Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 226.1 sahasraguṇamūlyāni tāni vikrīya tad dhanam /
BKŚS, 18, 329.1 mūlyaṃ tasya ca yat tan nau samabhāgaṃ bhaviṣyati /
BKŚS, 18, 371.2 ucitaṃ bhūṣaṇasyāsya mūlyam ākhyāyatām iti //
BKŚS, 18, 373.2 manyāvahe vijānāti mūlyam asya bhavān iti //
BKŚS, 18, 375.1 koṭir asya samaṃ mūlyaṃ ratnatattvavido viduḥ /
BKŚS, 18, 376.2 yadīyaṃ mūlyam etasya dhanaṃ dhanyās tato vayam //
BKŚS, 18, 377.1 api bhūṣaṇam etan me koṭimūlyaṃ bhaved iti /
BKŚS, 18, 381.1 pṛthivī mūlyam asyeti kaścid āha parīkṣakaḥ /
BKŚS, 18, 382.1 tvatkṛtena tu mūlyena janitaṃ nau mahatsukham /
BKŚS, 18, 387.2 kena nāmālpamūlyena mahālābho bhaved iti //
BKŚS, 18, 694.1 tac ca muktāpravālādi gurumūlyaṃ yad āhṛtam /
BKŚS, 22, 218.1 hemarūpyaṃ ca tanmūlyam āhatānāhataṃ śuci /
BKŚS, 22, 235.2 ratnaṃ nātimahāmūlyam iti cainam abhāṣata //
BKŚS, 22, 236.1 asya ratnasya mūlyena yathāsukham ihāsyatām /
BKŚS, 27, 57.1 dattvā tataḥ śreṣṭhipadaṃ nagaryāṃ vittaṃ ca bhūmaṇḍalamūlyatulyam /
BKŚS, 27, 109.2 tucchamūlyas tathāpy eṣa tṛṇamuṣṭisamā hi sā //