Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 6.1 ubhayaṃ paryagni kṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
BaudhGS, 3, 7, 9.1 athājyaṃ nirvapaty athājyam adhiśrayaty ubhayaṃ paryagnikṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 17, 22.0 atraitan mekṣaṇam āhavanīye 'nupraharati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 13.4 upaveṣaṃ mekṣaṇaṃ dhṛṣṭiṃ saṃbharāmi susaṃbhṛtā /
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 8, 4.1 tūṣṇīṃ mekṣaṇam ādadhāti //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 19.0 ājyaṃ sthālīpākīyān vrīhīn vā yavān vā carusthālīṃ mekṣaṇaṃ sruvam anuguptā apa iti //
GobhGS, 1, 8, 19.0 hutvaitan mekṣaṇam anupraharet //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 14.0 yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati //
Jaiminīyabrāhmaṇa
JB, 1, 60, 12.0 tad adhiśritya mekṣaṇaṃ kṛtvā śrapayet //
Mānavagṛhyasūtra
MānGS, 2, 2, 12.0 ājyasthālyāṃ sruvaṃ nidhāyāgreṇa sthālīpākam anvāyātayatyapareṇa mekṣaṇam //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
Vārāhagṛhyasūtra
VārGS, 1, 29.0 mekṣaṇam upayāmaṃ pavitre cānvādadhyāt //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 2, 3, 9.1 ekasphyām āstīrya caruṃ mekṣaṇaṃ piṇḍanidhānam ity ekaikaṃ barhiṣy āsādayati //
VārŚS, 1, 2, 3, 13.1 udakalepaṃ mekṣaṇam agnāv anupraharati //
Matsyapurāṇa
MPur, 16, 26.1 udapātraṃ ca kāṃsyaṃ ca mekṣaṇaṃ ca samitkuśān /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.1 mekṣaṇam anuprahṛtya dakṣiṇā dakṣiṇāgner apahatā asurā rakṣāṃsi vediṣada iti sphyenonmṛjyābhyukṣya /