Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15604
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yām oṣadhīnāṃ nādhigacchet tasyāḥ sthāne sthāne yavān madhumiśrān vapet // (1.1) Par.?
uptā me 'sīti vā manasā dhyāyet // (2.1) Par.?
adhigatāyāṃ yaḥ prathama idhma āgacchet tasminn enām upasaṃnahyet // (3.1) Par.?
ye vanaspatīnāṃ phalagrahayas tān idhma upasaṃnahya prokṣet // (4.1) Par.?
mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti // (5.1) Par.?
yaṃ dviṣyād yatra sa syāt tasyai diśo jaghanyaṃ loṣṭam āhared iṣam ūrjam aham ita ādada iti // (6.1) Par.?
ghṛtena sīteti sītāntarālāny abhimṛśati / (7.1) Par.?
uttaravediṃ vā // (7.2) Par.?
uttaravedim upavapati yāvān agniḥ // (8.1) Par.?
vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam // (9.1) Par.?
trisaptābhiḥ paśukāmasya / (10.1) Par.?
triṇavābhir bhrātṛvyavataḥ / (10.2) Par.?
daśabhirdaśabhir annādyakāmasya / (10.3) Par.?
aparimitābhir aparimitakāmasya // (10.4) Par.?
yaṃ kāmayetāpaśuḥ syād ity aparimitya tasyety uktam // (11.1) Par.?
āpyāyasva sametu ta iti sikatā vyūhati // (12.1) Par.?
uttarayā triṣṭubhā rājanyasya // (13.1) Par.?
asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat / (14.1) Par.?
punāno vāraṃ paryety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam iti jagatyā vaiśyasya // (14.2) Par.?
Duration=0.029925107955933 secs.