Occurrences

Arthaśāstra
Lalitavistara
Mahābhārata
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Ratnadīpikā
Āryāsaptaśatī
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 12, 28.1 lavaṇādhyakṣaḥ pākamuktaṃ lavaṇabhāgaṃ prakrayaṃ ca yathākālaṃ saṃgṛhṇīyād vikrayācca mūlyaṃ rūpaṃ vyājīṃ ca //
ArthaŚ, 2, 12, 35.1 evaṃ mūlyaṃ ca bhāgaṃ ca vyājīṃ parigham atyayam /
ArthaŚ, 2, 16, 14.1 paṇyādhiṣṭhātāraḥ paṇyamūlyam ekamukhaṃ kāṣṭhadroṇyām ekacchidrāpidhānāyāṃ nidadhyuḥ //
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
Lalitavistara
LalVis, 12, 33.5 sa tasyai cānekaśatasahasramūlyamaṅgulīyakaṃ nirmucya prādāt //
Mahābhārata
MBh, 13, 51, 5.3 mama mūlyaṃ prayacchaibhyo matsyānāṃ vikrayaiḥ saha //
MBh, 13, 51, 12.3 etanmūlyam ahaṃ manye kiṃ vānyanmanyase dvija //
MBh, 13, 51, 18.2 bravītu bhagavānmūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ /
MBh, 13, 51, 25.2 etanmūlyam ahaṃ manye tava dharmabhṛtāṃ vara //
Bodhicaryāvatāra
BoCA, 1, 11.1 suparīkṣitam aprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ /
BoCA, 8, 71.1 evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 373.2 manyāvahe vijānāti mūlyam asya bhavān iti //
BKŚS, 22, 235.2 ratnaṃ nātimahāmūlyam iti cainam abhāṣata //
Divyāvadāna
Divyāv, 1, 40.0 bhavantaḥ ratnānāṃ mūlyaṃ kuruta iti //
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Divyāv, 8, 47.0 asmin sārthe ye upāsakā vaṇijastaiḥ kṛtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam iyanti śatāni sahasrāṇi ceti //
Divyāv, 8, 147.0 ahameṣāmarthe mūlyaṃ dāsyāmīti //
Divyāv, 8, 148.0 tataste vaṇijaḥ parasparaṃ mūlyaṃ gaṇayitvā caurāṇāṃ nivedayanti iyanti śatāni sahasrāṇi ceti //
Divyāv, 8, 476.0 tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānam anargheyamūlyam anantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti //
Divyāv, 11, 27.1 atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam //
Divyāv, 11, 28.1 adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 18, 384.1 sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchaty asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva //
Kātyāyanasmṛti
KātySmṛ, 1, 507.1 paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet /
KātySmṛ, 1, 516.3 mūlyaṃ tadādhikaṃ dattvā svakṣetrādikam āpnuyāt //
KātySmṛ, 1, 600.2 tasmin naṣṭe hṛte vāpi grahītā mūlyam āharet //
KātySmṛ, 1, 607.2 tasmin naṣṭe vāpi grahītā mūlyam āharet //
KātySmṛ, 1, 622.1 svāmī dattvārdhamūlyaṃ tu pragṛhṇīta svakaṃ dhanam /
KātySmṛ, 1, 689.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
KātySmṛ, 1, 695.2 vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt //
KātySmṛ, 1, 707.2 krayavikrayaṇe krayyaṃ yan mūlyaṃ dharmato 'rhati //
KātySmṛ, 1, 792.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
KātySmṛ, 1, 916.2 mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet //
Nāradasmṛti
NāSmṛ, 2, 7, 3.2 hīnamūlyam avelāyāṃ krīṇaṃs taddoṣabhāg bhavet //
NāSmṛ, 2, 7, 5.1 vikretā svāmine 'rthaṃ ca kretur mūlyaṃ ca tatkṛtam /
NāSmṛ, 2, 8, 7.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
Viṣṇusmṛti
ViSmṛ, 5, 51.1 paśusvāmine tanmūlyaṃ dadyāt //
ViSmṛ, 5, 127.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva dadyāt tasyāsau sodayaṃ dāpyaḥ //
ViSmṛ, 5, 138.1 vinaṣṭapaśumūlyaṃ ca svāmine dadyāt //
ViSmṛ, 5, 146.1 sarvatra svāmine vinaṣṭasasyamūlyaṃ ca //
ViSmṛ, 5, 153.1 bhṛtakaś cāpūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 157.1 svāmī cet bhṛtakam apūrṇe kāle jahyāt tasya sarvam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 166.1 yady aprakāśaṃ hīnamūlyaṃ ca krīṇīyāt tadā kretā vikretā ca cauravac chāsyau //
ViSmṛ, 9, 4.1 sarveṣv evārthajāteṣu mūlyaṃ kanakaṃ kalpayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 170.2 kretā mūlyam avāpnoti tasmād yas tasya vikrayī //
YāSmṛ, 2, 254.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati /
Garuḍapurāṇa
GarPur, 1, 68, 34.2 maṇiśāstravido vadanti tasya dviguṇaṃ rūpakalakṣamagramūlyam //
GarPur, 1, 69, 29.2 guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ /
GarPur, 1, 69, 30.2 adhikaṃ daśabhiḥ śataṃ ca mūlyaṃ samavāpnotyapi bāliśasya hastāt //
GarPur, 1, 69, 31.2 navasaptatimāpnuyātsvamūlyaṃ yadi na syādguṇasampadā vihīnam //
GarPur, 1, 69, 33.1 catvāriṃśadra bhavettasyāstriṃśanmūlyaṃ labhet sā /
GarPur, 1, 73, 15.2 yadi nāma bhavanti doṣahīnā maṇayaḥ ṣaḍguṇamāpnuvanti mūlyam //
GarPur, 1, 79, 3.2 saṃskṛtaṃ śilpinā sadyo mūlyaṃ kiṃcillabhet tataḥ //
Kathāsaritsāgara
KSS, 1, 6, 34.2 gaccha yācasva taṃ mūlyamiti mātābravīcca mām //
KSS, 1, 6, 45.1 evaṃ pratidinaṃ kṛtvā prāpya mūlyaṃ kramānmayā /
KSS, 3, 5, 45.2 tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca //
KSS, 3, 6, 166.2 mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam //
KSS, 4, 2, 97.2 matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat //
KSS, 5, 1, 172.2 mahārgham iti cenmūlyaṃ yathāsaṃbhavi dehi me //
Mātṛkābhedatantra
MBhT, 9, 16.2 sarvadravyamayaṃ mūlyaṃ dviguṇaṃ vā pradāpayet //
Ratnadīpikā
Ratnadīpikā, 1, 26.1 tadvajraṃ tulayāyojya paścānmūlyaṃ vinirdiśet /
Ratnadīpikā, 1, 28.1 tasya piṇḍāsāreṇa vajramūlyaṃ vinirdiśet /
Ratnadīpikā, 1, 33.1 manasā bhāvayet piṇḍaṃ paścānmūlyaṃ vinirdiśet /
Ratnadīpikā, 3, 15.1 tatra kāntivibhāgena jātimūlyaṃ vinirdiśet /
Ratnadīpikā, 3, 16.1 vṛttirbhavati ratnānāṃ tattanmūlyaṃ vinirdiśet /
Ratnadīpikā, 4, 13.1 nīlamūlyaṃ pravakṣyāmi maṇer matyanusārataḥ /
Āryāsaptaśatī
Āsapt, 2, 183.1 ko veda mūlyam akṣadyūte prabhuṇā paṇīkṛtasya vidhoḥ /
Haribhaktivilāsa
HBhVil, 5, 436.2 śālagrāmaśilāyāṃ yo mūlyam udghāṭayen naraḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 26.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 90.2 na mūlyaṃ kāmaye devi phalapuṣpasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 56, 92.2 vinā mūlyaṃ na gṛhṇāmi kamalāni tavādhunā /