Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Manusmṛti
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Gheraṇḍasaṃhitā
Kauśikasūtrakeśavapaddhati
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 7, 95, 3.2 api nahyāmy asya meḍhraṃ ya itaḥ strī pumān jabhāra //
Kauśikasūtra
KauśS, 5, 8, 26.0 meḍhram iti meḍhram //
KauśS, 5, 8, 26.0 meḍhram iti meḍhram //
Kāṭhakasaṃhitā
KS, 3, 6, 20.0 meḍhraṃ te mā hiṃsiṣam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 16, 1.14 meḍhram asya mā hiṃsīḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 14.6 meḍhraṃ te śundhāmi /
Āpastambaśrautasūtra
ĀpŚS, 7, 18, 9.1 meḍhraṃ ta āpyāyatām iti meḍhram //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
Manusmṛti
ManuS, 8, 282.2 avamūtrayato meḍhram avaśardhayato gudam //
Matsyapurāṇa
MPur, 57, 8.2 ūrudvayaṃ cāpi jalodarāya sampūjayenmeḍhramanantabāhave //
MPur, 69, 24.1 dāmodarāyetyudaraṃ meḍhraṃ pañcaśarāya vai /
MPur, 70, 35.2 meḍhraṃ kandarpanidhaye kīṭaṃ prītimate namaḥ //
Suśrutasaṃhitā
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 14, 16.2 pātitāni pacantyāśu meḍhraṃ niravaśeṣataḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 19.1 meḍhraṃ tasya vinirbhinnaṃ svadhiṣṇyaṃ ka upāviśat /
Garuḍapurāṇa
GarPur, 1, 136, 9.2 trailokyapataye meḍhraṃ jaṅghe sarvabhṛte namaḥ //
Rasamañjarī
RMañj, 9, 13.2 dhvastaṃ kuryāttato meḍhraṃ ratyanyatrāpyasaṃśayaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 15.1 meḍhraṃ dakṣiṇagulphena dṛḍhabandhaṃ samācaret /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 19-27, 10.0 meḍhraṃ śundhasveti meḍhram //
KauśSKeśava, 5, 8, 19-27, 10.0 meḍhraṃ śundhasveti meḍhram //
Uḍḍāmareśvaratantra
UḍḍT, 5, 18.1 ghanasāraṃ satallavyaṃ meḍhraṃ ca madhunā saha /