Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 2, 2, 15.1 lateva śālam āveṣṭayantī cumbanārthaṃ mukham avanamayet /
KāSū, 2, 2, 26.1 mukhe mukham āsajyākṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt sā lalāṭikā //
KāSū, 2, 2, 26.1 mukhe mukham āsajyākṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt sā lalāṭikā //
KāSū, 2, 3, 4.1 lalāṭālakakapolanayanavakṣaḥstanauṣṭhāntarmukheṣu cumbanam /
KāSū, 2, 3, 6.1 balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimittakam //
KāSū, 2, 3, 6.1 balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimittakam //
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 2, 3, 22.1 suptasya mukham avalokayantyāḥ svābhiprāyeṇa cumbanaṃ rāgadīpanam //
KāSū, 2, 5, 1.1 uttarauṣṭham antarmukhaṃ nayanam iti muktvā cumbanavad daśanaradanasthānāni //
KāSū, 2, 5, 39.1 sakacagraham unnamya mukhaṃ tasya tataḥ pibet /
KāSū, 2, 5, 42.1 vikūṇayantīva mukhaṃ kutsayantīva nāyakam /
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
KāSū, 2, 7, 15.1 tatrāntarmukhena kūjitaṃ phūtkṛtaṃ ca //
KāSū, 2, 9, 9.1 karāvalambitam oṣṭhayor upari vinyastam apavidhya mukhaṃ vidhunuyāt /
KāSū, 2, 9, 22.1 veśyābhir eva na saṃsṛjyante āhicchatrikāḥ saṃsṛṣṭā api mukhakarma tāsāṃ pariharanti //
KāSū, 2, 9, 26.6 śakuniḥ phalapāte tu strīmukhaṃ ratisaṃgame //
KāSū, 2, 9, 30.2 vyāsastasya ca vijñeyo mukhacumbanavad vidhiḥ //
KāSū, 6, 1, 10.3 bhāvajijñāsārthaṃ paricārakamukhān saṃvāhakagāyanavaihāsikān gamye tadbhaktān vā praṇidadhyāt /
KāSū, 6, 3, 3.1 viraktaṃ ca nityam eva prakṛtivikriyāto vidyāt mukhavarṇācca //
KāSū, 6, 3, 8.2 mukhasyādānam /
KāSū, 7, 2, 11.0 ubhayatomukhacchidraḥ sthūlakarkaśapṛṣataguṭikāyuktaḥ pramāṇayogī kaṭhyāṃ baddhaḥ kañcuko jālakaṃ vā //