Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amaruśataka
Harṣacarita
Meghadūta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendratantra
Rasamañjarī
Tantrāloka
Āryāsaptaśatī
Kokilasaṃdeśa

Atharvaprāyaścittāni
AVPr, 6, 7, 10.0 vaḍavāṃ ced aśvo 'bhīyād agnaye 'ṃhomuce 'ṣṭākapālaṃ sauryaṃ payo vāyavyāv ājyabhāgau //
Atharvaveda (Paippalāda)
AVP, 1, 77, 3.1 aṃhomuce pra bhare manīṣām ā sutrāmṇe sumatim āvṛṇānaḥ /
AVP, 1, 77, 4.1 aṃhomucaṃ vṛṣabhaṃ yajñiyānāṃ virājantaṃ prathamam adhvarāṇām /
Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 5.1 kṣmāpavitraḥ sahasrākṣo mṛgāro 'ṃhomucau gaṇau /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 10.1 aṃhomucamāṅgirasaṃ gayaṃ ca svastyātreyaṃ manasā ca tārkṣyam /
Kāṭhakasaṃhitā
KS, 10, 9, 6.0 indrāyāṃhomuca ekādaśakapālaṃ nirvaped āmayāvī //
KS, 10, 9, 8.0 eṣendrasya bhiṣajyā tanūr yāṃhomuk //
KS, 10, 9, 12.0 indrāyāṃhomuca ekādaśakapālaṃ nirvaped ya ātmanā vā gṛhair vāṃhūraṇam aveyāt //
KS, 10, 10, 79.0 iyam aṃhomug iyam indriyāvatīti //
KS, 10, 10, 80.0 ta indrāya vimṛdhāyaikādaśakapālaṃ niravapann indrāyāṃhomuca ekādaśakapālam indrāyendriyavata ekādaśakapālam //
KS, 10, 10, 84.0 yad indrāyāṃhomuce //
KS, 10, 10, 90.0 indrāya vimṛdhāyaikādaśakapālaṃ nirvaped indrāyāṃhomuca ekādaśakapālam indrāyendriyavata ekādaśakapālam //
KS, 10, 10, 94.0 yad indrāyāṃhomuce //
KS, 15, 4, 23.0 indrāya sutrāmṇa ekādaśakapāla indrāyāṃhomuca ekādaśakapālo rājño gṛhe //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 10, 1.0 indrāyāṃhomucā ekādaśakapālaṃ nirvapet //
MS, 2, 2, 10, 3.0 eṣā vā indrasya bheṣajā tanūr yad aṃhomuk //
MS, 2, 6, 6, 1.0 indrāyāṃhomucā ekādaśakapālaṃ nirvapet //
Taittirīyasaṃhitā
TS, 1, 8, 9, 24.1 indrāyāṃhomuce //
TS, 2, 1, 11, 1.5 bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam /
TS, 2, 2, 7, 4.1 aṃhomuce puroḍāśam ekādaśakapālaṃ nirvaped yaḥ pāpmanā gṛhītaḥ syāt /
TS, 2, 2, 7, 4.3 indram evāṃhomucaṃ svena bhāgadheyenopadhāvati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 13.3 aṃhomucaḥ svāhākṛtāḥ pṛthivīm āviśata /
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 40.0 indrāyāṃhomuca iti dvividhe //
VārŚS, 3, 4, 1, 32.1 yady aśvasya tāsāṃ ca śaṅketāgnaye 'ṃhomuca iti mṛgāreṣṭim aśvasya vere nirvapati //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 28.2 indrāyāṃhomuca ekādaśakapālam //
ĀpŚS, 20, 7, 13.0 yady adhīyād agnaye 'ṃhomuce 'ṣṭākapālaḥ sauryaṃ payo vāyavya ājyabhāgaḥ //
ĀpŚS, 20, 23, 2.1 teṣāṃ paśupuroḍāśān agnaye 'ṃhomuce 'ṣṭākapāla iti daśahaviṣaṃ mṛgāreṣṭim anunirvapati //
Ṛgveda
ṚV, 10, 63, 9.1 bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam /
Ṛgvedakhilāni
ṚVKh, 2, 4, 2.1 aṁhomucam āṅgirasaṃ gayaṃ ca svasty ātreyam manasā ca tārkṣyam /
Mahābhārata
MBh, 1, 218, 14.2 viyatstho 'janayan meghāñ jaladhārāmuca ākulān /
MBh, 1, 218, 14.3 tato 'śanimuco ghorāṃstaḍitstanitaniḥsvanān //
MBh, 7, 37, 18.2 mahāśanimucaḥ kāle payodasyeva nisvanaḥ //
MBh, 7, 141, 5.2 kruddhayoḥ sāyakamucor yamāntakanikāśayoḥ //
MBh, 13, 77, 22.1 gāvo mām upatiṣṭhantu hemaśṛṅgāḥ payomucaḥ /
MBh, 13, 128, 10.2 surabhīṃ sasṛje brahmāmṛtadhenuṃ payomucam /
Rāmāyaṇa
Rām, Yu, 87, 24.2 raudrayoḥ sāyakamucor yamāntakanikāśayoḥ //
Amaruśataka
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Viṣṇupurāṇa
ViPur, 5, 3, 7.1 mandaṃ jagarjurjaladāḥ puṣpavṛṣṭimuco dvija //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 20.1 girayaḥ pratyadṛśyanta nānāyudhamuco 'nagha /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 16.1 kroḍīkṛto hi pāśena viṣajvālāvalīmucā huṃkṛtya /
Rasamañjarī
RMañj, 9, 9.2 bhaume prātaḥ samuddhṛtya kaṭyāṃ baddhvā na vīryamuk //
Tantrāloka
TĀ, 8, 124.1 senānīvāyur atraite mūkameghāstaḍinmucaḥ /
TĀ, 8, 133.2 krodhodakamucāṃ sthānaṃ viṣāvartaḥ sa mārutaḥ //
TĀ, 16, 37.1 tasmādāgneyacāreṇa jvālāmālāmucāviśet /
Āryāsaptaśatī
Āsapt, 2, 664.2 locanabāṇamucāntarbhrūdhanuṣā kiṇa ivollikhitaḥ //
Kokilasaṃdeśa
KokSam, 2, 37.1 praspandante malayapavanā rundhi jālaṃ kavāṭaiḥ śambhornāmnā śaragaṇamucaṃ bhīṣayeḥ pañcabāṇam /