Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Rasamañjarī
Skandapurāṇa
Tantrāloka
Toḍalatantra
Āryāsaptaśatī
Sātvatatantra

Carakasaṃhitā
Ca, Vim., 5, 3.1 yāvantaḥ puruṣe mūrtimanto bhāvaviśeṣāstāvanta evāsmin srotasāṃ prakāraviśeṣāḥ /
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Mahābhārata
MBh, 2, 8, 27.2 svadhāvanto barhiṣado mūrtimantastathāpare //
MBh, 2, 8, 29.3 upāsate dharmarājaṃ mūrtimanto nirāmayāḥ //
MBh, 2, 11, 17.3 mūrtimanto mahātmāno mahāvrataparāyaṇāḥ //
MBh, 2, 11, 30.4 catvāro mūrtimanto vai trayaścāpyaśarīriṇaḥ /
MBh, 2, 16, 19.2 gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ //
MBh, 2, 30, 33.2 vedān iva mahābhāgān sākṣānmūrtimato dvijān //
MBh, 3, 37, 27.1 gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīm iva /
MBh, 3, 41, 18.2 tad astraṃ pāṇḍavaśreṣṭhaṃ mūrtimantam ivāntakam //
MBh, 3, 41, 22.2 mūrtimad viṣṭhitaṃ pārśve dadṛśur devadānavāḥ //
MBh, 3, 46, 26.1 maheśvareṇa yo rājan na jīrṇo grastamūrtimān /
MBh, 3, 50, 14.2 kandarpa iva rūpeṇa mūrtimān abhavat svayam //
MBh, 3, 83, 73.1 tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira /
MBh, 3, 107, 14.2 darśayāmāsa taṃ gaṅgā tadā mūrtimatī svayam //
MBh, 3, 163, 51.2 mūrtiman me sthitaṃ pārśve prasanne govṛṣadhvaje //
MBh, 3, 203, 29.2 mūrtimantaṃ hi taṃ viddhi nityaṃ karmajitātmakam //
MBh, 3, 265, 4.2 vicitramālyamukuṭo vasanta iva mūrtimān //
MBh, 3, 275, 19.1 rājā daśarathaścaiva divyabhāsvaramūrtimān /
MBh, 5, 11, 12.2 ṛtavaḥ ṣaṭ ca devendraṃ mūrtimanta upasthitāḥ /
MBh, 9, 44, 11.1 mūrtimatyaśca sarito vedāścaiva sanātanāḥ /
MBh, 12, 121, 17.2 daṇḍa eva hi sarvātmā loke carati mūrtimān //
MBh, 12, 175, 34.1 tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimān prabhuḥ /
MBh, 12, 176, 4.1 pṛthivī parvatā meghā mūrtimantaśca ye pare /
MBh, 12, 196, 19.2 candra eva tvamāvāsyāṃ tathā bhavati mūrtimān //
MBh, 12, 224, 43.1 śrayaṇāccharīraṃ bhavati mūrtimat ṣoḍaśātmakam /
MBh, 12, 233, 8.1 karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ /
MBh, 12, 233, 17.2 mūrtimān iti taṃ viddhi tāta karmaguṇātmakam //
MBh, 12, 291, 15.2 mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ /
MBh, 12, 291, 39.2 cetayaṃścetano nityaḥ sarvamūrtir amūrtimān //
MBh, 12, 292, 39.2 sa eva phalam aśnāti triṣu lokeṣu mūrtimān //
MBh, 12, 295, 34.1 tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān /
MBh, 12, 302, 13.3 amūrtimantāv acalāv aprakampyau ca nirvraṇau //
MBh, 12, 326, 51.2 tathāṣṭaguṇam aiśvaryam ekasthaṃ paśya mūrtimat //
MBh, 12, 326, 54.1 mūrtimantaḥ pitṛgaṇāṃścaturaḥ paśya sattama /
MBh, 12, 327, 28.2 bhūtebhyaścaiva niṣpannā mūrtimanto 'ṣṭa tāñśṛṇu //
MBh, 13, 14, 121.1 mūrtimanti tathāstrāṇi sarvatejomayāni ca /
MBh, 13, 15, 22.2 yajñopagāni dravyāṇi mūrtimanti yudhiṣṭhira //
