Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā

Atharvaveda (Śaunaka)
AVŚ, 6, 43, 3.1 vi te hanavyāṃ śaraṇiṃ vi te mukhyāṃ nayāmasi /
Gobhilagṛhyasūtra
GobhGS, 3, 8, 10.0 tasya mukhyāṃ havirāhutiṃ hutvā catasṛbhir ājyāhutibhir abhijuhoti śatāyudhāyetyetatprabhṛtibhiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 85, 12.0 tasmād yad avacchidyeran mukhyām ārtim ārcheyuḥ //
Mahābhārata
MBh, 1, 86, 4.2 tādṛṅ muniḥ siddhim upaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MBh, 12, 11, 5.2 saṃsiddhāste gatiṃ mukhyāṃ prāptā dharmaparāyaṇāḥ //
MBh, 16, 9, 36.1 kālo gantuṃ gatiṃ mukhyāṃ bhavatām api bhārata /
Rāmāyaṇa
Rām, Ay, 9, 38.3 gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam //
Rām, Yu, 30, 26.2 purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena //
Matsyapurāṇa
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MPur, 53, 54.3 sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim //
Suśrutasaṃhitā
Su, Utt., 57, 10.2 mūtre 'vije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām //
Su, Utt., 58, 32.1 dāḍimāmlāṃ yutāṃ mukhyāmelājīrakanāgaraiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 94.1 mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 1.0 mukhyāṃ śilājatuśilāmiti //