Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3581
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mahāvātavyādhicikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham // (3.1) Par.?
tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam / (4.1) Par.?
tattu pūrvaṃ hastapādayor avasthānaṃ kṛtvā paścāddehaṃ vyāpnoti / (4.2) Par.?
tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati // (4.3) Par.?
bhavati cātra / (5.1) Par.?
prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām / (5.2) Par.?
sthūlānāṃ sukhināṃ cāpi vātaraktaṃ prakupyati // (5.3) Par.?
voraussetzungen des Patienten fr Behandlung
tatra prāṇamāṃsakṣayapipāsājvaramūrchāśvāsakāsastambhārocakāvipākavisaraṇasaṃkocanair anupadrutaṃ balavantamātmavantam upakaraṇavantaṃ copakramet // (6.1) Par.?
Rezepte gegen vātaśonita mit starkem vāta
tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt / (7.1) Par.?
tato vamanādibhir upakramair upapādya pratisaṃsṛṣṭabhaktaṃ vātaprabale purāṇaghṛtaṃ pāyayet / (7.2) Par.?
ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā / (7.3) Par.?
dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti / (7.4) Par.?
vātaharamūlasiddhena ca payasā pariṣecanamamlair vā kurvīta / (7.5) Par.?
yavamadhukairaṇḍatilavarṣābhūbhir vā pradehaḥ kāryaḥ / (7.6) Par.?
tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale // (7.7) Par.?
... bei starkem pitta
pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ // (8.1) Par.?
... bei starkem Blut
raktaprabale 'pyevaṃ bahuśaś ca śoṇitamavasecayet śītatamāśca pradehāḥ kāryā iti // (9.1) Par.?
... bei starkem kapha
śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ // (10.1) Par.?
saṃsarge sannipāte ca kriyāpathamuktaṃ miśraṃ kuryāt // (11.1) Par.?
guḍaharītakī, pippalīvardhamānaka
sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam // (12) Par.?
paṭolatriphalābhīruguḍūcīkaṭukākṛtam / (13.1) Par.?
kvāthaṃ pītvā jayatyāśu vātaśoṇitajāṃ rujam // (13.2) Par.?
bhavanti cātra / (14.1) Par.?
evamādyaiḥ kriyāyogair acirotpatitaṃ sukham / (14.2) Par.?
vātāsṛk sādhyate vaidyair yāpyate tu cirotthitam // (14.3) Par.?
upanāhaparīṣekapradehābhyañjanāni ca / (15.1) Par.?
śaraṇānyapravātāni manojñāni mahānti ca // (15.2) Par.?
mṛdugaṇḍopadhānāni śayanāni sukhāni ca / (16.1) Par.?
vātarakte praśasyante mṛdusaṃvāhanāni ca // (16.2) Par.?
vyāyāmaṃ maithunaṃ kopamuṣṇāmlalavaṇāśanam / (17.1) Par.?
divāsvapnamabhiṣyandi guru cānnaṃ vivarjayet // (17.2) Par.?
apatānakinam asrastākṣam avakrabhruvam astabdhameḍhram asvedanam avepanam apralāpinam akhaṭvāpātinam abahirāyāminaṃ copakramet / (18.1) Par.?
tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet / (18.2) Par.?
mūlakoruvūsphūrjārjakārkasaptalāśaṅkhinīsvarasasiddhaṃ tailamapatānakināṃ pariṣekādiṣūpayojyam / (18.3) Par.?
abhuktavatā pītamamlaṃ dadhi maricavacāyuktamapatānakaṃ hanti tailasarpirvasākṣaudrāṇi vā / (18.4) Par.?
etacchuddhavātāpatānakavidhānam uktaṃ saṃsṛṣṭe saṃsṛṣṭaṃ kartavyam / (18.5) Par.?
vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi // (18.6) Par.?
pakṣāghāta
pakṣāghātopadrutamamlānagātraṃ sarujamātmavantam upakaraṇavantaṃ copakramet / (19.1) Par.?
tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta // (19.2) Par.?
manyāstambhe 'pyetadeva vidhānaṃ viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiścopacaret // (20.1) Par.?
apatantraka
apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt // (21.1) Par.?
ardita
arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti // (22.1) Par.?
gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśaṃ ca sirāvyadhaṃ kuryāt anyatrāvabāhukāt vātavyādhicikitsitaṃ cāvekṣeta // (23.1) Par.?
Ohrenschmerzen
karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ // (24.1) Par.?
tūnī, pratūnī
tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet // (25.1) Par.?
ādhmāna
ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni / (26.1) Par.?
pratyādhmāne chardanāpatarpaṇadīpanāni kuryāt // (26.2) Par.?
aṣṭhīlāpratyaṣṭhīlayor gulmābhyantaravidradhivat kriyāvibhāga iti // (27.1) Par.?
hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti // (28.1) Par.?
bhavanti cātra / (29.1) Par.?
kevalo doṣayukto vā dhātubhir vāvṛto 'nilaḥ / (29.2) Par.?
vijñeyo lakṣaṇohābhyāṃ cikitsyaścāvirodhataḥ // (29.3) Par.?
rujāvantaṃ ghanaṃ śītaṃ śophaṃ medoyuto 'nilaḥ / (30.1) Par.?
karoti yasya taṃ vaidyaḥ śothavat samupācaret // (30.2) Par.?
ūrustambha/āḍhyavāta
kaphamedovṛto vāyuryadorū pratipadyate / (31.1) Par.?
tadāṅgamardastaimityaromaharṣarujājvaraiḥ // (31.2) Par.?
nidrayā cārditau stabdhau śītalāvapracetanau / (32.1) Par.?
gurukāvasthirāvūrū na svāviva ca manyate // (32.2) Par.?
tamūrustambhamityāhurāḍhyavātamathāpare / (33.1) Par.?
Therapie
snehavarjaṃ pibettatra cūrṇaṃ ṣaḍdharaṇaṃ naraḥ // (33.2) Par.?
hitamuṣṇāmbunā tadvat pippalyādigaṇaiḥ kṛtam / (34.1) Par.?
lihyādvā traiphalaṃ cūrṇaṃ kṣaudreṇa kaṭukānvitam // (34.2) Par.?
mūtrair vā guggulaṃ śreṣṭhaṃ pibedvāpi śilājatu / (35.1) Par.?
tato hanti kaphākrāntaṃ samedaskaṃ prabhañjanam // (35.2) Par.?
hṛdrogamaruciṃ gulmaṃ tathābhyantaravidradhim / (36.1) Par.?
sakṣāramūtrasvedāṃś ca rūkṣāṇyutsādanāni ca // (36.2) Par.?
kuryāddihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ / (37.1) Par.?
bhojyāḥ purāṇaśyāmākakodravoddālaśālayaḥ // (37.2) Par.?
śuṣkamūlakayūṣeṇa paṭolasya rasena vā / (38.1) Par.?
jāṅgalair aghṛtair māṃsaiḥ śākaiścālavaṇair hitaiḥ // (38.2) Par.?
yadā syātāṃ parikṣīṇe bhūyiṣṭhe kaphamedasī / (39.1) Par.?
tadā snehādikaṃ karma punaratrāvacārayet // (39.2) Par.?
pharmakologische Eig. von guggulu
sugandhiḥ sulaghuḥ sūkṣmastīkṣṇoṣṇaḥ kaṭuko rase / (40.1) Par.?
kaṭupākaḥ saro hṛdyo gugguluḥ snigdhapicchilaḥ // (40.2) Par.?
sa navo bṛṃhaṇo vṛṣyaḥ purāṇastvapakarṣaṇaḥ / (41.1) Par.?
taikṣṇyauṣṇyātkaphavātaghnaḥ saratvānmalapittanut // (41.2) Par.?
saugandhyāt pūtikoṣṭhaghnaḥ saukṣmyāccānaladīpanaḥ / (42.1) Par.?
taṃ prātastriphalādārvīpaṭolakuśavāribhiḥ // (42.2) Par.?
pibedāvāpya vā mūtraiḥ kṣārair uṣṇodakena vā / (43.1) Par.?
jīrṇe yūṣarasaiḥ kṣīrair bhuñjāno hanti māsataḥ // (43.2) Par.?
gulmaṃ mehamudāvartamudaraṃ sabhagandaram / (44.1) Par.?
kṛmikaṇḍvaruciśvitrāṇyarbudaṃ granthim eva ca // (44.2) Par.?
nāḍyāḍhyavātaśvayathūn kuṣṭhaduṣṭavraṇāṃś ca saḥ / (45.1) Par.?
koṣṭhasandhyasthigaṃ vāyuṃ vṛkṣamindrāśaniryathā // (45.2) Par.?
Duration=0.22169804573059 secs.