MBh, 13, 65, 46.1 svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim /
MBh, 13, 85, 3.2 yajñāṅgāni ca sarvāṇi vaṣaṭkāraśca mūrtimān //
MBh, 13, 85, 4.1 mūrtimanti ca sāmāni yajūṃṣi ca sahasraśaḥ /
MBh, 14, 19, 11.1 pañcabhūtaguṇair hīnam amūrtimad alepakam /
MBh, 14, 50, 31.1 karmaṇā jāyate jantur mūrtimān ṣoḍaśātmakaḥ /
MBh, 14, 96, 6.2 sa tu krodhas tam āhedaṃ prāñjalir mūrtimān sthitaḥ //
MBh, 15, 32, 9.2 nīlotpalābhā puradevateva kṛṣṇā sthitā mūrtimatīva lakṣmīḥ //
MBh, 15, 32, 10.1 asyāstu pārśve kanakottamābhā yaiṣā prabhā mūrtimatīva gaurī /
Manusmṛti
ManuS, 2, 82.2 sa brahma param abhyeti vāyubhūtaḥ khamūrtimān //
Nyāyasūtra
NyāSū, 4, 2, 23.0 mūrtimatāṃ ca saṃsthānopapatter avayavasadbhāvaḥ //
Rāmāyaṇa
Rām, Bā, 22, 10.1 kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ //
Rām, Bā, 27, 10.2 divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ //
Rām, Su, 32, 29.1 rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān /
Rām, Yu, 31, 62.2 jagāmākāśam āviśya mūrtimān iva havyavāṭ //
Rām, Utt, 22, 5.1 kāladaṇḍaśca pārśvastho mūrtimān syandane sthitaḥ /
Rām, Utt, 22, 28.2 pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ //
Rām, Utt, 35, 24.1 bālārkābhimukho bālo bālārka iva mūrtimān /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 137.2 apavargam ivādrākṣīn mūrtimantaṃ tridaṇḍinam //
BKŚS, 18, 215.2 manye mūrtimatī kāpi vipattir iyam āgatā //
Daśakumāracarita
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
Divyāvadāna
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Harivaṃśa
HV, 6, 35.2 oṣadhīr vai mūrtimatī ratnāni vividhāni ca //
HV, 13, 4.3 catvāro mūrtimanto vai traya eṣāṃ amūrtayaḥ //
HV, 13, 49.1 amūrtimantaḥ pitaro dharmamūrtidharā mune /
HV, 13, 50.2 yān vakṣyāmi dvijaśreṣṭha mūrtimanto hi te smṛtāḥ /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kūrmapurāṇa
KūPur, 1, 4, 14.2 anupraviṣṭaḥ kṣobhāya tathāsau yogamūrtimān //
KūPur, 1, 24, 17.2 amūrto mūrtimān bhūtvā munīn draṣṭumihāgataḥ //
KūPur, 2, 31, 19.2 amūrto mūrtimān bhūtvā vacaḥ prāha pitāmaham //
KūPur, 2, 37, 46.2 caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum //
Liṅgapurāṇa
LiPur, 1, 103, 52.2 vedāś ca mūrtimantaste praṇemustaṃ maheśvaram //
LiPur, 1, 103, 60.1 śrautairetairmahāmantrairmūrtimadbhir upasthitaiḥ /
LiPur, 1, 105, 11.1 tadā tayorvinirgataḥ subhairavaḥ sa mūrtimān /
Matsyapurāṇa
MPur, 4, 8.1 amūrtaṃ mūrtimad vāpi mithunaṃ tatpracakṣate /
MPur, 13, 3.1 mūrtimanto 'tha catvāraḥ sarveṣām amitaujasaḥ /
MPur, 110, 9.1 tatra vedāśca yajñāśca mūrtimanto yudhiṣṭhira /
MPur, 148, 26.2 ṛtavo mūrtimantaśca svakālaguṇabṛṃhitāḥ //
MPur, 150, 94.1 mūrtimanti tu ratnāni vividhāni ca dānavāḥ /
MPur, 150, 108.1 dhanāni ratnāni ca mūrtimanti tathā nidhānāni śarīriṇaśca /
MPur, 154, 42.1 ṛtavo mūrtimantastamupāsante hyaharniśam /
MPur, 154, 106.1 meruprabhṛtayaścāpi mūrtimanto mahābalāḥ /
MPur, 154, 298.2 siddhiṃ ca mūrtimatyeṣā sādhayiṣyati cintitām //
MPur, 154, 335.1 harirasti jagaddhātā śrīkānto'nantamūrtimān /
MPur, 154, 431.2 oṣadhyo mūrtimatyaśca divyauṣadhisamanvitāḥ //
MPur, 173, 5.2 gadāparighasampūrṇaṃ mūrtimantamivārṇavam //
Suśrutasaṃhitā
Su, Sū., 30, 18.1 yaścānilaṃ mūrtimantamantarikṣaṃ ca paśyati /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Viṣṇupurāṇa
ViPur, 1, 14, 32.2 anantamūrtimāñchuddhas tasmai vyomātmane namaḥ //
ViPur, 1, 22, 22.1 ekenāṃśena brahmāsau bhavatyavyaktamūrtimān /
ViPur, 1, 22, 80.2 sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān //
ViPur, 5, 1, 15.2 kalākāṣṭhānimeṣātmā kālaścāvyaktamūrtimān //
ViPur, 5, 10, 47.1 girimūrdhani kṛṣṇo 'pi śailo 'hamiti mūrtimān /
ViPur, 5, 19, 6.3 tadatrāpi hi paśyāmi mūrtimatpurataḥ sthitam //
ViPur, 6, 4, 25.1 arūpam arasasparśam agandhaṃ na ca mūrtimat /
Viṣṇusmṛti
ViSmṛ, 55, 16.2 sa brahma param abhyeti vāyubhūtaḥ khamūrtimān //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 16.2 sarvartuśrībhir vibhrājat kaivalyam iva mūrtimat //
BhāgPur, 8, 6, 7.1 sudarśanādibhiḥ svāstrairmūrtimadbhirupāsitām /
BhāgPur, 8, 8, 11.2 mūrtimatyaḥ saricchreṣṭhā hemakumbhairjalaṃ śuci //
Bhāratamañjarī
BhāMañj, 19, 10.2 prajānāṃ vidhivaimukhyānmūrtimāniva viplavaḥ //
Gītagovinda
GītGov, 1, 53.2 svacchandam vrajasundarībhiḥ abhitaḥ pratiaṅgam āliṅgitaḥ śṛṅgāraḥ sakhi mūrtimān iva madhau mugdhaḥ hariḥ krīḍati //
Kathāsaritsāgara
KSS, 2, 1, 62.2 āgataḥ phalamūlārthaṃ śucaṃ mūrtimatīmiva //
KSS, 3, 1, 50.2 tamabhyadhāvatsvakṛto mūrtimāniva durnayaḥ //
KSS, 3, 2, 123.1 dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe /
KSS, 5, 2, 221.2 aśokadattaḥ sa tadā pramodo mūrtimān iva //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
Rasamañjarī
RMañj, 10, 10.2 yaśca nīlaṃ mūrtimantam antarikṣaṃ ca paśyati //
Skandapurāṇa
SkPur, 3, 23.1 evamuktvā sa deveśo mūrtimatyo 'sṛjatstriyaḥ /
SkPur, 13, 64.2 mūrtimanta upāgamya alaṃcakruḥ purottamam //
SkPur, 13, 73.2 udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ //
SkPur, 13, 132.2 śrutigītairmahāmantrairmūrtimadbhirupasthitaiḥ //
Tantrāloka
TĀ, 1, 203.1 tasyāṃ divi sudīptātmā niṣkampo 'calamūrtimān /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 41.1 saguṇaṃ nirguṇaṃ sākṣāt nirākāraṃ ca mūrtimat /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 51.1 sārdhapañcākṣarī vidyā tāriṇī mūrtimat svayam /
Āryāsaptaśatī
Āsapt, 2, 246.2 chāye kim iha vidheyaṃ muñcanti na mūrtimantas tvām //
Sātvatatantra
SātT, 1, 15.1 tat karma mahato janmahetur avyaktamūrtimat /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 22.2 jagatkartā jagaddhartā jagadānandamūrtimān //