Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 15, 14.2 sarvasya jagato mūlaṃ sakalo niṣkalo 'nalaḥ //
GarPur, 1, 16, 3.2 sarvasya jagato mūlaṃ sarvagaṃ parameśvaram //
GarPur, 1, 19, 29.1 pītaṃ pratyaṅgirāmūlaṃ taṇḍuladbhir viṣāpaham /
GarPur, 1, 19, 29.2 punarnavāphalinīnāṃ mūlaṃ vakkrajam īdṛśam //
GarPur, 1, 19, 30.1 mūlaṃ śuklabṛhatyāstu karkoṭyā gairikarṇikam /
GarPur, 1, 19, 31.2 pañcāṅgaṃ tu śirīṣasya mūlaṃ gṛñjanajaṃ tathā //
GarPur, 1, 32, 28.2 mudrāṃ pradarśya pādyādīn dadyān mūlena śaṅkara //
GarPur, 1, 32, 29.3 kuryācchaṅkara mūlena japaṃ cāpi samarpayet //
GarPur, 1, 42, 12.1 puṣpaṃ gandhayutaṃ dadyānmūleneśānagocare /
GarPur, 1, 47, 5.2 caturthe punarasyaiva kaṇṭham ā mūlasādhanam //
GarPur, 1, 48, 57.2 yathāśāstraṃ nivedyāni pādamūle tu dāpayet //
GarPur, 1, 49, 11.1 bhūmau mūlaphalāśitvaṃ svādhyāyastapa eva ca /
GarPur, 1, 63, 17.2 madhyamāmūlagā rekhā āyūrekhā ataḥ param //
GarPur, 1, 65, 46.1 aṅguṣṭhamūlajaiḥ putrī syāddīrghāṅguliparvakaḥ /
GarPur, 1, 65, 52.1 aṅguṣṭhamūlagā rekhāḥ putrāḥ sūkṣmāśca dārikāḥ /
GarPur, 1, 65, 52.2 pradeśinīgatā rekhā kaniṣṭhāmūlagāminī //
GarPur, 1, 65, 84.2 bahumūlaiśca viṣamaiḥ sthūlāgraiḥ kapilaistathā //
GarPur, 1, 65, 109.1 kaniṣṭhikāmūlabhavā rekhā kuryācchatāyuṣam /
GarPur, 1, 65, 110.1 ūnā ūnāyuṣaṃ kuryādrekhāścāṅguṣṭhamūlagāḥ /
GarPur, 1, 69, 2.1 tatraiva caikasya hi mūlamātraṃ niviśyate ratnapadasya jātu /
GarPur, 1, 69, 35.2 ghṛṣṭaṃ tato mṛdutanūkṛtapiṇḍamūlaiḥ kuryādyatheṣṭamanu mauktikamāśu viddham //
GarPur, 1, 83, 55.1 mahāhrade ca kauśikyāṃ mūlakṣetre viśeṣataḥ /
GarPur, 1, 84, 31.2 vaṭamūlaṃ samāsādya śākenoṣṇodakena vā //
GarPur, 1, 94, 6.1 kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca /
GarPur, 1, 98, 15.2 etanmūlaṃ jagadyasmādasṛjatpūrvamīśvaraḥ //
GarPur, 1, 106, 25.1 piṇyākamūlagandhāṃśca vaiśyavṛtto na vikrayet /
GarPur, 1, 111, 3.1 puṣpātpuṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
GarPur, 1, 113, 59.2 snehamūlāni duḥkhāni tasmiṃstyakte mahatsukham //
GarPur, 1, 114, 47.2 viśvāsādbhayamutpannaṃ mūlādapi nikṛntati //
GarPur, 1, 115, 12.1 māno hi mūlamarthasya māne sati dhanena kim /
GarPur, 1, 115, 20.2 iṣṭā ca bhāryā vaśavartinī ca duḥkhasya mūloddharaṇāni pañca //
GarPur, 1, 115, 40.2 jīvitaṃ mānamūlaṃ hi māne mlāne kutaḥ sukham //
GarPur, 1, 115, 57.2 mūlānveṣo na kartavyo mūlāddoṣo na hīyate //
GarPur, 1, 115, 57.2 mūlānveṣo na kartavyo mūlāddoṣo na hīyate //
GarPur, 1, 151, 5.1 jatrumūlātparisṛtā mandavegavantī hi sā /
GarPur, 1, 154, 10.1 jihvāmūlagalaklomatālutoyavahāḥ śirāḥ /
GarPur, 1, 156, 38.1 śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ /
GarPur, 1, 160, 22.1 kruddho ruddhagatirvāyuḥ śephamūlakaro hi saḥ /
GarPur, 1, 164, 24.2 sthūlamūlaṃ sadāhārti raktasrāvaṃ bahuvraṇam //
GarPur, 1, 166, 28.1 kupito hanumūlasthaḥ stambhayitvānilo hanum /
GarPur, 1, 166, 41.1 aṃsamūlotthito vāyuḥ śirāḥ saṃkucya tatragaḥ /
GarPur, 1, 167, 8.1 pādayormūlamāsthāya kadāciddhastayorapi /