2 virodhaṃ saha mitreṇa saṃprītiṃ śatrusevinā //
GarPur, 1, 108, 6.1 kālena ripuṇā sandhiḥ kāle mitreṇa vigrahaḥ /
GarPur, 1, 109, 6.2 rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena //
GarPur, 1, 115, 34.1 kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena /
Hitopadeśa
Hitop, 1, 39.7 yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ /
Hitop, 1, 39.7 yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ /
Hitop, 1, 39.8 yasya mitreṇa saṃlāpas tato nāstīha puṇyavān //
Hitop, 1, 53.4 paśya mūṣikamitreṇa kapotā muktabandhanāḥ //
Hitop, 1, 112.3 atha vāyasas tena mitreṇa saha vicitrālāpasukhena tasya sarasaḥ samīpaṃ yayau /
Hitop, 4, 18.13 upakartrāriṇā sandhir na mitreṇāpakāriṇā /
Kathāsaritsāgara
KSS, 4, 2, 150.1 tatastayā manovatyā patnyā mittreṇa tena ca /
Rasārṇava
RArṇ, 11, 85.2 vahnisūtakayor vairaṃ tayormitreṇa mitratā //
Sātvatatantra
SātT, 2, 37.1 gatvā vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarat taratamaṃ sākaṃ plavaṃgair mudā /