Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 53.1 tasmin rasāṅkuśīṃ devīṃ mūlenāvāhayetpriye /
RArṇ, 5, 7.2 etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /
RArṇ, 5, 7.3 dolāsvedaḥ prakartavyo mūlenānena suvrate //
RArṇ, 6, 12.1 vanasūraṇabhūdhātrībhiṇḍīmūlāmlavetasaiḥ /
RArṇ, 6, 27.1 mārjārapādīsvarasaphalamūlāmlamarditam /
RArṇ, 6, 61.1 sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam /
RArṇ, 6, 62.2 mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //
RArṇ, 6, 92.1 peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā /
RArṇ, 6, 92.2 āraktarākāmūlaṃ vā strīstanyena tu peṣitam //
RArṇ, 6, 115.1 mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /
RArṇ, 7, 91.2 śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ //
RArṇ, 7, 117.1 naktamāleṅgudīśakravāruṇīmūlasaṃyutaiḥ /
RArṇ, 7, 129.2 aṅkolasya tu mūlāni kāñjikena prapeṣayet /
RArṇ, 9, 2.4 śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //
RArṇ, 9, 5.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /
RArṇ, 9, 15.1 jambīrāmlena pacanaṃ śigrumūladraveṇa ca /
RArṇ, 10, 45.1 triphalāvahnimūlatvāt gṛhakanyārasānvitam /
RArṇ, 11, 25.1 mūlaṃ hilamucāyāstu kauverīmūlameva ca /
RArṇ, 11, 25.1 mūlaṃ hilamucāyāstu kauverīmūlameva ca /
RArṇ, 11, 31.1 kadalīkandaniryāsairmūlakandarasena ca /
RArṇ, 11, 39.1 mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /
RArṇ, 11, 43.1 citrakārdrakamūlānāmekaikena tu saptadhā /
RArṇ, 12, 109.3 tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //
RArṇ, 12, 110.1 tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /
RArṇ, 12, 111.1 tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari /
RArṇ, 12, 139.1 tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt /
RArṇ, 12, 175.2 śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //
RArṇ, 12, 182.1 devadālīphalaṃ mūlamīśvarīrasa eva ca /
RArṇ, 13, 8.2 syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //
RArṇ, 13, 8.2 syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //
RArṇ, 13, 9.1 prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam /
RArṇ, 15, 45.2 śalyāviśalyāmūlasya vāriṇā mardayeddinam //
RArṇ, 15, 66.2 palāśamūlakvāthena mardayet tridinaṃ tataḥ //
RArṇ, 15, 67.2 palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //
RArṇ, 15, 139.2 rasonarājikāmūlair marditaṃ varavarṇini /
RArṇ, 15, 141.3 palāśamūlatoyaṃ ca mardayettena sūtakam //
RArṇ, 15, 153.2 mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate //
RArṇ, 15, 183.1 nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ /
RArṇ, 15, 191.2 mūlāni yavaciñcāyāḥ lāṅgalī cendravāruṇī //
RArṇ, 15, 193.2 śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //
RArṇ, 15, 193.2 śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //
RArṇ, 17, 93.2 iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet //
RArṇ, 18, 131.3 saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet //
RArṇ, 18, 157.1 adhamaṃ śākamūlotthaṃ madhyamaṃ phalamūlajam /
RArṇ, 18, 157.1 adhamaṃ śākamūlotthaṃ madhyamaṃ phalamūlajam /