Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 21.1 aprasūtagavāṃ mūtre peṣayed raktamūlikām /
RRĀ, R.kh., 3, 15.1 suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam /
RRĀ, R.kh., 3, 20.1 kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet /
RRĀ, R.kh., 3, 42.1 aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ /
RRĀ, R.kh., 4, 11.2 gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //
RRĀ, R.kh., 4, 11.2 gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //
RRĀ, R.kh., 5, 11.1 trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /
RRĀ, R.kh., 5, 12.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /
RRĀ, R.kh., 5, 29.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet //
RRĀ, R.kh., 5, 46.4 hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //
RRĀ, R.kh., 6, 33.1 dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ /
RRĀ, R.kh., 6, 41.1 gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa /
RRĀ, R.kh., 7, 4.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //
RRĀ, R.kh., 7, 9.1 aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā /
RRĀ, R.kh., 7, 10.1 ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā /
RRĀ, R.kh., 7, 13.1 naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /
RRĀ, R.kh., 7, 13.1 naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /
RRĀ, R.kh., 7, 16.2 amlavetasadhānyāmlameṣīmūtreṇa peṣayet //
RRĀ, R.kh., 7, 20.1 mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ /
RRĀ, R.kh., 7, 35.2 gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //
RRĀ, R.kh., 8, 3.1 taile takre gavāṃ mūtre hyāranāle kulatthake /
RRĀ, R.kh., 8, 50.1 gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /
RRĀ, R.kh., 9, 8.1 trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet /
RRĀ, R.kh., 9, 9.2 gopālī tumbururdantī tulyagomūtrapeṣitam //
RRĀ, R.kh., 9, 24.1 gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /
RRĀ, R.kh., 9, 26.2 vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ //
RRĀ, R.kh., 9, 27.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRĀ, R.kh., 10, 13.2 guñjākarañjaphalaṃ ca naramūtreṇa bhāvayet //
RRĀ, R.kh., 10, 31.2 athavāpi yathā prāptaṃ viṣaṃ gomūtrasaṃyutam //
RRĀ, R.kh., 10, 51.1 nāgodbhavaṃ yathāprāptaṃ viṣaṃ gomūtrasaṃyutam /
RRĀ, R.kh., 10, 55.1 viḍaṅgam aṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /
RRĀ, R.kh., 10, 56.2 maricaṃ pippalī nimbamajāmūtreṇa tulyakam //
RRĀ, R.kh., 10, 66.2 gomūtragandhaḥ sarveṣāṃ sarvakarmasu yaugikāḥ //
RRĀ, Ras.kh., 1, 19.2 sauvarcalaṃ gavāṃ mūtraiḥ pibed vā tatpraśāntaye //
RRĀ, Ras.kh., 2, 44.2 tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam //
RRĀ, Ras.kh., 2, 64.1 chāgīmūtreṇa vā taṃ vai karṣaikaṃ krāmakaṃ param /
RRĀ, Ras.kh., 2, 86.1 tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam /
RRĀ, Ras.kh., 2, 119.2 tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam //
RRĀ, Ras.kh., 2, 122.1 bālaraṇḍājamūtrābhyāṃ tatsarvaṃ mardayed dinam /
RRĀ, Ras.kh., 3, 28.2 divyauṣadhaiḥ sagomūtrair vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 3, 75.1 tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam /
RRĀ, Ras.kh., 3, 89.2 tasya mūtrapurīṣābhyāṃ pūrvavatkāñcanaṃ bhavet //
RRĀ, Ras.kh., 3, 128.2 tasya mūtrapurīṣābhyāṃ sarvalohasya lepanāt //
RRĀ, Ras.kh., 3, 152.2 tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam //
RRĀ, Ras.kh., 3, 192.1 tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam /
RRĀ, Ras.kh., 4, 48.2 tasya mūtrapurīṣābhyāṃ tāmramāyāti kāñcanam //
RRĀ, Ras.kh., 4, 66.1 tasya mūtrapurīṣābhyāṃ tāmraṃ sauvarṇatāṃ vrajet /
RRĀ, Ras.kh., 4, 87.2 ajāmūtrapalaikena ṣaṇmāsādamaro bhavet //
RRĀ, Ras.kh., 4, 109.1 tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam /
RRĀ, Ras.kh., 5, 18.1 tulyaṃ sarvaṃ kṛtaṃ sūkṣmamiḍāmūtreṇa mardayet /
RRĀ, Ras.kh., 7, 29.2 indravāruṇīmūlaṃ unmattājasya mūtrataḥ //
RRĀ, V.kh., 2, 20.1 ahorātrātsamuddhṛtya hayamūtrairniṣecayet /
RRĀ, V.kh., 2, 20.3 hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat //
RRĀ, V.kh., 2, 21.2 kulatthakodravakvāthahayamūtrasnuhīpayaḥ //
RRĀ, V.kh., 2, 24.1 muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham /
RRĀ, V.kh., 2, 26.1 agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ /
RRĀ, V.kh., 2, 27.2 ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet //
RRĀ, V.kh., 2, 35.1 kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet /
RRĀ, V.kh., 2, 37.2 ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //
RRĀ, V.kh., 2, 48.2 gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ //
RRĀ, V.kh., 2, 48.2 gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ //
RRĀ, V.kh., 3, 32.1 secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam /
RRĀ, V.kh., 3, 37.1 secayedaśvamūtreṇa pūrvagole punaḥ kṣipet /
RRĀ, V.kh., 3, 42.1 taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /
RRĀ, V.kh., 3, 64.1 trikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ /
RRĀ, V.kh., 3, 88.1 rajasvalārajomūtrai rasakaṃ bhāvayeddinam /
RRĀ, V.kh., 3, 104.1 taile takre gavāṃ mūtre kāñjike ravidugdhake /
RRĀ, V.kh., 4, 26.2 śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet //
RRĀ, V.kh., 6, 22.1 gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān /
RRĀ, V.kh., 6, 23.1 dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /
RRĀ, V.kh., 7, 15.2 jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam //
RRĀ, V.kh., 8, 19.1 gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /
RRĀ, V.kh., 8, 57.1 madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ /
RRĀ, V.kh., 8, 57.2 saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ //
RRĀ, V.kh., 8, 90.1 śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ /
RRĀ, V.kh., 9, 130.1 tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam /
RRĀ, V.kh., 10, 18.2 sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret //
RRĀ, V.kh., 10, 64.1 gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet /
RRĀ, V.kh., 10, 80.1 mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam /
RRĀ, V.kh., 12, 31.1 vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /
RRĀ, V.kh., 13, 20.2 mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi //
RRĀ, V.kh., 13, 37.3 gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā /
RRĀ, V.kh., 13, 63.2 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //
RRĀ, V.kh., 13, 64.1 mokṣamoraṭapālāśakṣāraṃ gomūtragālitam /
RRĀ, V.kh., 13, 73.2 strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /
RRĀ, V.kh., 13, 73.2 strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /
RRĀ, V.kh., 14, 6.2 gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet //
RRĀ, V.kh., 15, 19.1 gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /
RRĀ, V.kh., 15, 22.1 raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā /
RRĀ, V.kh., 15, 38.1 vṛṣasya mūtramādāya gajasya mahiṣasya vā /
RRĀ, V.kh., 15, 69.2 sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan //
RRĀ, V.kh., 16, 8.2 ajāmūtrais trisaptāhaṃ bhāvayedātape khare /
RRĀ, V.kh., 16, 9.1 gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam /
RRĀ, V.kh., 16, 14.1 bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet /
RRĀ, V.kh., 16, 44.2 vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam //
RRĀ, V.kh., 16, 47.1 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /
RRĀ, V.kh., 16, 48.2 tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca //
RRĀ, V.kh., 16, 55.2 vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet //
RRĀ, V.kh., 16, 57.1 vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /
RRĀ, V.kh., 16, 59.1 vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet /
RRĀ, V.kh., 16, 64.2 aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet //
RRĀ, V.kh., 16, 65.2 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //
RRĀ, V.kh., 16, 69.1 tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam /
RRĀ, V.kh., 17, 31.1 athavā chāgamūtreṇa bhāvayet kapitiṃdujam /
RRĀ, V.kh., 17, 34.1 bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam /
RRĀ, V.kh., 17, 42.1 śatadhā naramūtreṇa bhāvayeddevadālikām /
RRĀ, V.kh., 17, 43.1 suradālībhavaṃ bhasma naramūtreṇa bhāvitam /
RRĀ, V.kh., 18, 131.2 tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam //
RRĀ, V.kh., 19, 74.2 drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //
RRĀ, V.kh., 20, 2.2 mardayettriphalākvāthairnaramūtrairyutaistataḥ //
RRĀ, V.kh., 20, 5.2 dravairhariṇakhuryā vā naramūtrayutaṃ rasam //
RRĀ, V.kh., 20, 6.1 tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 20, 48.1 tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /