Occurrences

Baudhāyanadharmasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracintāmaṇi
Ānandakanda
Haribhaktivilāsa
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 22.1 atha brāhme muhūrta utthāya kāla eva prātaragnihotraṃ juhoti //
Mānavagṛhyasūtra
MānGS, 2, 14, 31.1 ata ūrdhvam udita āditye vimale sumuhūrte sūryapūjā pūrvakam arghyadānam upasthānaṃ ca /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Vasiṣṭhadharmasūtra
VasDhS, 12, 47.1 prājāpatye muhūrte brāhmaṇaḥ kāṃścin niyamān anutiṣṭhed anutiṣṭhed iti //
VasDhS, 17, 61.1 prājāpatye muhūrte pāṇigrāhavad upacared anyatra saṃprahāsya vākpāruṣyadaṇḍapāruṣyācca //
Buddhacarita
BCar, 1, 85.2 guṇavati niyate śive muhūrte matimakaronmuditaḥ purapraveśe //
Carakasaṃhitā
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Mahābhārata
MBh, 1, 176, 29.2 maitre muhūrte tat tasyā rājadārāḥ purāvidaḥ /
MBh, 3, 267, 14.2 tithau praśaste nakṣatre muhūrte cābhipūjite //
MBh, 5, 81, 6.3 maitre muhūrte samprāpte mṛdvarciṣi divākare //
MBh, 6, 42, 7.1 narendranāgāśvarathākulānām abhyāyatīnām aśive muhūrte /
MBh, 6, 95, 53.1 narendranāgāśvasamākulānām abhyāyatīnām aśive muhūrte /
MBh, 7, 57, 20.1 tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe /
MBh, 7, 64, 3.2 raudre muhūrte samprāpte savyasācī vyadṛśyata //
MBh, 8, 66, 25.1 tasmin muhūrte daśabhiḥ pṛṣatkaiḥ śilāśitair barhiṇavājitaiś ca /
MBh, 8, 68, 35.1 pracchannarūpā rudhireṇa rājan raudre muhūrte 'tivirājamānāḥ /
MBh, 12, 286, 23.2 nakṣatre ca muhūrte ca puṇye rājan sa puṇyakṛt //
MBh, 13, 107, 16.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
Daśakumāracarita
DKCar, 1, 1, 51.1 tataḥ sampūrṇagarbhadivasā vasumatī sumuhūrte sakalalakṣaṇalakṣitaṃ sutamasūta /
Kumārasaṃbhava
KumSaṃ, 7, 6.1 maitre muhūrte śaśalāñchanena yogaṃ gatāsūttaraphalgunīṣu /
Kūrmapurāṇa
KūPur, 2, 18, 3.1 brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet /
Viṣṇupurāṇa
ViPur, 3, 11, 5.1 brāhme muhūrte svasthe ca mānase matimānnṛpa /
Bhāratamañjarī
BhāMañj, 9, 55.1 tasminmuhūrte pralayāvartasaṃkrāntagocare /
BhāMañj, 14, 119.1 upahāreṇa vidhinā muhūrte śubhaśaṃsini /
Garuḍapurāṇa
GarPur, 1, 69, 12.2 jijñāsayā ratnadhanaṃ vidhijñaiḥ śubhe muhūrte prayataiḥ prayatnāt //
GarPur, 1, 113, 22.2 yanmuhūrte kṣaṇe vāpi tattathā na tadanyathā //
Rasaratnasamuccaya
RRS, 6, 28.1 sumuhūrte sunakṣatre candratārābalānvite /
Rasendracintāmaṇi
RCint, 3, 5.1 sūtaṃ rahasyanilaye sumuhūrte vidhorbale /
Ānandakanda
ĀK, 1, 6, 83.2 sumuhūrte cintya śivānalavipragurūndvijaḥ //
ĀK, 1, 7, 26.1 śubharkṣe sumuhūrte ca candratārābalānvite /
ĀK, 1, 7, 127.2 sumuhūrte śubhadine pūjiteśādidevataḥ //
ĀK, 1, 13, 26.1 sumuhūrte sunakṣatre pūjayitvā paraṃ śivam /
ĀK, 1, 23, 13.1 śubharkṣe śubhalagneṣu sumuhūrte suvāsare /
Haribhaktivilāsa
HBhVil, 2, 241.1 sumuhūrte'tha samprāpte sarvatobhadramaṇḍale /
HBhVil, 3, 138.2 muhūrte samatikrānte pūrṇaṃ pātakam ucyate //
HBhVil, 3, 142.1 pūrṇe muhūrte saṃjāte sahasraṃ sārdham ucyate /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 3, 2.1 brāhme muhūrte brāhmaṇo muktasvāpaḥ pāpavilāpāya paramaśivarūpaṃ gurum abhimṛśya //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 4, 49.1 atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet /
SDhPS, 7, 192.2 atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 9, 25.5 samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya saṃmukham //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.9 kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet /
UḍḍT, 9, 3.13 atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet /