Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 1, 7.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 1, 7.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 1, 7.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 1, 7.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 1, 7.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 1, 7.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 1, 7.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 1, 7.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 1, 7.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 1, 7.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 1, 7.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 1, 7.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 2, 8.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 2, 8.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 2, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 2, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 2, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 2, 8.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 2, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 2, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 2, 8.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 2, 8.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 2, 8.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 2, 8.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 3, 6.7 kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām /
AvŚat, 3, 11.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 3, 11.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 3, 11.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 3, 11.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 3, 11.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 3, 11.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 3, 11.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 3, 11.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 3, 11.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 3, 11.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 3, 11.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 3, 11.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 9.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 4, 9.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 4, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 4, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 4, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 4, 9.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 4, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 4, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 4, 9.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 4, 9.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 4, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 4, 9.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 6, 4.20 kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām /
AvŚat, 6, 9.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 6, 9.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 6, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 6, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 6, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 6, 9.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 6, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 6, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 6, 9.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 6, 9.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 6, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 6, 9.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 7, 3.3 sa kretukāmo yāvad anāthapiṇḍado gṛhapatis taṃ pradeśam anuprāptaḥ //
AvŚat, 7, 10.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 7, 10.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 7, 10.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 7, 10.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 7, 10.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 7, 10.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 7, 10.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 7, 10.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 7, 10.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 7, 10.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 7, 10.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 7, 10.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 8, 7.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 8, 7.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 8, 7.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 8, 7.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 8, 7.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 8, 7.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 8, 7.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 8, 7.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 8, 7.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 8, 7.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 8, 7.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 8, 7.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
AvŚat, 9, 9.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 9, 9.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 9, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 9, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 9, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 9, 9.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 9, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 9, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 9, 9.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 9, 9.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 9, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 9, 9.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 10, 8.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 10, 8.3 anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 10, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 10, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 10, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 10, 8.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 10, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 10, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 10, 8.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 10, 8.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 10, 8.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 10, 8.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 16, 2.9 bahavo hi loke puṇyakāmā iti /
AvŚat, 16, 2.13 bahavo hi loke puṇyakāmā iti /
AvŚat, 16, 6.8 adhīṣṭaḥ śāntikāmena akārṣīt pañcavārṣikam //
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 8.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 17, 8.3 anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 17, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 17, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 17, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 17, 8.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 17, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 17, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 17, 8.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 17, 8.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 17, 8.12 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 17, 8.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 20, 4.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 20, 4.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 20, 4.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 20, 4.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 20, 4.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 20, 4.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 20, 4.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 20, 4.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 20, 4.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 20, 4.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 20, 4.12 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 20, 4.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 22, 4.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 22, 4.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 22, 4.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 22, 4.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 22, 4.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 22, 4.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 22, 4.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 22, 4.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 22, 4.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 22, 4.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 22, 4.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 22, 4.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 6.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 23, 6.3 anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 23, 6.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 23, 6.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 23, 6.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 23, 6.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 23, 6.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 23, 6.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 23, 6.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 23, 6.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 23, 6.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 23, 6.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //