Occurrences

Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Yogaratnākara

Rasahṛdayatantra
RHT, 19, 29.1 itthaṃ ślakṣṇaṃ kṛtvā vividhakāntalohacūrṇasamam /
Rasamañjarī
RMañj, 5, 55.1 tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam /
Rasaprakāśasudhākara
RPSudh, 2, 102.1 raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /
Rasaratnasamuccaya
RRS, 5, 129.2 tāreṇāvartate yattatkāntalohaṃ tanūkṛtam //
Rasaratnākara
RRĀ, Ras.kh., 4, 20.1 mṛtābhraṃ kāntalohaṃ ca triphalā māgadhī samam /
RRĀ, V.kh., 3, 56.0 kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam //
RRĀ, V.kh., 7, 89.2 kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam //
RRĀ, V.kh., 8, 104.1 ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam /
Rasendracintāmaṇi
RCint, 4, 12.1 cūrṇam abhrakasattvasya kāntalohasya vā tataḥ /
Rasendracūḍāmaṇi
RCūM, 5, 34.1 vitastyā saṃmitāṃ kāntalohena parinirmitām /
RCūM, 5, 40.1 kāntalohamayīṃ khārīṃ dadyād gandhasya copari /
RCūM, 5, 71.2 tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām //
RCūM, 10, 142.2 tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //
RCūM, 14, 88.1 kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /
Rasādhyāya
RAdhy, 1, 149.1 aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet /
RAdhy, 1, 260.2 kāntalohe tathā rūpye vaṅge nāge tathaiva ca //
RAdhy, 1, 470.1 kāntalohamaye pātre madhunā ca guṭīṃ kṣipet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 2.0 tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet //
RAdhyṬ zu RAdhy, 150.2, 4.0 evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam //
RAdhyṬ zu RAdhy, 150.2, 4.0 evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam //
RAdhyṬ zu RAdhy, 150.2, 11.0 atra ca yadi kāntalohaṃ na labhyate tadā tīkṣṇāyasaṃ sāralohaṃ ca //
RAdhyṬ zu RAdhy, 263.2, 6.0 iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
Rasārṇava
RArṇ, 4, 25.3 alābhe kāntalohasya yantraṃ lohena kārayet //
RArṇ, 6, 56.1 kāntalohaṃ vinā sūto dehe na krāmati kvacit /
RArṇ, 6, 58.3 kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā //
RArṇ, 6, 138.1 suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ /
RArṇ, 7, 107.2 iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //
RArṇ, 11, 162.2 rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā //
RArṇ, 18, 16.1 cūrṇamabhrakasattvasya kāntalohasya vā tataḥ /
Rājanighaṇṭu
RājNigh, 13, 37.1 ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam /
Ānandakanda
ĀK, 1, 7, 105.1 kāntalohasya pātrasthajale tailasya bindavaḥ /
ĀK, 1, 7, 127.1 atha sevāṃ pravakṣyāmi kāntalohasya bhasmanaḥ /
ĀK, 1, 7, 140.1 kāntadrutirbhavedbhasma kāntalohasya bhasmavat /
ĀK, 1, 8, 1.1 sūto vajraṃ suvarṇaṃ ca kāntalohaṃ tathābhrakam /
ĀK, 1, 16, 35.2 kāntalohaṃ tathaivopayojayed bhakṣayennaraḥ //
ĀK, 1, 23, 495.2 āyase tāmrapātre vā kāntalohamaye'thavā //
ĀK, 1, 26, 7.2 ayasā kāntalohena lohakhalvamapīdṛśam //
ĀK, 1, 26, 34.1 vitastyā samitāṃ kāntalohena parinirmitām /
ĀK, 1, 26, 40.1 kāntalohamayīṃ khārīṃ dadyāddravyasya copari /
ĀK, 1, 26, 70.1 tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām /
ĀK, 1, 26, 112.1 kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam /
ĀK, 2, 5, 7.1 ayaskāntaṃ kāntalohaṃ kāntaṃ syāt kṛṣṇalohakam /
ĀK, 2, 5, 15.1 kāntalohaṃ vinā sūto dehe na krāmati kvacit /
ĀK, 2, 5, 20.2 kāntalohamayaṃ cūrṇaṃ gomūtre'ṣṭaguṇe pacet //
ĀK, 2, 5, 79.1 kāntalohaprakāreṇa māraṇaṃ tīkṣṇamuṇḍayoḥ /
ĀK, 2, 8, 124.2 kāntapāṣāṇavaktraṃ vā cūrṇaṃ vā kāntalohajam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 3.2 kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 22.1 iti tasmādeteṣāṃ madhye kāntalohaṃ śreṣṭhatamaṃ yataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 bhasmasūtaṃ pāradabhasma mṛtaṃ kāntamiti mṛtakāntalohacūrṇaṃ kāntalohaṃ lohamāraṇe pūrvaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 bhasmasūtaṃ pāradabhasma mṛtaṃ kāntamiti mṛtakāntalohacūrṇaṃ kāntalohaṃ lohamāraṇe pūrvaṃ darśitam //
Bhāvaprakāśa
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 6, 8, 51.1 sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 4.1, 2.0 āraḥ pittaliḥ nāgaḥ sīsakaḥ hema svarṇaṃ vaṅgaṃ raṅgaṃ tīkṣṇaṃ tīkṣṇalohaṃ kāntalohaṃ vṛttaloham //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 1.0 bhasmasūtaṃ mṛtaṃ kāntalohaṃ muṇḍo'pi lohaviśeṣaḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
Yogaratnākara
YRā, Dh., 53.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam //