Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 68, 11.2 mūlyaṃ ca ratnakuśalairvijñeyaṃ sarvaśāstrāṇām //
GarPur, 1, 68, 14.2 ta eva mūlyamātrāyā vettāraḥ parikīrtitāḥ //
GarPur, 1, 68, 34.2 maṇiśāstravido vadanti tasya dviguṇaṃ rūpakalakṣamagramūlyam //
GarPur, 1, 68, 36.1 yattaṇḍulairdvādaśabhiḥ kṛtasya vajrasya mūlyaṃ prathamaṃ pradiṣṭam /
GarPur, 1, 68, 39.2 svamūlyād daśamaṃ bhāgaṃ vajraṃ labhati mānavaḥ //
GarPur, 1, 68, 40.2 svamūlyācchataśo bhāgo vajrasya na vidhīyate //
GarPur, 1, 68, 41.2 ratnānāṃ parikarmārthaṃ mūlyaṃ tasya bhavellaghu //
GarPur, 1, 69, 18.1 mūlyaṃ na vā syāditi niścayo me kṛtsnā mahī tasya muvarṇapūrṇā /
GarPur, 1, 69, 26.2 mūlyaṃ sahasrāṇi tu rūpakāṇāṃ tribhiḥ śatairapyadhikāni pañca //
GarPur, 1, 69, 27.1 yanmāṣakārdhena tato vihīnaṃ tatpañcabhāgadvayahīnamūlyam /
GarPur, 1, 69, 27.2 yanmāṣakāṃstrīnbibhṛyātsahasre dve tasya mūlyaṃ paramaṃ pradiṣṭam //
GarPur, 1, 69, 28.1 ardhādhikau dvau vahato 'sya mūlyaṃ tribhiḥ śatairapyadhikaṃ sahasram /
GarPur, 1, 69, 28.2 dvimāṣakonmānitagauravasya śatāni cāṣṭau kathitāni mūlyam //
GarPur, 1, 69, 29.2 guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ /
GarPur, 1, 69, 29.3 adhyardham unmānakṛtaṃ śataṃ syānmūlyaṃ guṇaistasya samanvitasya //
GarPur, 1, 69, 30.2 adhikaṃ daśabhiḥ śataṃ ca mūlyaṃ samavāpnotyapi bāliśasya hastāt //
GarPur, 1, 69, 31.2 navasaptatimāpnuyātsvamūlyaṃ yadi na syādguṇasampadā vihīnam //
GarPur, 1, 69, 32.2 catvāriṃśadbhavettasyāḥ paraṃ mūlyaṃ viniścayaḥ //
GarPur, 1, 69, 33.1 catvāriṃśadra bhavettasyāstriṃśanmūlyaṃ labhet sā /
GarPur, 1, 69, 33.2 pañcāśattu bhavetsomastasya mūlyaṃ tu viṃśatiḥ //
GarPur, 1, 69, 34.1 ṣaṣṭirnikaraśīrṣaṃ syāttasyā mūlyaṃ caturdaśa /
GarPur, 1, 69, 34.3 ekādaśa syānnava ca tayormūlyamanukramāt //
GarPur, 1, 70, 15.2 na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ //
GarPur, 1, 70, 16.2 sadharmāṇaḥ prajāyante svalpamūlyā hi te smṛtāḥ //
GarPur, 1, 70, 33.1 vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samutpāditagauravasya /
GarPur, 1, 70, 33.2 tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam //
GarPur, 1, 70, 34.2 tābhyāmīṣadapi bhraṣṭaṃ maṇimūlyātprahīyate //
GarPur, 1, 71, 28.1 tulayā padmarāgasya yanmūlyamupajāyate /
GarPur, 1, 71, 29.1 tathā ca padmarāgāṇāṃ doṣairmūlyaṃ prahīyate /
GarPur, 1, 72, 19.1 yatpadmarāgasya mahāguṇasya mūlyaṃ bhavenmāṣasamunmitasya /
GarPur, 1, 72, 19.2 tadindranīlasya mahāguṇasya suvarṇasaṃkhyātulitasya mūlyam //
GarPur, 1, 73, 11.1 yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam /
GarPur, 1, 73, 15.2 yadi nāma bhavanti doṣahīnā maṇayaḥ ṣaḍguṇamāpnuvanti mūlyam //
GarPur, 1, 73, 16.2 mūlyametanmaṇīnāṃ tu na sarvatra mahītale //
GarPur, 1, 73, 19.1 itthaṃ maṇividhiḥ prokto ratnānāṃ mūlyaniścaye //
GarPur, 1, 74, 5.1 mūlyaṃ vaidūryamaṇeriva gaditaṃ hyasya ratnasāravidā /
GarPur, 1, 75, 7.2 tasyottamasya maṇiśāstravidāṃ mahimnā tulyaṃ tu mūlyamuditaṃ tulitasya kāryam //
GarPur, 1, 76, 8.1 mūlyaṃ prakalpyameṣāṃ vibudhavarair deśakālavijñānāt /
GarPur, 1, 77, 4.2 mṛtyupradāśca viduṣā parivarjanīyā mūlyaṃ palasya kathitaṃ ca śatāni pañca //
GarPur, 1, 79, 3.2 saṃskṛtaṃ śilpinā sadyo mūlyaṃ kiṃcillabhet tataḥ //
GarPur, 1, 80, 3.1 anyatra jātaṃ ca na tatpradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt /
GarPur, 1, 98, 15.1 mūlyenāpi likhitvāpi brahmalokamavāpnuyāt /
GarPur, 1, 112, 5.1 mūlyarūpaparīkṣākṛdbhaved ratnaparīkṣakaḥ /