Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 19, 5.1 aham eva dhanuṣpāṇir goptā samaramūrdhani /
Rām, Bā, 21, 3.1 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam /
Rām, Bā, 25, 21.2 mūrdhni rāmam upāghrāya idaṃ vacanam abravīt //
Rām, Bā, 76, 4.2 bāhubhyāṃ sampariṣvajya mūrdhni cāghrāya rāghavam //
Rām, Ay, 10, 40.2 api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me //
Rām, Ay, 22, 16.1 ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī /
Rām, Ay, 23, 12.2 mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ //
Rām, Ay, 23, 12.2 mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ //
Rām, Ay, 34, 19.2 anācarantīṃ kṛpaṇaṃ mūrdhny upāghrāya maithilīm //
Rām, Ay, 35, 4.2 hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam //
Rām, Ay, 46, 43.1 tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan /
Rām, Ay, 56, 8.1 sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim /
Rām, Ay, 58, 19.2 phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā //
Rām, Ay, 66, 4.1 taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam /
Rām, Ay, 66, 24.2 upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram //
Rām, Ay, 94, 1.1 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ /
Rām, Ay, 99, 18.1 chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām /
Rām, Ay, 103, 17.2 na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane //
Rām, Ay, 104, 23.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani //
Rām, Ār, 4, 9.2 gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani //
Rām, Ār, 18, 15.2 saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani //
Rām, Ār, 19, 14.1 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani /
Rām, Ār, 25, 8.1 bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani /
Rām, Ār, 25, 18.2 sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani //
Rām, Ār, 34, 7.1 tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani /
Rām, Ār, 45, 25.2 sāgareṇa parikṣiptā niviṣṭā girimūrdhani //
Rām, Ār, 52, 27.1 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani /
Rām, Ār, 53, 34.1 na cāpi rāvaṇaḥ kāṃcin mūrdhnā strīṃ praṇameta ha /
Rām, Ār, 69, 25.1 śayānaḥ puruṣo rāma tasya śailasya mūrdhani /
Rām, Ki, 12, 6.1 sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ /
Rām, Ki, 16, 19.2 tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani //
Rām, Ki, 20, 17.2 mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi //
Rām, Ki, 20, 24.2 kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau //
Rām, Ki, 25, 18.2 praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ //
Rām, Ki, 30, 43.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ /
Rām, Ki, 31, 21.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ /
Rām, Ki, 37, 12.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
Rām, Ki, 37, 18.1 pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram /
Rām, Ki, 43, 14.1 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ /
Rām, Ki, 45, 15.1 praviśed yadi vā vālī mūrdhāsya śatadhā bhavet /
Rām, Su, 2, 18.1 girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ /
Rām, Su, 32, 38.1 kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ /
Rām, Su, 34, 38.2 śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani //
Rām, Su, 35, 25.2 puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani //
Rām, Su, 45, 14.2 samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhnyapātayat //
Rām, Su, 45, 15.1 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ /
Rām, Su, 60, 37.2 sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat //
Rām, Su, 61, 1.1 tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ /
Rām, Su, 64, 4.2 vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate //
Rām, Su, 64, 7.1 ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ /
Rām, Yu, 10, 10.2 aiśvaryam abhijātaśca ripūṇāṃ mūrdhni ca sthitaḥ //
Rām, Yu, 14, 7.2 prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūrdhani //
Rām, Yu, 33, 20.2 nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani //
Rām, Yu, 35, 16.1 baddhau tu śarabandhena tāvubhau raṇamūrdhani /
Rām, Yu, 36, 42.1 upāghrāya sa mūrdhnyenaṃ papraccha prītamānasaḥ /
Rām, Yu, 37, 8.2 so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani //
Rām, Yu, 42, 24.1 dhūmrākṣastu dhanuṣpāṇir vānarān raṇamūrdhani /
Rām, Yu, 45, 36.2 ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ //
Rām, Yu, 46, 19.2 vṛkṣeṇābhihato mūrdhni prāṇāṃstatyāja rākṣasaḥ //
Rām, Yu, 46, 44.2 prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat //
Rām, Yu, 48, 8.2 rākṣasāścāpi tiṣṭhantu caryāgopuramūrdhasu //
Rām, Yu, 48, 45.2 mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān //
Rām, Yu, 51, 33.1 adya paśya mahābāho mayā samaramūrdhani /
Rām, Yu, 57, 20.2 rarāja gajam āsthāya savitevāstamūrdhani //
Rām, Yu, 57, 83.2 talaṃ samudyamya sa vāliputras turaṃgamasyābhijaghāna mūrdhni //
Rām, Yu, 57, 84.2 sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā //
Rām, Yu, 57, 86.1 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam /
Rām, Yu, 58, 23.2 ājaghāna tadā mūrdhni vajravegena muṣṭinā //
Rām, Yu, 58, 24.1 sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ /
Rām, Yu, 58, 27.2 tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni //
Rām, Yu, 58, 52.2 mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani //
Rām, Yu, 63, 16.2 śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha //
Rām, Yu, 68, 14.2 kṛtvā vikośaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat //
Rām, Yu, 73, 27.2 abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ //
Rām, Yu, 77, 1.2 śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani //
Rām, Yu, 77, 8.1 asmin vinihate pāpe rākṣase raṇamūrdhani /
Rām, Yu, 78, 19.1 śarau pratihatau dṛṣṭvā tāvubhau raṇamūrdhani /
Rām, Yu, 79, 6.2 mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran /
Rām, Yu, 85, 12.2 sālam utpāṭya cikṣepa rakṣase raṇamūrdhani /
Rām, Yu, 88, 32.2 śaktir abhyapatad vegāllakṣmaṇaṃ raṇamūrdhani //
Rām, Yu, 89, 8.2 yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ //
Rām, Yu, 90, 32.2 nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani //
Rām, Yu, 114, 23.1 tatastvadbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani /
Rām, Yu, 116, 25.2 lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat //
Rām, Utt, 3, 27.2 niveśayāmāsa tadā laṅkāṃ parvatamūrdhani //
Rām, Utt, 15, 7.2 dhūmrākṣastāḍito mūrdhni vihvalo nipapāta ha //
Rām, Utt, 15, 23.2 gadayābhihato mūrdhni na ca sthānād vyakampata //
Rām, Utt, 15, 26.2 jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām //
Rām, Utt, 19, 14.1 tato bāṇaśatānyaṣṭau pātayāmāsa mūrdhani /
Rām, Utt, 19, 15.2 vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani //
Rām, Utt, 19, 16.2 talenābhihato mūrdhni sa rathānnipapāta ha //
Rām, Utt, 22, 36.1 tanna khalveṣa te saumya pātyo rākṣasamūrdhani /
Rām, Utt, 26, 44.2 mūrdhā tu saptadhā tasya śakalībhavitā tadā //
Rām, Utt, 27, 39.2 tasya mūrdhani sāvitraḥ sumāler vinipātayat //
Rām, Utt, 27, 40.1 tasya mūrdhani solkābhā patantī ca tadā babhau /
Rām, Utt, 28, 44.1 tad vikṛṣya mahaccāpam indro rāvaṇamūrdhani /
Rām, Utt, 32, 64.2 sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani //
Rām, Utt, 43, 3.1 rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 43, 16.1 tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ /
Rām, Utt, 52, 4.1 rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 62, 4.1 devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ /
Rām, Utt, 76, 13.2 vajraṃ pragṛhya bāhubhyāṃ prāhiṇod vṛtramūrdhani //
Rām, Utt, 97, 4.2 mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan //