Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4016
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caturdhā nīlamākhyātaṃ varṇabhedena sūribhiḥ / (1.1) Par.?
utpattirvividhā tasya tvākare daivayogataḥ // (1.2) Par.?
śvetanīlaṃ pītanīlaṃ raktanīlam athāpi vā / (2.1) Par.?
kṛṣṇanīlaṃ tathā jñeyaṃ brāhmaṇādikrameṇa ca // (2.2) Par.?
siṃhale ca kaliṅge ca nīlānāmākaraṃ viduḥ / (3.1) Par.?
uttamaṃ siṃhalodbhūtaṃ madhyamaṃ ca kaliṅgajam // (3.2) Par.?
nīlasya ṣaḍvidhā doṣā guṇāḥ pañcavidhāstathā / (4.1) Par.?
śūdrakaṃ pāṭalacchāyaṃ karkarābhāsachidrakam // (4.2) Par.?
mūlyaṃ ṣoḍaśakaṃ proktaṃ chāyābhadraguṇairbhavet / (5.1) Par.?
mṛdupāṣāṇaraupyaṃ ca mahānīlaśca dūṣaṇam // (5.2) Par.?
śūdrake ca daridratvaṃ pāṭale śatruvigrahaḥ / (6.1) Par.?
chāyayā kāntihāniśca paiśunyaṃ triṣu jāyate // (6.2) Par.?
deśatyāgaṃ daridratvaṃ karkarāyāḥ phalaṃ mahat / (7.1) Par.?
tryaśraṃ śatrubhayaṃ datte citrakṛṣṇaṃ vinirdiśet // (7.2) Par.?
evaṃ bahuvidhā doṣāstyājyā ratnasya sūribhiḥ / (8.1) Par.?
guṇāṃścaiṣāṃ pravakṣyāmi yathādṛṣṭaṃ purātanaiḥ // (8.2) Par.?
guruḥ snigdhaśca varṇāḍhyaḥ pārśvavartyabhirañjanaḥ / (9.1) Par.?
indranīlaḥ samākhyātaḥ caturbhiśca mahāguṇaiḥ // (9.2) Par.?
chāyāṃ caiṣāṃ pravakṣyāmi yathāpyuktā purātanaiḥ / (10.1) Par.?
caturjātivibhāgena uttamādhamamadhyamāḥ // (10.2) Par.?
nīlā ca śukakaṇṭhābhā atasīkusumaprabhā / (11.1) Par.?
kokilākaṇṭhasaṅkāśā barhikaṇṭhasamaprabhā // (11.2) Par.?
kākapakṣasamā kāntirvividhā tasya dṛśyate / (12.1) Par.?
doṣahīne guṇāḍhye ca uttamākarasambhave // (12.2) Par.?
nīlamūlyaṃ pravakṣyāmi maṇer matyanusārataḥ / (13.1) Par.?
yanmūlyaṃ padmarāgasya saguṇasya prakīrtitam // (13.2) Par.?
tanmūlyaṃ śakranīlasya munibhiḥ parikīrtitam / (14.1) Par.?
payomadhye kṣipennīlaṃ sunīlaṃ tatpayo bhavet // (14.2) Par.?
indranīlaḥ sa vijñeyo ratnaśāstraviśāradaiḥ / (15.1) Par.?
etadguṇaviśiṣṭo yo lokānāṃ hitakārakaḥ / (15.2) Par.?
parīkṣā śakranīlasya sūribhiḥ kīrtitā // (15.3) Par.?
Duration=0.049529075622559 secs.