Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Kṛṣiparāśara
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 4.1 mṛdabravīt /
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 10, 1, 3, 2.3 sa bibhyad imām prāviśad dvayam bhūtvā mṛc cāpaś ca //
ŚBM, 10, 1, 3, 3.7 tasmād etad ubhayam iṣṭakā bhavati mṛc cāpaś ca //
ŚBM, 10, 5, 4, 8.10 mṛd āpa iti trīṇy akṣarāṇi tripadā gāyatrī /
Mahābhārata
MBh, 1, 134, 14.2 mṛd eṣā vyaktam āgneyair dravyair miśrasya veśmanaḥ /
Manusmṛti
ManuS, 5, 105.1 jñānaṃ tapo 'gnir āhāro mṛnmano vāry upāñjanam /
Amarakośa
AKośa, 2, 5.1 mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 13.1 mṛt kaṣāyānilaṃ pittam ūṣarā madhurā kapham /
AHS, Cikitsitasthāna, 2, 27.2 lodhro vṛṣas taṇḍulīyaḥ kṛṣṇā mṛn madayantikā //
Kūrmapurāṇa
KūPur, 1, 43, 20.1 tīramṛttatra samprāpya vāyunā suviśoṣitā /
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
Viṣṇupurāṇa
ViPur, 2, 2, 22.1 tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā /
Viṣṇusmṛti
ViSmṛ, 22, 88.1 jñānaṃ tapo 'gnir āhāro mṛnmano vāryupāñjanam /
Yājñavalkyasmṛti
YāSmṛ, 1, 189.2 salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye //
YāSmṛ, 3, 31.1 kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam /
YāSmṛ, 3, 32.2 śodhyasya mṛcca toyaṃ ca saṃnyāso vai dvijanmanām //
Kṛṣiparāśara
KṛṣiPar, 1, 154.1 mṛt suvarṇasamā māghe kumbhe rajatasannibhā /
KṛṣiPar, 1, 155.1 jyaiṣṭhe tu mṛtsamā jñeyā āṣāḍhe kardamānvitā /
Narmamālā
KṣNarm, 1, 112.2 stotramantrāṇi gaṅgāmṛdbilvamucchiṣṭaphālakam //
Rasaprakāśasudhākara
RPSudh, 10, 18.2 mṛtsamā mahiṣīkṣīrair divasatrayamarditā //
Rasaratnasamuccaya
RRS, 10, 12.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //
RRS, 10, 16.2 mṛttayā sādhitā mūṣā kṣitikhecaralepitā /
RRS, 10, 17.2 mṛt tayā sādhitā mūṣā kṣitikhecaralepitā /
RRS, 10, 19.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //
Rasaratnākara
RRĀ, Ras.kh., 8, 144.2 tasyāgrādgartamṛdgrāhyā pītavarṇā puṭairdahet //
RRĀ, V.kh., 3, 23.1 pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam /
Rasendracūḍāmaṇi
RCūM, 5, 111.2 mṛt tayā lepitā mūṣā kṣitikhecaralepitā //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 5.1 mṛn mṛttikā praśastā sā mṛtsā mṛtsneti ceṣyate //
RājNigh, 13, 62.1 tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 13.0 kāsīsaṃ bhasmavadalpamṛt puṣpakāsīsaṃ tadbhedaḥ kiṃcit pītaḥ ṭaṅkaṇaṃ saubhāgyakṣāraḥ varāṭikā kapardikā śeṣaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.3 valmīkamṛt sarvasamā tadardhaṃ vastraṃ tathā gomayakaṃ ca sarvam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 78.2 surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam //
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 18, 63.2, 2.0 vā yantraṃ pañcamṛdā valmīkamṛt gairikaṃ khaṭikā saindhavaṃ iṣṭikā ceti pañcamṛdaḥ tayā kṛtvā haṇḍyāṃ sthālyāṃ pakvaṃ kāryam //
Rasakāmadhenu
RKDh, 1, 1, 196.1 dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt /
RKDh, 1, 1, 201.2 ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā //
RKDh, 1, 1, 210.2 phenatulyaṃ ca ḍamaruyantralepe mṛducyate //
RKDh, 1, 1, 211.1 kulālakaramṛtkṛṣṇā pītamṛcca karambhakam /
RKDh, 1, 1, 211.1 kulālakaramṛtkṛṣṇā pītamṛcca karambhakam /
RKDh, 1, 1, 212.1 drākṣāguḍādiśuktena vajramūṣāmṛd ucyate /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 8.2, 5.0 vālmīkī kṛmiśailodbhavā mṛd uimāṭī iti vaṅgabhāṣā //
RRSBoṬ zu RRS, 10, 8.2, 6.0 kaulālī kumbhakāramṛdityarthaḥ //
RRSBoṬ zu RRS, 10, 13.2, 4.0 mūṣāmṛt pūrvoktaśarkarāvālmīkikaulālyādīnām anyatamā //
RRSBoṬ zu RRS, 10, 16.3, 4.0 kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 12.0 lohakiṭṭaṃ ca sarvametanmithaḥ samaṃ gṛhītvā mahiṣīdugdhena saṃmardya vihiteyaṃ mṛdvahnimṛdākhyātā //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 32.2, 6.1 pāṣāṇabhedapatrāṇi kṛṣṇā mṛcca samaṃ samam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 88.2 khurebhyo yā mṛdudbhūtā tayā saṃprīṇayed ṛṣīn //