Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9473
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
praviśann arjuno rājann āśramaṃ satyavādinaḥ / (1.2) Par.?
dadarśāsīnam ekānte muniṃ satyavatīsutam // (1.3) Par.?
sa tam āsādya dharmajñam upatasthe mahāvratam / (2.1) Par.?
arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ // (2.2) Par.?
svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ / (3.1) Par.?
āsyatām iti covāca prasannātmā mahāmuniḥ // (3.2) Par.?
tam apratītamanasaṃ niḥśvasantaṃ punaḥ punaḥ / (4.1) Par.?
nirviṇṇamanasaṃ dṛṣṭvā pārthaṃ vyāso 'bravīd idam // (4.2) Par.?
avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā / (5.1) Par.?
yuddhe parājito vāsi gataśrīr iva lakṣyase // (5.2) Par.?
na tvā pratyabhijānāmi kim idaṃ bharatarṣabha / (6.1) Par.?
śrotavyaṃ cen mayā pārtha kṣipram ākhyātum arhasi // (6.2) Par.?
arjuna uvāca / (7.1) Par.?
yaḥ sa medhavapuḥ śrīmān bṛhatpaṅkajalocanaḥ / (7.2) Par.?
sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṃ divaṃ gataḥ // (7.3) Par.?
mausale vṛṣṇivīrāṇāṃ vināśo brahmaśāpajaḥ / (8.1) Par.?
babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ // (8.2) Par.?
ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ / (9.1) Par.?
bhojavṛṣṇyandhakā brahmann anyonyaṃ tair hataṃ yudhi // (9.2) Par.?
gadāparighaśaktīnāṃ sahāḥ parighabāhavaḥ / (10.1) Par.?
ta erakābhir nihatāḥ paśya kālasya paryayam // (10.2) Par.?
hataṃ pañcaśataṃ teṣāṃ sahasraṃ bāhuśālinām / (11.1) Par.?
nidhanaṃ samanuprāptaṃ samāsādyetaretaram // (11.2) Par.?
punaḥ punar na mṛśyāmi vināśam amitaujasām / (12.1) Par.?
cintayāno yadūnāṃ ca kṛṣṇasya ca yaśasvinaḥ // (12.2) Par.?
śoṣaṇaṃ sāgarasyeva parvatasyeva cālanam / (13.1) Par.?
nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca // (13.2) Par.?
aśraddheyam ahaṃ manye vināśaṃ śārṅgadhanvanaḥ / (14.1) Par.?
na ceha sthātum icchāmi loke kṛṣṇavinākṛtaḥ // (14.2) Par.?
itaḥ kaṣṭataraṃ cānyacchṛṇu tad vai tapodhana / (15.1) Par.?
mano me dīryate yena cintayānasya vai muhuḥ // (15.2) Par.?
paśyato vṛṣṇidārāś ca mama brahman sahasraśaḥ / (16.1) Par.?
ābhīrair anusṛtyājau hṛtāḥ pañcanadālayaiḥ // (16.2) Par.?
dhanur ādāya tatrāhaṃ nāśakaṃ tasya pūraṇe / (17.1) Par.?
yathā purā ca me vīryaṃ bhujayor na tathābhavat // (17.2) Par.?
astrāṇi me pranaṣṭāni vividhāni mahāmune / (18.1) Par.?
śarāś ca kṣayam āpannāḥ kṣaṇenaiva samantataḥ // (18.2) Par.?
puruṣaś cāprameyātmā śaṅkhacakragadādharaḥ / (19.1) Par.?
caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ // (19.2) Par.?
yaḥ sa yāti purastān me rathasya sumahādyutiḥ / (20.1) Par.?
pradahan ripusainyāni na paśyāmy aham adya tam // (20.2) Par.?
yena pūrvaṃ pradagdhāni śatrusainyāni tejasā / (21.1) Par.?
śarair gāṇḍīvanirmuktair ahaṃ paścād vyanāśayam // (21.2) Par.?
tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama / (22.1) Par.?
parinirviṇṇacetāś ca śāntiṃ nopalabhe 'pi ca // (22.2) Par.?
vinā janārdanaṃ vīraṃ nāhaṃ jīvitum utsahe / (23.1) Par.?
śrutvaiva hi gataṃ viṣṇuṃ mamāpi mumuhur diśaḥ // (23.2) Par.?
pranaṣṭajñātivīryasya śūnyasya paridhāvataḥ / (24.1) Par.?
upadeṣṭuṃ mama śreyo bhavān arhati sattama // (24.2) Par.?
vyāsa uvāca / (25.1) Par.?
brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ / (25.2) Par.?
vinaṣṭāḥ kuruśārdūla na tāñśocitum arhasi // (25.3) Par.?
bhavitavyaṃ tathā taddhi diṣṭam etan mahātmanām / (26.1) Par.?
upekṣitaṃ ca kṛṣṇena śaktenāpi vyapohitum // (26.2) Par.?
trailokyam api kṛṣṇo hi kṛtsnaṃ sthāvarajaṅgamam / (27.1) Par.?
prasahed anyathā kartuṃ kimu śāpaṃ manīṣiṇām // (27.2) Par.?
rathasya purato yāti yaḥ sa cakragadādharaḥ / (28.1) Par.?
tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ // (28.2) Par.?
kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ / (29.1) Par.?
mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam // (29.2) Par.?
tvayā tviha mahat karma devānāṃ puruṣarṣabha / (30.1) Par.?
kṛtaṃ bhīmasahāyena yamābhyāṃ ca mahābhuja // (30.2) Par.?
kṛtakṛtyāṃś ca vo manye saṃsiddhān kurupuṃgava / (31.1) Par.?
gamanaṃ prāptakālaṃ ca taddhi śreyo mataṃ mama // (31.2) Par.?
balaṃ buddhiś ca tejaś ca pratipattiś ca bhārata / (32.1) Par.?
bhavanti bhavakāleṣu vipadyante viparyaye // (32.2) Par.?
kālamūlam idaṃ sarvaṃ jagadbījaṃ dhanaṃjaya / (33.1) Par.?
kāla eva samādatte punar eva yadṛcchayā // (33.2) Par.?
sa eva balavān bhūtvā punar bhavati durbalaḥ / (34.1) Par.?
sa eveśaś ca bhūtveha parair ājñāpyate punaḥ // (34.2) Par.?
kṛtakṛtyāni cāstrāṇi gatāny adya yathāgatam / (35.1) Par.?
punar eṣyanti te hastaṃ yadā kālo bhaviṣyati // (35.2) Par.?
kālo gantuṃ gatiṃ mukhyāṃ bhavatām api bhārata / (36.1) Par.?
etacchreyo hi vo manye paramaṃ bharatarṣabha // (36.2) Par.?
etad vacanam ājñāya vyāsasyāmitatejasaḥ / (37.1) Par.?
anujñāto yayau pārtho nagaraṃ nāgasāhvayam // (37.2) Par.?
praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiram / (38.1) Par.?
ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati // (38.2) Par.?
Duration=0.13500714302063 secs.