Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 3, 38.1 kālena rājyakāmāste putrakaṃ taṃ jighāṃsavaḥ /
KSS, 1, 4, 3.2 kanyāmekāmapaśyāma kāmasyāstram asāyakam //
KSS, 1, 4, 8.1 tataḥ kāmaśarāpātanirbhinne hṛdaye na me /
KSS, 1, 4, 21.2 agacchattapase khinno vidyākāmo himālayam //
KSS, 1, 5, 1.2 kālena yoganando 'tha kāmādivaśamāyayau //
KSS, 1, 7, 67.1 vitarkya kāmajaiścihnairupādhyāyena dhīmatā /
KSS, 2, 1, 1.2 netrāgnibhītyā kāmena vāruṇāstramivāhitam //
KSS, 2, 1, 25.1 tāṃ dṛṣṭvaiva sa kāmasya vaśaṃ vasurupāgamat /
KSS, 2, 1, 53.1 hā priye pūrṇakāmā sā jātā pāpā tilottamā /
KSS, 2, 4, 138.2 niṣkraṣṭukāmo jananīṃ garuḍaḥ kaśyapātmajaḥ //
KSS, 2, 5, 75.2 serṣyā devasmitā kāmamanyastrīsaṅgaśaṅkinī //
KSS, 3, 1, 33.1 dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ /
KSS, 3, 1, 74.2 prayuktāmiva kāmena jātonmāda ivābhavat //
KSS, 3, 1, 136.1 tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā /
KSS, 3, 1, 139.2 ubhāvapyubhayorbāhvoḥ sundarīṃ kāmamohitau //
KSS, 3, 3, 5.2 urvaśī nāma kāmasya mohanāstramivāparam //
KSS, 3, 4, 78.2 kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ //
KSS, 3, 4, 216.2 iha kāmacaratvācca tvāmapaśyamahaṃ tadā //
KSS, 3, 6, 70.1 anumene ca kāmasya janma cetasi dehinām /
KSS, 3, 6, 118.2 vavre rahasi kāmārtā patyau kvāpi bahir gate //
KSS, 3, 6, 130.2 kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāvubhau //
KSS, 3, 6, 134.1 tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ /
KSS, 4, 1, 31.2 putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu //
KSS, 4, 1, 33.2 gaurī putrārthinī kāmaṃ janayiṣyaty asāviti //
KSS, 4, 1, 35.1 tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
KSS, 4, 1, 144.1 uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ /
KSS, 4, 2, 1.2 saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ //
KSS, 4, 2, 2.2 śaśāṅkeneva garbhasthakāmapremopagāminā //
KSS, 4, 2, 29.1 tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet /
KSS, 4, 2, 92.2 vyarthaṃ vahati tat kāmaḥ kodaṇḍam iti me vyathā //
KSS, 4, 2, 114.1 sakhā te mānuṣo nāyaṃ kāmaṃ ko 'pyayam āgataḥ /
KSS, 5, 3, 24.2 kāmaṃ bhagavatī kena bhajyate bhavitavyatā //
KSS, 6, 1, 2.1 namaḥ kāmāya yadbāṇapātairiva nirantaram /
KSS, 6, 2, 51.2 kāmo 'nya iva yo dhātrā nirmitastryambakerṣyayā //