Occurrences

Aṣṭasāhasrikā
Lalitavistara
Saundarānanda
Divyāvadāna
Laṅkāvatārasūtra
Yogasūtrabhāṣya
Śikṣāsamuccaya
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 3, 11.4 bhagavānāha tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.7 eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
Lalitavistara
LalVis, 4, 4.44 dharmakāmatā dharmālokamukhaṃ lokapratilambhāya saṃvartate /
LalVis, 4, 4.48 hetudṛṣṭisamudghāto dharmālokamukhaṃ vidyādhimuktipratilambhāya saṃvartate /
LalVis, 4, 4.84 samyaksamādhir dharmālokamukham akopyacetaḥsamādhipratilambhāya saṃvartate /
LalVis, 4, 4.101 śamathasaṃbhāro dharmālokamukhaṃ tathāgatasamādhipratilambhāya saṃvartate /
LalVis, 4, 4.102 vidarśanāsaṃbhāro dharmālokamukhaṃ prajñācakṣuḥpratilambhāya saṃvartate /
LalVis, 4, 4.103 pratisaṃvidavatāro dharmālokamukhaṃ dharmacakṣuḥpratilambhāya saṃvartate /
LalVis, 4, 4.105 dhāraṇīpratilambho dharmālokamukhaṃ sarvabuddhabhāṣitādhāraṇatāyai saṃvartate /
LalVis, 4, 4.106 pratibhānapratilambho dharmālokamukhaṃ sarvasattvasubhāṣitasaṃtoṣaṇāyai saṃvartate /
LalVis, 4, 4.108 anutpattikadharmakṣāntir dharmālokamukhaṃ vyākaraṇapratilambhāya saṃvartate /
LalVis, 4, 5.2 dvātriṃśateśca devaputrasahasrāṇāṃ pūrvaparikarmakṛtānāmanutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt /
LalVis, 6, 61.16 te sahapratilambhādaroganirvikārā bhavanti sma /
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
Saundarānanda
SaundĀ, 1, 41.1 tatastatpratilambhācca pariṇāmācca karmaṇaḥ /
Divyāvadāna
Divyāv, 4, 46.0 kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācya saṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe supraṇihito nāma pratyekabuddho bhaviṣyati //
Divyāv, 5, 18.0 kiṃtu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 16, 33.0 tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ //
Laṅkāvatārasūtra
LAS, 1, 44.15 viśeṣabhavopapattipratilambhāya ca pravartate /
LAS, 2, 126.6 pratyātmāryajñānagatilakṣaṇaṃ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 30.1, 1.12 samādhipratilambhe hi sati tadavasthitaṃ syād iti /
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
Śikṣāsamuccaya
ŚiSam, 1, 11.1 durlabhāṣṭākṣaṇanirvṛttir durlabho manuṣyapratilambho durlabhā kṣaṇasaṃpadviśuddhir durlabho buddhotpādo durlabhāvikalendriyatā /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 153.2 ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti //
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 78.1 paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 16, 3.1 ebhyaḥ sahasraguṇena yeṣāṃ bodhisattvānāṃ mahāsattvānāṃ dhāraṇīpratilambho 'bhūt //
SDhPS, 16, 4.1 anyeṣāṃ ca sāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāmimaṃ dharmaparyāyaṃ śrutvā asaṅgapratibhānatāpratilambho 'bhūt //
SDhPS, 16, 5.1 anyeṣāṃ ca dvisāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīnayutaśatasahasraparivartāyā dhāraṇyāḥ pratilambho 'bhūt //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 18, 16.1 evaṃrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati na ca tāvaddivyaṃ śrotramabhinirharati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //