Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1018
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate // (1) Par.?
tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet // (2) Par.?
adhaśca komalāgnir jvālayet // (3) Par.?
evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam // (4) Par.?
adhaścāgnir jvālanīyaḥ // (5) Par.?
evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam // (6) Par.?
yāvat sūtād aṣṭaguṇalohacūrṇe jīryati // (7) Par.?
ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati // (8) Par.?
tathā rāgāṃśca sahate // (9) Par.?
atha prakāśādikarājirāgāś ca jīryati // (10) Par.?
atra ca yadi kāntalohaṃ na labhyate tadā tīkṣṇāyasaṃ sāralohaṃ ca // (11) Par.?
tathāyatvagheraṃ thūthakaṃ tat kāñjikena saṃghṛṣya candanaṃ kṣipyate // (12) Par.?
etat thūthāviḍam ityucyate // (13) Par.?
agre'pi sarvatra thūthāviḍe śabdenedameva jñeyam // (14) Par.?
iti grastābhrakasūtasya lohajāraṇaṃ dvitīyam // (15) Par.?
Duration=0.064723968505859 secs.