Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 26.0 yajñamukham aikāhikam eva syāt //
ŚāṅkhĀ, 2, 1, 31.0 so 'yaṃ mukhasya vivaras tena vācaṃ vadati mukhena vai vācaṃ vadati //
ŚāṅkhĀ, 2, 1, 31.0 so 'yaṃ mukhasya vivaras tena vācaṃ vadati mukhena vai vācaṃ vadati //
ŚāṅkhĀ, 4, 9, 2.0 somo rājāsi vicakṣaṇaḥ pañcamukho 'si prajāpatiḥ //
ŚāṅkhĀ, 4, 9, 3.1 brāhmaṇas ta ekaṃ mukhaṃ tena mukhena rājño 'tsi /
ŚāṅkhĀ, 4, 9, 3.1 brāhmaṇas ta ekaṃ mukhaṃ tena mukhena rājño 'tsi /
ŚāṅkhĀ, 4, 9, 3.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 4.1 rājā ta ekaṃ mukhaṃ tena mukhena viśo 'tsi /
ŚāṅkhĀ, 4, 9, 4.1 rājā ta ekaṃ mukhaṃ tena mukhena viśo 'tsi /
ŚāṅkhĀ, 4, 9, 4.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 5.1 śyenas ta ekaṃ mukhaṃ tena mukhena pakṣiṇo 'tsi /
ŚāṅkhĀ, 4, 9, 5.1 śyenas ta ekaṃ mukhaṃ tena mukhena pakṣiṇo 'tsi /
ŚāṅkhĀ, 4, 9, 5.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 6.1 agniṣ ṭa ekaṃ mukhaṃ tena mukhenemaṃ lokam atsi /
ŚāṅkhĀ, 4, 9, 6.1 agniṣ ṭa ekaṃ mukhaṃ tena mukhenemaṃ lokam atsi /
ŚāṅkhĀ, 4, 9, 6.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 7.1 tvayi pañcamaṃ mukhaṃ tena mukhena sarvāṇi bhūtānyatsi /
ŚāṅkhĀ, 4, 9, 7.1 tvayi pañcamaṃ mukhaṃ tena mukhena sarvāṇi bhūtānyatsi /
ŚāṅkhĀ, 4, 9, 7.2 tena mukhena mām annādaṃ kuru /
ŚāṅkhĀ, 5, 1, 15.0 nāsya pāpaṃ cakruṣo mukhān nīlaṃ vyetīti //
ŚāṅkhĀ, 8, 9, 6.0 tad yathāsyai mukhanāsike akṣiṇī ity evam amuṣyāś chidrāṇi //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //