Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 6, 13.1 mukuṭāddīpakarmāṇaṃ maṇimādāya bhāsvaram /
BCar, 6, 57.1 niṣkāsya taṃ cotpalapattranīlaṃ cicheda citraṃ mukuṭaṃ sakeśam /
BCar, 8, 48.2 divi praviddhaṃ mukuṭaṃ ca taddhṛtaṃ tato 'pi daivo vidhireṣa gṛhyatām //
Lalitavistara
LalVis, 9, 2.2 tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni /
Mahābhārata
MBh, 1, 26, 32.3 rajāṃsi mukuṭānyeṣām utthitāni vyadharṣayan //
MBh, 1, 110, 36.4 mukuṭaṃ hārasūtraṃ ca kaṭibandhaṃ tathaiva ca /
MBh, 1, 124, 22.16 keṣāṃcit puṣpamukuṭe nipatanti sma sāyakāḥ /
MBh, 1, 162, 8.2 aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā //
MBh, 1, 199, 25.17 aṅgade mukuṭaṃ kṣattar hastābharaṇam eva ca /
MBh, 1, 212, 1.368 mahendradattamukuṭaṃ tathā hyābharaṇāni ca /
MBh, 3, 155, 56.2 kalāparacitāṭopān vicitramukuṭān iva /
MBh, 3, 170, 35.1 vicitramukuṭāpīḍā vicitrakavacadhvajāḥ /
MBh, 3, 218, 1.3 hiraṇyacūḍamukuṭaṃ hiraṇyākṣaṃ mahāprabham //
MBh, 3, 265, 4.2 vicitramālyamukuṭo vasanta iva mūrtimān //
MBh, 3, 290, 8.2 aṅgadī baddhamukuṭo diśaḥ prajvālayann iva //
MBh, 4, 61, 27.1 duryodhanasyottamaratnacitraṃ cicheda pārtho mukuṭaṃ śareṇa /
MBh, 5, 72, 16.2 dhāraṇaścendravatsānāṃ mukuṭānāṃ vigāhanaḥ //
MBh, 5, 119, 2.1 mlānasragbhraṣṭavijñānaḥ prabhraṣṭamukuṭāṅgadaḥ /
MBh, 6, 86, 70.1 sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham /
MBh, 6, 93, 20.1 aṅgadī baddhamukuṭo hastābharaṇavān nṛpaḥ /
MBh, 7, 13, 15.2 chinnacchatramahāhaṃsāṃ mukuṭāṇḍajasaṃkulām //
MBh, 7, 35, 29.1 cārusraṅmukuṭoṣṇīṣair maṇiratnavirājitaiḥ /
MBh, 7, 43, 15.2 varmabhiścarmabhir hārair mukuṭaiśchatracāmaraiḥ //
MBh, 7, 45, 25.1 sadhanurbāṇakeyūrau bāhū samukuṭaṃ śiraḥ /
MBh, 7, 67, 68.1 sa bhinnamarmā srastāṅgaḥ prabhraṣṭamukuṭāṅgadaḥ /
MBh, 7, 123, 35.2 uṣṇīṣair mukuṭaiḥ sragbhiścūḍāmaṇibhir ambaraiḥ //
MBh, 7, 162, 45.2 hāraiḥ kirīṭair mukuṭair uṣṇīṣaiḥ kiṅkiṇīgaṇaiḥ //
MBh, 8, 12, 58.1 padmārkapūrṇendusamānanāni kirīṭamālāmukuṭotkaṭāni /
MBh, 8, 19, 27.2 chatrāṇāṃ vyajanānāṃ ca śirasāṃ mukuṭaiḥ saha /
MBh, 8, 21, 4.2 ruciramukuṭakuṇḍalair mahī puruṣaśirobhir avastṛtā babhau //
MBh, 8, 68, 28.2 kuthāḥ patākāmbaraveṣṭitāś ca kirīṭamālā mukuṭāś ca śubhrāḥ //
MBh, 9, 9, 19.1 sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam /
MBh, 9, 13, 16.1 chatrāṇāṃ vyajanaiḥ sārdhaṃ mukuṭānāṃ ca rāśayaḥ /
MBh, 10, 7, 38.1 mahārhanānāmukuṭā muṇḍāśca jaṭilāḥ pare /
MBh, 13, 14, 119.1 bālendumukuṭaṃ pāṇḍuṃ śaraccandram ivoditam /
MBh, 14, 8, 22.2 kapālamāline nityaṃ suvarṇamukuṭāya ca //
Rāmāyaṇa
Rām, Su, 8, 23.2 mukuṭenāpavṛttena kuṇḍalojjvalitānanam //
Rām, Su, 47, 2.2 muktājālāvṛtenātha mukuṭena mahādyutim //
Rām, Utt, 15, 10.2 tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ /
Saundarānanda
SaundĀ, 7, 51.2 cīrāṇyapāsya dadhire punaraṃśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ //
Amarakośa
AKośa, 2, 367.1 maṇḍanaṃ cātha mukuṭaṃ kirīṭaṃ puṃnapuṃsakam /
Bodhicaryāvatāra
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 18.1 atha māṃ gomukho 'vocat srastena mukuṭena vaḥ /
BKŚS, 10, 261.1 yac ca vijñāpitā yūyam ānataṃ mukuṭaṃ manāk /
BKŚS, 14, 53.1 tasya candraprabhacchattraprabhāḥ samukuṭaprabhāḥ /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 111.2 padmamālā pāpaharā vicitrā mukuṭānanā //
KūPur, 1, 11, 116.1 vicitraratnamukuṭā praṇatārtiprabhañjanī /
KūPur, 1, 43, 32.2 añjano madhumāṃstadvat kumudo mukuṭastathā //
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Liṅgapurāṇa
LiPur, 1, 17, 89.2 īśānamīśamukuṭaṃ puruṣāsyaṃ purātanam //
LiPur, 1, 27, 20.1 bālendumukuṭaṃ caiva harivaktraṃ caturbhujam /
LiPur, 1, 27, 48.1 mukuṭaṃ ca śubhaṃ channaṃ tathā vai bhūṣaṇāni ca /
LiPur, 1, 42, 17.1 māṃ dṛṣṭvā kālasūryābhaṃ jaṭāmukuṭadhāriṇam /
LiPur, 1, 43, 42.2 mukuṭaṃ cābabandheśo mama mūrdhni vṛṣadhvajaḥ //
LiPur, 1, 43, 46.2 jāmbūnadamayādyasmāddvitīyā mukuṭācchubhā //
LiPur, 1, 44, 2.2 koṭikālāgnisaṃkāśā jaṭāmukuṭadhāriṇaḥ //
LiPur, 1, 44, 25.2 keyūre kuṇḍale caiva mukuṭaṃ hārameva ca //
LiPur, 1, 44, 28.2 mukuṭaṃ kāñcanaṃ caiva nirmitaṃ viśvakarmaṇā //
LiPur, 1, 44, 41.2 alaṃkṛtā mahālakṣmyā mukuṭādyaiḥ subhūṣaṇaiḥ //
LiPur, 1, 49, 50.2 kumudo madhumāṃścaiva hyañjano mukuṭas tathā //
LiPur, 1, 50, 14.2 mukuṭe pannagāvāsaḥ puṣpaketau munīśvarāḥ //
LiPur, 1, 71, 122.2 mukuṭaiḥ kaṭakaiścaiva kuṇḍalairvalayaiḥ śubhaiḥ //
LiPur, 1, 98, 164.1 koṭibhāskarasaṃkāśaṃ jaṭāmukuṭamaṇḍitam /
LiPur, 1, 103, 32.1 sarve sahasrahastāś ca jaṭāmukuṭadhāriṇaḥ /
LiPur, 1, 103, 33.1 hārakuṇḍalakeyūramukuṭādyair alaṃkṛtāḥ /
LiPur, 2, 19, 7.2 ardhanārīśvaraṃ devaṃ jaṭāmukuṭadhāriṇam //
LiPur, 2, 21, 19.1 īśānamukuṭaṃ devaṃ puruṣāsyaṃ purātanam /
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
LiPur, 2, 50, 23.1 trinetraṃ nāgapāśena subaddhamukuṭaṃ svayam /
Matsyapurāṇa
MPur, 63, 7.1 mukuṭaṃ viśvavāsinyai śiraḥ kāntyai tathārcayet /
MPur, 64, 10.2 svāhāyai mukuṭaṃ devyā vibhorgaṅgādharāya vai //
MPur, 117, 5.1 śvetameghakṛtoṣṇīṣaṃ candrārkamukuṭaṃ kvacit /
MPur, 119, 34.2 saṃtānamālāmukuṭaṃ hārakeyūrabhūṣitam //
MPur, 136, 29.2 āmuktaiḥ kuṇḍalairhārairmukuṭairapi cotkaṭaiḥ //
MPur, 139, 47.2 sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan //
MPur, 148, 28.2 kālāguruviliptāṅgaṃ mahāmukuṭabhūṣaṇam //
MPur, 150, 102.1 tataḥ palāyatastasya mukuṭaṃ ratnamaṇḍitam /
MPur, 150, 104.2 yuyutsavaḥ sthitā yakṣā mukuṭaṃ parivārya tam //
MPur, 150, 106.2 rakṣiṇo mukuṭasyātha niṣpipeṣa niśācarān //
MPur, 150, 107.1 tānpramathyātha danujo mukuṭaṃ tatsvake rathe /
MPur, 150, 239.1 saṃcūrṇitottamāṅgastu niṣpiṣṭamukuṭo'suraḥ /
MPur, 154, 334.2 surendramukuṭavrātanighṛṣṭacaraṇo'rihā //
MPur, 154, 438.1 saurir jvalacchiroratnamukuṭaṃ cānalolbaṇam /
MPur, 159, 41.1 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana /
MPur, 160, 26.2 vikīrṇamukuṭoṣṇīṣo visrastākhilabhūṣaṇaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 61.1 viṣṇuḥ siṃhāsanaṃ caiva kubero mukuṭaṃ tathā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
Viṣṇupurāṇa
ViPur, 3, 7, 16.1 kaṭakamukuṭakarṇikādibhedaiḥ kanakamabhedamapīṣyate yathaikam /
ViPur, 5, 9, 18.2 sragdāmalambābharaṇaṃ mukuṭāṭopimastakam //
ViPur, 5, 18, 41.1 śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam /
Viṣṇusmṛti
ViSmṛ, 1, 42.2 mukuṭenārkavarṇena kuṇḍalābhyāṃ virājitam //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 19.1 hārakeyūramukuṭairuṣṇīṣaiśca mahādhanaiḥ /
Bhāratamañjarī
BhāMañj, 1, 1197.1 te baddharatnamukuṭāścārukeyūrakuṇḍalāḥ /
BhāMañj, 5, 320.1 praviśadrājamukuṭaprabhāśakrāyudhākulam /
BhāMañj, 5, 356.1 vinayo ratnamukuṭaṃ sacchāstraṃ maṇikuṇḍale /
BhāMañj, 6, 183.2 tatpādalagnamukuṭaḥ prakaṭaṃ praṇamya lebhe tadāśiṣamaśeṣamahīpajaitrīm //
BhāMañj, 7, 156.2 saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ //
BhāMañj, 7, 390.2 chittvā bhujau jahārāśu saratnamukuṭaṃ śiraḥ //
BhāMañj, 7, 566.2 ādīptaratnamukuṭaṃ proccakarta śineḥ śiraḥ //
BhāMañj, 7, 632.1 visphuratsphāramukuṭo dīptajāmbūnadāṅgadaḥ /
BhāMañj, 18, 2.1 tataḥ svargaśriyā juṣṭaṃ bhrājiṣṇumukuṭāṅgadam /
Garuḍapurāṇa
GarPur, 1, 28, 13.1 mukuṭaṃ valamālāṃ ca aindrādyāndhvajamukhyakān /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 48, 100.2 mukuṭaṃ kuṇḍalaṃ chatraṃ keyūraṃ kaṭisūtrakam //
GarPur, 1, 86, 15.1 vastrāṇi mukuṭaṃ ghaṇṭā cāmaraṃ prekṣaṇīyakam /
Hitopadeśa
Hitop, 2, 73.2 mukuṭe ropitaḥ kācaś caraṇābharaṇe maṇiḥ /
Rasahṛdayatantra
RHT, 19, 69.1 hemayutā gulucchake mukuṭe vā kaṇṭhasūtrakarṇe vā /
Rasendracūḍāmaṇi
RCūM, 5, 69.2 pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim //
Rasārṇava
RArṇ, 2, 60.2 candrārdhaśobhimukuṭā nīlagrīvā vṛṣadhvajāḥ //
RArṇ, 2, 65.1 jaṭāmukuṭasaṃyuktaṃ candrārdhakṛtaśekharam /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 123.2 naraharikṛtināyaṃ nirmite yāti nāmapracayamukuṭaratne śāntimaṣṭādaśāṅkaḥ //
RājNigh, Siṃhādivarga, 189.1 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
Skandapurāṇa
SkPur, 22, 25.2 mukuṭaṃ cābabandhāsmai kuṇḍale cāmṛtodbhave //
SkPur, 22, 28.1 jāmbūnadamayādyasmāddvitīyā mukuṭācchubhāt /
SkPur, 23, 24.1 mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā /
SkPur, 23, 47.2 keyūre kuṇḍale caiva mukuṭaṃ hārameva ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 8.0 ye śailānāṃ parvatānāṃ śekharatvaṃ mukuṭatvaṃ tanvate vistārayanti //
Tantrāloka
TĀ, 8, 372.1 mukuṭavisarendubinduprodgītā lalitasiddharudrau ca /
Haribhaktivilāsa
HBhVil, 4, 111.2 keyūravalayopetaṃ suvarṇamukuṭojjvalam /
HBhVil, 5, 207.2 nānāratnaprabhodbhāsimukuṭaṃ divyatejasam //
Kokilasaṃdeśa
KokSam, 1, 50.2 dhūtārāmaṃ mukuṭataṭinīmārutaistatra śambhoḥ sampadgrāmaṃ yadi na bhajase janmanā kiṃ bhṛtena //
Mugdhāvabodhinī
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 19.2 mukuṭena vicitreṇa dīptikāntena śobhitam //
SkPur (Rkh), Revākhaṇḍa, 83, 20.2 jaṭāmukuṭasaṃyuktaṃ vyālayajñopavītinam //
SkPur (Rkh), Revākhaṇḍa, 85, 59.2 pītāmbaradharaṃ devaṃ jaṭāmukuṭadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 103, 57.1 jaṭāmukuṭasaṃyuktaḥ kṛtacandrārddhaśekharaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 60.1 mahāmahiṣamārūḍho mahāmukuṭabhūṣitaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 8.2 bhāsvanmayūkhamukuṭāṅgadahārayuktaṃ kāñcīkalāpavalayāṅgulibhir vibhātam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.1 uoṃ raktahaṭā raktagaṭā mukuṭadhāriṇī edhati svāhā /