Occurrences

Bhāradvājaśrautasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Śukasaptati
Śārṅgadharasaṃhitādīpikā

Bhāradvājaśrautasūtra
BhārŚS, 7, 19, 1.0 api vā trayāṇām eva mukhyānām anupūrvam avadāya yathākāmam uttareṣām avadyati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 17.1 ārṣeyāṇi gṛhapateḥ pravaritvātmādīnāṃ mukhyānām //
Mahābhārata
MBh, 1, 1, 63.58 sarveṣāṃ kavimukhyānām upajīvyo bhaviṣyati /
MBh, 1, 2, 174.2 vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate //
MBh, 1, 52, 3.2 ucyamānāni mukhyānāṃ hutānāṃ jātavedasi //
MBh, 1, 59, 26.4 anyau dānavamukhyānāṃ sūryācandramasau tathā //
MBh, 1, 79, 18.4 yatrāśvarathamukhyānām aśvānāṃ syād gataṃ na ca /
MBh, 1, 102, 14.1 gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa /
MBh, 1, 122, 11.4 jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam /
MBh, 1, 154, 16.3 jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam //
MBh, 1, 212, 1.334 dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya /
MBh, 3, 61, 77.1 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ /
MBh, 3, 182, 1.3 māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām //
MBh, 3, 267, 23.2 madhye vānaramukhyānāṃ prāptakālam idaṃ vacaḥ //
MBh, 5, 19, 28.2 rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata //
MBh, 5, 71, 11.2 paśyatāṃ kurumukhyānāṃ sarveṣām eva tattvataḥ //
MBh, 5, 88, 82.2 paśyatāṃ kurumukhyānāṃ tasya drakṣyati yat phalam //
MBh, 6, 71, 2.2 yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām //
MBh, 6, 86, 3.1 tataḥ kāmbojamukhyānāṃ nadījānāṃ ca vājinām /
MBh, 6, 113, 35.1 sa cāpi kurumukhyānām ṛṣabhaḥ pāṇḍaveritān /
MBh, 7, 22, 59.2 avahan rathamukhyānām ayutāni caturdaśa //
MBh, 7, 80, 3.1 teṣāṃ tu rathamukhyānāṃ ratheṣu vividhā dhvajāḥ /
MBh, 7, 122, 14.2 asmāddhi kurumukhyānāṃ mahad utpatsyate bhayam //
MBh, 7, 127, 3.2 miṣatāṃ yodhamukhyānāṃ saindhavo vinipātitaḥ //
MBh, 7, 145, 50.1 dravatāṃ yodhamukhyānāṃ gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 7, 164, 156.2 ācāryavaramukhyānāṃ madhye krīḍanmadhūdvahaḥ //
MBh, 8, 24, 20.1 teṣāṃ dānavamukhyānāṃ prayutāny arbudāni ca /
MBh, 8, 30, 19.2 kaścid bāhlīkamukhyānāṃ nātihṛṣṭamanā jagau //
MBh, 8, 43, 47.1 pañca hy etāni mukhyānāṃ rathānāṃ rathasattama /
MBh, 12, 326, 92.2 sarvasātvatamukhyānāṃ dvārakāyāśca sattama /
MBh, 15, 31, 2.2 striyaśca kurumukhyānāṃ padbhir evānvayustadā //
Rāmāyaṇa
Rām, Bā, 31, 7.2 pañcānāṃ śailamukhyānāṃ madhye māleva śobhate //
Rām, Bā, 72, 25.2 vivāhe raghumukhyānāṃ tad adbhutam ivābhavat //
Rām, Bā, 73, 4.1 kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca /
Rām, Ār, 33, 22.1 agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca /
Rām, Ki, 3, 19.2 rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ //
Rām, Ki, 32, 12.1 eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām /
Rām, Ki, 40, 7.2 kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat //
Rām, Ki, 50, 11.1 purā dānavamukhyānāṃ viśvakarmā babhūva ha /
Rām, Ki, 51, 6.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Ki, 56, 14.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Su, 9, 8.2 goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ //
Rām, Su, 32, 34.2 rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt //
Rām, Su, 37, 49.2 nardatāṃ kapimukhyānām ārye yūthānyanekaśaḥ //
Rām, Su, 66, 27.2 nardatāṃ kapimukhyānām acirācchroṣyase svanam //
Rām, Yu, 13, 9.2 madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt //
Rām, Yu, 17, 7.1 eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ /
Rām, Yu, 18, 34.2 mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ //
Rām, Yu, 53, 36.1 adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ /
Rām, Yu, 79, 15.2 sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot //
Rām, Yu, 86, 2.1 sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ /
Rām, Yu, 99, 21.2 ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ //
Rām, Utt, 86, 14.2 sarveṣām ṛṣimukhyānāṃ sādhuvādo mahān abhūt //
Rām, Utt, 89, 2.2 janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat //
Kūrmapurāṇa
KūPur, 1, 43, 38.1 eteṣāṃ śailamukhyānāmantareṣu yathākramam /
KūPur, 2, 11, 33.2 mandamadhyamamukhyānām ānandād uttamottamaḥ //
Liṅgapurāṇa
LiPur, 1, 50, 4.1 hayānanānāṃ mukhyānāṃ kinnarāṇāṃ ca suvratāḥ /
LiPur, 1, 52, 48.1 himavān yakṣamukhyānāṃ bhūtānām īśvarasya ca /
Matsyapurāṇa
MPur, 82, 15.1 svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā /
MPur, 150, 189.2 jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ //
MPur, 154, 103.2 prabhāvastīrthamukhyānāṃ tadā puṇyatamo'bhavat //
Suśrutasaṃhitā
Su, Ka., 6, 7.2 eṣa takṣakamukhyānām api darpāṅkuśo 'gadaḥ //
Bhāratamañjarī
BhāMañj, 10, 55.2 sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ //
BhāMañj, 15, 27.1 sa kṛtvā bhīṣmamukhyānāṃ gurūṇāṃ śrāddhamuttamam /
BhāMañj, 16, 42.1 tataḥ sāttvatamukhyānāṃ sarveṣāṃ śokavihvalaḥ /
Śukasaptati
Śusa, 3, 2.13 tatkṣaṇāt haṭṭāni muktvā vaṇiksārtho militvā ārakṣikamantrimukhyānāṃ purataḥ phūccakre /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 16.0 caturṇāmapi mukhyānāṃ prasravaṃ śilājatu catuṣṭayam atra guṇakhyāpanāya cānyayonivāraṇāya ca bhavatīti //