Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 47.1 karṇanāsāmukhaśirovraṇe bhaṅge bhagandare /
AHS, Sū., 2, 26.2 pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇāmṛduḥ //
AHS, Sū., 2, 35.2 nāsaṃvṛtamukhaḥ kuryāt kṣutihāsyavijṛmbhaṇam //
AHS, Sū., 3, 54.1 saudheṣu saudhadhavalāṃ candrikāṃ rajanīmukhe /
AHS, Sū., 4, 4.1 mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ /
AHS, Sū., 10, 3.1 priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham /
AHS, Sū., 13, 18.1 doṣā yānti tathā tebhyaḥ srotomukhaviśodhanāt /
AHS, Sū., 18, 18.1 prāṅmukhaṃ pāyayet pīto muhūrtam anupālayet /
AHS, Sū., 20, 8.1 dhmānaṃ virecanaścūrṇo yuñjyāt taṃ mukhavāyunā /
AHS, Sū., 20, 8.2 ṣaḍaṅguladvimukhayā nāḍyā bheṣajagarbhayā //
AHS, Sū., 21, 11.2 mukhenaivodvamed dhūmaṃ nāsayā dṛgvighātakṛt //
AHS, Sū., 22, 5.1 dantaharṣe dantacāle mukharoge ca vātike /
AHS, Sū., 22, 7.2 vaiśadyaṃ janayatyāśu saṃdadhāti mukhe vraṇān //
AHS, Sū., 22, 9.1 tad evālavaṇaṃ śītaṃ mukhaśoṣaharaṃ param /
AHS, Sū., 22, 12.1 manyāśiraḥkarṇamukhākṣirogāḥ prasekakaṇṭhāmayavaktraśoṣāḥ /
AHS, Sū., 22, 14.2 mukhālepas tridhā doṣaviṣahā varṇakṛcca saḥ //
AHS, Sū., 22, 22.2 mukhālepanaśīlānāṃ dṛḍhaṃ bhavati darśanam //
AHS, Sū., 23, 7.1 gatvā saṃdhiśiroghrāṇamukhasrotāṃsi bheṣajam /
AHS, Sū., 25, 5.1 mukhair mukhāni yantrāṇāṃ kuryāt tatsaṃjñakāni ca /
AHS, Sū., 25, 5.1 mukhair mukhāni yantrāṇāṃ kuryāt tatsaṃjñakāni ca /
AHS, Sū., 25, 11.1 nāḍīyantrāṇi suṣirāṇy ekānekamukhāni ca /
AHS, Sū., 25, 13.2 nāḍī pañcamukhacchidrā catuṣkarṇasya saṃgrahe //
AHS, Sū., 25, 23.1 catuḥśalākam ākrāntaṃ mūle tad vikasen mukhe /
AHS, Sū., 25, 24.1 vastiyantrākṛtī mūle mukhe 'ṅguṣṭhakalāyakhe /
AHS, Sū., 25, 29.2 ubhe gaṇḍūpadamukhe srotobhyaḥ śalyahāriṇī //
AHS, Sū., 25, 33.2 śarapuṅkhamukhaṃ dantapātanaṃ caturaṅgulam //
AHS, Sū., 25, 38.1 aṣṭāṅgulā nimnamukhās tisraḥ kṣārauṣadhakrame /
AHS, Sū., 25, 38.2 kanīnīmadhyamānāmīnakhamānasamair mukhaiḥ //
AHS, Sū., 25, 40.1 vadhrāntrajihvāvālāśca śākhānakhamukhadvijāḥ /
AHS, Sū., 25, 43.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri yacca //
AHS, Sū., 26, 3.1 samāhitamukhāgrāṇi nīlāmbhojacchavīni ca /
AHS, Sū., 26, 8.2 gateranveṣaṇe ślakṣṇā gaṇḍūpadamukhaiṣaṇī //
AHS, Sū., 26, 9.1 bhedanārthe 'parā sūcīmukhā mūlaniviṣṭakhā /
AHS, Sū., 26, 13.1 tāmrī śalākā dvimukhī mukhe kuruvakākṛtiḥ /
AHS, Sū., 26, 14.1 mudrikānirgatamukhaṃ phale tvardhāṅgulāyatam /
AHS, Sū., 26, 18.1 vakrarjudhāraṃ dvimukhaṃ nakhaśastraṃ navāṅgulam /
AHS, Sū., 26, 23.2 ardhāṅgulamukhair vṛttairaṣṭābhiḥ kaṇṭakaiḥ khajaḥ //
AHS, Sū., 26, 32.1 talapracchannavṛntāgraṃ grāhyaṃ vrīhimukhaṃ mukhe /
AHS, Sū., 27, 3.2 mukhanetraśirorogamadatṛḍlavaṇāsyatāḥ //
AHS, Sū., 27, 11.1 pīnase mukharogeṣu jihvauṣṭhahanutālugāḥ /
AHS, Sū., 27, 22.2 eṣo 'ntarmukhavarjyānāṃ sirāṇāṃ yantraṇe vidhiḥ //
AHS, Sū., 27, 37.1 sāgāradhūmalavaṇatailair dihyāt sirāmukham /
AHS, Sū., 27, 44.1 prakṣālya tailaplotāktaṃ bandhanīyaṃ sirāmukham /
AHS, Sū., 27, 49.2 vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet //
AHS, Sū., 27, 50.2 sirāmukhaṃ vā tvaritaṃ dahet taptaśalākayā //
AHS, Sū., 28, 21.1 pratilomam anuttuṇḍaṃ chedyaṃ pṛthumukhaṃ ca yat /
AHS, Sū., 28, 38.2 aśakyaṃ mukhanāsābhyām āhartuṃ parato nudet //
AHS, Sū., 29, 16.1 anyatra mūḍhagarbhāśmamukharogodarāturāt /
AHS, Sū., 29, 16.2 athāhṛtopakaraṇaṃ vaidyaḥ prāṅmukham āturam //
AHS, Śār., 5, 17.2 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi vā //
AHS, Śār., 5, 19.2 jihvā śyāvā mukhaṃ pūti savyam akṣi nimajjati //
AHS, Śār., 5, 93.1 nārīṃ śopho mukhāddhanti kukṣiguhyād ubhāvapi /
AHS, Śār., 5, 113.1 kāmalākṣṇor mukhaṃ pūrṇaṃ śaṅkhayor muktamāṃsatā /
AHS, Śār., 5, 121.1 mukhe dantanakhe puṣpaṃ jaṭhare vividhāḥ sirāḥ /
AHS, Śār., 6, 47.1 yasya pretaiḥ śṛgālair vā sa mṛtyor vartate mukhe /
AHS, Nidānasthāna, 2, 21.2 praseko mukhamādhuryaṃ hṛllepaśvāsapīnasāḥ //
AHS, Nidānasthāna, 2, 79.1 deho laghur vyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavam avyathatvam /
AHS, Nidānasthāna, 4, 16.2 śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ //
AHS, Nidānasthāna, 5, 6.1 mukhāni srotasāṃ ruddhvā tathaivātivivṛtya vā /
AHS, Nidānasthāna, 5, 7.2 praseko mukhamādhuryaṃ sadanaṃ vahnidehayoḥ //
AHS, Nidānasthāna, 5, 17.2 dāho 'tīsāro 'sṛkchardir mukhagandho jvaro madaḥ //
AHS, Nidānasthāna, 5, 19.2 srotomukheṣu ruddheṣu dhātūṣmasvalpakeṣu ca //
AHS, Nidānasthāna, 5, 29.1 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt /
AHS, Nidānasthāna, 5, 35.2 mukhaśvayathumādhuryatandrāhṛllāsakāsavān //
AHS, Nidānasthāna, 5, 48.2 mukhaśoṣo jalātṛptir annadveṣaḥ svarakṣayaḥ //
AHS, Nidānasthāna, 7, 8.2 antarmukhāni pāṇḍūni dāruṇopadravāṇi ca //
AHS, Nidānasthāna, 7, 34.2 pittottarā nīlamukhā raktapītāsitaprabhāḥ //
AHS, Nidānasthāna, 9, 2.1 adhomukho 'pi vastir hi mūtravāhisirāmukhaiḥ /
AHS, Nidānasthāna, 9, 6.1 yadā vāyur mukhaṃ vasterāvṛtya pariśoṣayet /
AHS, Nidānasthāna, 9, 20.1 mūtrasaṃdhāriṇaḥ kuryād ruddhvā vaster mukhaṃ marut /
AHS, Nidānasthāna, 9, 31.1 antar vastimukhe vṛttaḥ sthiro 'lpaḥ sahasā bhavet /
AHS, Nidānasthāna, 11, 17.1 nābherūrdhvaṃ mukhāt pakvāḥ prasravantyadhare gudāt /
AHS, Nidānasthāna, 11, 42.2 stambho gātre mukhe śoṣaḥ kārśyaṃ viṣamavahnitā //
AHS, Nidānasthāna, 12, 12.1 nātimando 'nalo laulyaṃ na ca syād virasaṃ mukham /
AHS, Nidānasthāna, 12, 41.1 pākād dravā dravīkuryuḥ saṃdhisrotomukhānyapi /
AHS, Nidānasthāna, 16, 51.2 hṛdrogo mukhaśoṣaśca prāṇenodāna āvṛte //
AHS, Cikitsitasthāna, 3, 174.1 pathyāśuṇṭhīghanaguḍair guṭikāṃ dhārayen mukhe /
AHS, Cikitsitasthāna, 5, 48.1 dvau kālau dantapavanaṃ bhakṣayen mukhadhāvanaiḥ /
AHS, Cikitsitasthāna, 6, 6.2 bhuktamātrasya sahasā mukhe śītāmbusecanam //
AHS, Cikitsitasthāna, 7, 15.1 godhūmamāṣavikṛtir mṛduścitrā mukhapriyā /
AHS, Cikitsitasthāna, 7, 31.2 pañcāmlako mukhālepaḥ sadyas tṛṣṇāṃ niyacchati //
AHS, Cikitsitasthāna, 7, 55.2 sautrāmaṇyāṃ dvijamukhe yā hutāśe ca hvayate //
AHS, Cikitsitasthāna, 7, 85.2 kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam //
AHS, Cikitsitasthāna, 7, 104.2 prasaktavegeṣu hitaṃ mukhanāsāvarodhanam //
AHS, Cikitsitasthāna, 9, 30.2 varcaḥkṣaye śuṣkamukhaṃ śālyannaṃ tena bhojayet //
AHS, Cikitsitasthāna, 10, 37.1 kāmalāṃ saṃnipātaṃ ca mukharogāṃśca nāśayet /
AHS, Cikitsitasthāna, 21, 41.2 unnāmayecca kuśalaścibukaṃ vivṛtte mukhe //
AHS, Kalpasiddhisthāna, 5, 11.2 mṛdur vā mārutenordhvaṃ vikṣipto mukhanāsikāt //
AHS, Kalpasiddhisthāna, 5, 12.2 mūrchāvikāraṃ dṛṣṭvāsya siñcecchītāmbunā mukham //
AHS, Utt., 2, 22.2 ghrāṇākṣimukhapākādyā jāyante 'nye 'pi taṃ gadam //
AHS, Utt., 2, 37.1 drutaṃ karoti bālānāṃ dantakesaravan mukham /
AHS, Utt., 2, 46.1 kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ /
AHS, Utt., 4, 13.1 phullapadmopamamukhaṃ saumyadṛṣṭim akopanam /
AHS, Utt., 4, 31.1 nirbhartsanād dīnamukhaṃ rudantam animittataḥ /
AHS, Utt., 13, 76.1 sakṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca /
AHS, Utt., 14, 10.1 yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ /
AHS, Utt., 14, 24.2 mukhālepe prayoktavyā rujārāgopaśāntaye //
AHS, Utt., 18, 30.1 kṣāratailam idaṃ śreṣṭhaṃ mukhadantāmayeṣu ca /
AHS, Utt., 19, 3.2 tatra vātāt pratiśyāye mukhaśoṣo bhṛśaṃ kṣavaḥ //
AHS, Utt., 19, 11.1 kupyatyakasmād bahuśo mukhadaurgandhyaśophakṛt /
AHS, Utt., 19, 23.1 tālumūle malair duṣṭair māruto mukhanāsikāt /
AHS, Utt., 21, 3.1 kruddhāḥ śleṣmolbaṇā doṣāḥ kurvantyantar mukhaṃ gadān /
AHS, Utt., 21, 59.2 vivṛṇoti ca kṛcchreṇa mukhaṃ pāko mukhasya saḥ //
AHS, Utt., 21, 59.2 vivṛṇoti ca kṛcchreṇa mukhaṃ pāko mukhasya saḥ //
AHS, Utt., 21, 61.1 mukhasya pittaje pāke dāhoṣe tiktavaktratā /
AHS, Utt., 22, 73.2 mukhapākeṣu sakṣaudrā prayojyā mukhadhāvanāḥ //
AHS, Utt., 22, 83.1 tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān /
AHS, Utt., 22, 87.2 nirvyaṅganīlīmukhadūṣikādi saṃjāyate candrasamānakānti //
AHS, Utt., 22, 89.1 tailaprasthaṃ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṃ tan mukhena /
AHS, Utt., 22, 94.2 kārayed guṭikāḥ sadā caitā dhāryā mukhe tadgadāpahāḥ //
AHS, Utt., 22, 99.2 mukhadantagalavikāre sakṣaudraḥ kālako vidhāryaścūrṇaḥ //
AHS, Utt., 22, 103.2 yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya //
AHS, Utt., 22, 104.2 pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān //
AHS, Utt., 22, 108.1 mukhadantamūlagalajāḥ prāyo rogāḥ kaphāsrabhūyiṣṭhāḥ /
AHS, Utt., 24, 12.1 śītāḥ śiromukhālepasekaśodhanavastayaḥ /
AHS, Utt., 25, 39.2 na mukhe cainam ālimpet tathā doṣaḥ prasicyate //
AHS, Utt., 28, 12.1 cīyate 'ṇumukhaiśchidraiḥ śataponakavat kramāt /
AHS, Utt., 31, 5.2 medogarbhā mukhe yūnāṃ tābhyāṃ ca mukhadūṣikāḥ //
AHS, Utt., 31, 20.1 valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ /
AHS, Utt., 31, 28.1 śokakrodhādikupitād vātapittān mukhe tanu /
AHS, Utt., 32, 17.2 vaṭāṅkurā masūrāśca vyaṅgaghnā mukhakāntidāḥ //
AHS, Utt., 32, 24.1 ebhirevauṣadhaiḥ piṣṭair mukhābhyaṅgāya sādhayet /
AHS, Utt., 32, 26.2 mukhaṃ karoti padmābhaṃ pādau padmadalopamau //
AHS, Utt., 32, 30.2 hanti tan nasyam abhyastaṃ mukhopacayavarṇakṛt //
AHS, Utt., 33, 22.1 chidrairaṇumukhair yat tu mehanaṃ sarvataścitam /
AHS, Utt., 33, 36.1 sāsthimāṃsaṃ mukhaṃ tīvrarujam antarmukhīti sā /
AHS, Utt., 36, 26.1 tṛtīye daṃśavikledo nāsikākṣimukhasravāḥ /
AHS, Utt., 37, 19.2 saśaityamukhamādhuryair vidyācchleṣmādhikaṃ viṣam //
AHS, Utt., 39, 54.1 śaranmukhe nāgabalāṃ puṣyayoge samuddharet /
AHS, Utt., 39, 120.1 śītāmbusekaḥ sahasā vamimūrchāyayor mukhe /
AHS, Utt., 39, 172.2 keśair bhṛṅgāṅganīlair madhusurabhimukho naikayoṣinniṣevī /
AHS, Utt., 40, 10.2 api lālāvilamukhaṃ hṛdayāhlādakārakam //
AHS, Utt., 40, 46.1 madhu mukham iva sotpalaṃ priyāyāḥ kalaraṇanā parivādinī priyeva /
AHS, Utt., 40, 54.1 nasyaṃ kavaḍo mukhajān nasyāñjanatarpaṇāni netrarujaḥ /