Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Kṛṣiparāśara

Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 6.1 pārvaṇaḥ paurṇamāsyām amāvāsyāyāṃ vā rohiṇyāṃ mṛgaśirasi punarvasvor vā madhyaṃdina ādadhīta //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 3.0 udagayana āpūryamāṇapakṣe rohiṇyāṃ mṛgaśirasi tiṣya uttarayoḥ phalgunyorhaste citrāyāṃ viśākhayorvaiteṣu snāyāt //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 14.0 mṛgaśirasi snāyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 10.0 rohiṇīmṛgaśiraḥ śraviṣṭhā uttarāṇīty upayame //
Mānavagṛhyasūtra
MānGS, 1, 7, 5.1 rohiṇīmṛgaśiraḥśravaṇaśraviṣṭhottarāṇīty upayame tathodvāhe yad vā puṇyoktam //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 7.1 svātau mṛgaśirasi rohiṇyāṃ vā //
PārGS, 3, 2, 3.2 somāya mṛgaśirase mārgaśīrṣyai paurṇamāsyai hemantāya ceti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
Vārāhagṛhyasūtra
VārGS, 10, 4.0 mṛgaśiraḥśraviṣṭhottarāṇīty upayamet //
Āpastambagṛhyasūtra
ĀpGS, 3, 4.1 invakāśabdo mṛgaśirasi //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 3.0 somāya mṛgaśirase //
Amarakośa
AKośa, 1, 111.1 mṛgaśīrṣaṃ mṛgaśirastasmin evāgrahāyaṇī /
Liṅgapurāṇa
LiPur, 1, 82, 78.1 śrīmanmṛgaśiraścārdrā punarvasupuṣyasārpakāḥ /
Matsyapurāṇa
MPur, 124, 55.1 rohiṇyārdrā mṛgaśiro nāgavīthir iti smṛtā /
Viṣṇusmṛti
ViSmṛ, 90, 1.1 mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet //
Abhidhānacintāmaṇi
AbhCint, 2, 23.2 mṛgaśīrṣaṃ mṛgaśiro mārgaścāndramasaṃ mṛgaḥ //
AbhCint, 2, 24.1 ilvalāstu mṛgaśiraḥśirasthāḥ pañca tārakāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 176.2 mṛgaśirasi nivṛtte raudrapāde 'mbuvācī bhavati ṛtumatī kṣmā varjayettrīṇyahāni /