Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
ASāh, 11, 10.2 sa tena caran viharan yena vyālakāntāraṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena prakramiṣyati /
ASāh, 11, 10.2 sa tena caran viharan yena vyālakāntāraṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena prakramiṣyati /
ASāh, 11, 10.2 sa tena caran viharan yena vyālakāntāraṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena prakramiṣyati /
ASāh, 11, 10.2 sa tena caran viharan yena vyālakāntāraṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena prakramiṣyati /
ASāh, 11, 10.2 sa tena caran viharan yena vyālakāntāraṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena prakramiṣyati /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /