Occurrences

Aitareyabrāhmaṇa
Kauṣītakagṛhyasūtra
Mānavagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Gṛhastharatnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrāloka
Mugdhāvabodhinī

Aitareyabrāhmaṇa
AB, 6, 27, 9.0 sa retomiśro bhavati kṣmayā retaḥ saṃjagmāno niṣiñcad iti retaḥsamṛddhyā eva //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 4.5 mahāvyāhṛtibhiścatasṛbhiḥ ye tātṛṣuḥ iti catasṛbhir aṣṭāvāhutīḥ sthālīpāko'vadānamiśraḥ //
Mānavagṛhyasūtra
MānGS, 2, 3, 6.0 dadhighṛtamiśraḥ pṛṣātakas tasyā no mitrāvaruṇā pra bāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 4.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'ṣṭāhuti sthālīpāko 'vadānamiśraḥ //
Carakasaṃhitā
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Cik., 4, 65.2 madhumiśraḥ śvāsakāsaraktapittanibarhaṇaḥ //
Mahābhārata
MBh, 5, 36, 69.1 na tad balaṃ yanmṛdunā virudhyate miśro dharmastarasā sevitavyaḥ /
MBh, 12, 74, 23.3 śuṣkeṇārdraṃ dahyate miśrabhāvān na miśraḥ syāt pāpakṛdbhiḥ kathaṃcit //
MBh, 12, 167, 4.1 tasyā vaktrāccyutaḥ phenaḥ kṣīramiśrastadānagha /
MBh, 12, 295, 21.2 prakṛtyā caiva rājendra namiśro 'nyaśca dṛśyate //
MBh, 12, 327, 75.1 tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati /
MBh, 13, 14, 34.1 nānāpuṣparajomiśro gajadānādhivāsitaḥ /
MBh, 13, 84, 53.1 tayā cāpyabhavanmiśro garbhaścāsyābhavat tadā /
Suśrutasaṃhitā
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Utt., 40, 6.1 saṃśamyāpāṃdhāturantaḥ kṛśānuṃ varcomiśro mārutena praṇunnaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 211.1 dhānyamiśro 'tiriktāṅgaḥ piśunaḥ pūtināsikaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 24.1 patito bhuvy asṛṅmiśraḥ viṣṭhābhūr iva ceṣṭate /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
Rasendracintāmaṇi
RCint, 2, 25.1 mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /
Rājanighaṇṭu
RājNigh, Āmr, 168.2 sāmyena śarkarāmiśro dāhapittakaphārttinut //
Tantrāloka
TĀ, 1, 274.2 mahānavāntaro divyo miśro 'nyonyastu pañcamaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 2.1 guṇavāridhikuralakule hariharamiśraḥ pratītamahimākhyaḥ /