Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 1, 8.3 tayānantaṃ kāmam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyāgnim agnau svāhā //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 10, 1.1 samidham ādhāya prāṇyāpānya nimīlya vīkṣya hutvā dhyāyed yat kāmaḥ syāt //
ĀpŚS, 6, 10, 3.2 dhūpāyatyāṃ grāmakāmasya jvalatyāṃ brahmavarcasakāmasyāṅgāreṣu tejaskāmasya //
ĀpŚS, 6, 10, 3.2 dhūpāyatyāṃ grāmakāmasya jvalatyāṃ brahmavarcasakāmasyāṅgāreṣu tejaskāmasya //
ĀpŚS, 6, 13, 2.1 agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhety etām eke samāmananti //
ĀpŚS, 6, 14, 8.1 dvayoḥ payasā paśukāmasya juhuyāt //
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 15, 1.2 balakāmasyety eke /
ĀpŚS, 6, 15, 1.3 māṃsena yaśaskāmasya somena brahmavarcasakāmasyājyena tejaskāmasya //
ĀpŚS, 7, 1, 16.1 pālāśaṃ tejaskāmo yajñakāmo vā /
ĀpŚS, 7, 1, 16.2 khādiraṃ svargakāmo vīryakāmo vā /
ĀpŚS, 7, 1, 16.2 khādiraṃ svargakāmo vīryakāmo vā /
ĀpŚS, 7, 1, 16.3 bailvam annādyakāmo brahmavarcasakāmo vā /
ĀpŚS, 7, 1, 16.3 bailvam annādyakāmo brahmavarcasakāmo vā /
ĀpŚS, 7, 1, 16.4 rauhītakaṃ prajākāmaś cakṣuṣkāmo vā //
ĀpŚS, 7, 1, 16.4 rauhītakaṃ prajākāmaś cakṣuṣkāmo vā //
ĀpŚS, 7, 11, 7.0 adho dūraṃ parivyayed vṛṣṭikāmasyopari dūram avṛṣṭikāmasyety eke //
ĀpŚS, 7, 11, 7.0 adho dūraṃ parivyayed vṛṣṭikāmasyopari dūram avṛṣṭikāmasyety eke //
ĀpŚS, 16, 7, 1.0 agnibhyaḥ kāmāya paśūn ālabhate muṣkarān prājāpatyam ajaṃ tūparam upākṛtyāśvarṣabhavṛṣṇibastān //
ĀpŚS, 16, 9, 8.2 vṛkṣāgrāj jvalato brahmavarcasakāmasya /
ĀpŚS, 16, 9, 8.3 bharjanād annakāmasya //
ĀpŚS, 16, 13, 3.1 purīṣe paśukāmaḥ kurvīta //
ĀpŚS, 16, 13, 12.1 mahāntaṃ bṛhantam aparimitaṃ svargakāmaś cinvīteti vājasaneyakam //
ĀpŚS, 16, 19, 5.1 kāmaṃ kāmadughe dhukṣveti pradakṣiṇam āvartayaṃs tisras tisraḥ sītāḥ saṃhitāḥ kṛṣati //
ĀpŚS, 16, 20, 10.1 trisaptābhiḥ paśukāmasya /
ĀpŚS, 16, 20, 10.3 daśabhirdaśabhir annādyakāmasya /
ĀpŚS, 16, 20, 10.4 aparimitābhir aparimitakāmasya //
ĀpŚS, 16, 35, 1.8 yaṃ hutādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
ĀpŚS, 18, 1, 1.1 śaradi vājapeyena yajeta brāhmaṇo rājanyo varddhikāmaḥ //
ĀpŚS, 18, 8, 1.1 rājā svargakāmo rājasūyena yajeta //
ĀpŚS, 18, 10, 6.1 teṣāṃ prathamena grāmakāmo yajeta /
ĀpŚS, 18, 10, 6.2 dvitīyena brahmavarcasakāmaḥ /
ĀpŚS, 18, 10, 6.3 tṛtīyena paśukāmaḥ //
ĀpŚS, 19, 4, 12.2 abhicarann annādyakāmaḥ prajākāmaḥ paśukāmo vā //
ĀpŚS, 19, 4, 12.2 abhicarann annādyakāmaḥ prajākāmaḥ paśukāmo vā //
ĀpŚS, 19, 4, 12.2 abhicarann annādyakāmaḥ prajākāmaḥ paśukāmo vā //
ĀpŚS, 19, 10, 14.1 tayā svargakāmo yajeta //
ĀpŚS, 19, 11, 1.1 sāvitraṃ svargakāmaś cinvīta //
ĀpŚS, 19, 13, 13.1 teno haivāsya sa kāma upāpto bhavati //
ĀpŚS, 19, 14, 9.1 paśukāmaḥ pāṅktam eva cinvīta /
ĀpŚS, 19, 14, 11.1 jyaiṣṭhyakāmo madhyāt prakramyordhvāṃ rītiṃ pratipādayet //
ĀpŚS, 19, 14, 12.1 svargakāmaḥ paścāt prakramya prācīṃ rītiṃ pratipādayet //
ĀpŚS, 19, 15, 17.1 divaḥśyenībhir anvahaṃ svargakāmo yajeta /
ĀpŚS, 19, 17, 7.1 vāyavyām ālabheta bhūtikāma ity uktāni daivatāni //
ĀpŚS, 19, 17, 9.1 ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti //
ĀpŚS, 19, 18, 4.1 yat kāmeṣṭis tat pravādau syātāṃ tadarthatvāt talliṅgatvāt /
ĀpŚS, 19, 19, 12.1 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ //
ĀpŚS, 19, 19, 16.1 aindram ekādaśakapālaṃ nirvaped vaiśvadevaṃ dvādaśakapālaṃ grāmakāmaḥ //
ĀpŚS, 19, 23, 6.1 vaiśvadevīṃ sāṃgrahaṇīṃ nirvaped grāmakāmaḥ //
ĀpŚS, 19, 25, 16.1 puṣkaleṣu nakṣatreṣūdavasāya kārīryā vṛṣṭikāmo yajeta //
ĀpŚS, 20, 1, 5.1 vaiśākhyāṃ paurṇamāsyāṃ prājāpatyam ṛṣabhaṃ tūparaṃ sarvarūpaṃ sarvebhyaḥ kāmebhya ālabhate //
ĀpŚS, 20, 22, 4.2 prājāpatyam ṛṣabhaṃ tūparaṃ sarvarūpaṃ sarvebhyaḥ kāmebhyo dvādaśam upālambhyam //
ĀpŚS, 22, 25, 2.0 vaiśyaḥ puṣṭikāmaḥ //
ĀpŚS, 22, 25, 6.0 brāhmaṇo brahmavarcasakāmaḥ //
ĀpŚS, 22, 25, 14.0 pṛthisavena paśukāmaḥ //
ĀpŚS, 22, 25, 19.0 odanasavenānnādyakāmaḥ //