Occurrences

Buddhacarita
Mahābhārata
Agnipurāṇa
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Tantrasāra
Āryāsaptaśatī
Āyurvedadīpikā
Caurapañcaśikā
Haṃsadūta
Kokilasaṃdeśa

Buddhacarita
BCar, 9, 29.1 śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena /
Mahābhārata
MBh, 1, 210, 17.3 kṣaṇārdham api vārṣṇeyā govindavirahākṣamāḥ /
Agnipurāṇa
AgniPur, 9, 26.1 gṛhītvā taṃ maṇiṃ rāmo ruroda virahāturaḥ /
Amaruśataka
AmaruŚ, 1, 64.1 virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ divasagaṇanādakṣaścāsau vyapetaghṛṇo yamaḥ /
AmaruŚ, 1, 73.1 kathamapi kṛtapratyākhyāne priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ /
AmaruŚ, 1, 89.1 tapte mahāvirahavahniśikhāvalībhir āpāṇḍurastanataṭe hṛdaye priyāyāḥ /
AmaruŚ, 1, 106.2 samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ svahastenāṅgārās tad alamadhunāraṇyaruditaiḥ //
Bhallaṭaśataka
BhallŚ, 1, 13.1 gate tasmin bhānau tribhuvanasamunmeṣavirahavyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 236.2 draṣṭuṃ tvadvirahamlānāṃ mātaraṃ parigamyatām //
Daśakumāracarita
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 3, 13.1 tau ca ciravirahaduḥkhaṃ visṛjyānyonyāliṅganasukhamanvabhūtām /
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 1, 5, 18.1 virahānalasaṃtaptahṛdayasparśena nūnam uṣṇīkṛtaḥ svalpībhavati malayānilaḥ /
DKCar, 1, 5, 22.2 rājavāhano 'pi yatra hṛdayavallabhāvalokanasukhamalabhata tadudyānaṃ virahavinodāya puṣpodbhavasamanvito jagāma /
DKCar, 2, 2, 365.1 gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam //
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Harṣacarita
Harṣacarita, 1, 58.1 vinodayiṣyati cāsmadvirahaduḥkhitām //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 182.1 vighaṭamānacakravākayugalavisṛṣṭair aspṛṣṭāpi śyāmatāmāsasāda virahaniḥśvāsadhūmaiḥ //
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Kirātārjunīya
Kir, 9, 75.2 rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni //
Kir, 9, 78.2 virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ //
Kumārasaṃbhava
KumSaṃ, 8, 21.1 so 'numānya himavantam ātmabhūr ātmajāvirahaduḥkhakheditam /
Matsyapurāṇa
MPur, 23, 32.2 bṛhaspatis tadvirahāgnidagdhas taddhyānaniṣṭhaikamanā babhūva //
MPur, 71, 2.1 bhagavanpuruṣasyeha striyāśca virahādikam /
MPur, 154, 65.1 virahotkaṇṭhitā gāḍhaṃ harasaṃgamalālasā /
MPur, 154, 473.2 kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm //
MPur, 158, 27.2 virahotkaṇṭhitāṃ bhāryāṃ prāpya bhūyo himātmajām //
Meghadūta
Megh, Pūrvameghaḥ, 1.1 kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ /
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Megh, Pūrvameghaḥ, 12.2 kāle kāle bhavati bhavato yasya saṃyogametya snehavyaktiściravirahajaṃ muñcato bāṣpamuṣṇam //
Megh, Pūrvameghaḥ, 31.2 saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ //
Megh, Uttarameghaḥ, 25.1 āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī /
Megh, Uttarameghaḥ, 27.1 śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ /
Megh, Uttarameghaḥ, 29.1 ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ /
Megh, Uttarameghaḥ, 29.2 nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm //
Megh, Uttarameghaḥ, 32.1 ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām /
Megh, Uttarameghaḥ, 51.2 paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu //
Megh, Uttarameghaḥ, 54.1 āśvāsyaivaṃ prathamavirahodagraśokāṃ sakhīṃ te śailād āśu trinayanavṛṣotkhātakūṭān nivṛttaḥ /
Viṣṇupurāṇa
ViPur, 5, 18, 22.2 guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā //
Śatakatraya
ŚTr, 2, 86.1 pāntha strīvirahānalāhutikalām ātanvatī mañjarīmākandeṣu pikāṅganābhir adhunā sotkaṇṭham ālokyate /
ŚTr, 2, 95.2 itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyanty ete virahadivasāḥ sambhṛtarasāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 2.2 yaṃ pravrajantam anupetam apetakṛtyaṃ dvaipāyano virahakātara ājuhāva /
BhāgPur, 1, 10, 33.1 atha dūrāgatān śauriḥ kauravān virahāturān /
BhāgPur, 1, 13, 6.1 mumucuḥ premabāṣpaughaṃ virahautkaṇṭhyakātarāḥ /
BhāgPur, 3, 4, 20.2 praṇamya pādau parivṛtya devam ihāgato 'haṃ virahāturātmā //
BhāgPur, 3, 33, 21.1 vanaṃ pravrajite patyāv apatyavirahāturā /
Bhāratamañjarī
BhāMañj, 1, 929.2 bheje virahasaṃtāpaṃ cakravāka ivākulaḥ //
BhāMañj, 1, 931.2 unmatta iva babhrāma vane virahamohitaḥ //
BhāMañj, 13, 617.1 vilalāpa sa saṃtaptaḥ priyāvirahakātaraḥ /
Garuḍapurāṇa
GarPur, 1, 109, 16.1 hīnadurjanasaṃsarga atyantavirahādaraḥ /
Gītagovinda
GītGov, 3, 22.2 sā bimbādharamādhurī iti viṣayāsaṅge api cen mānasam tasyām lagnasamādhi hanta virahavyādhiḥ katham vardhate //
GītGov, 4, 16.2 harivirahākulaballavayuvatisakhīvacanam paṭhanīyam //
GītGov, 4, 31.2 virahavihitamaraṇā iva nikāmam //
GītGov, 7, 7.2 kim iha viṣahāmi virahānalam acetanā //
GītGov, 7, 11.2 harivirahadahanavahanena bahudūṣaṇam //
GītGov, 7, 37.1 virahapāṇḍumurārimukhāmbujadyutiḥ iyam tirayan api cetanām /
GītGov, 12, 10.2 tvayi vinihitamanasam virahānaladagdhavapuṣam avilāsam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 15.1 prakṣīṇāṃ tvadvirahasamaye jātaharṣām idānīṃ pratyāyāsyann anunaya śanaiḥ padminīṃ svāduvācā /
Hitopadeśa
Hitop, 1, 139.2 aseviteśvaradvāram adṛṣṭavirahavyatham /
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Kathāsaritsāgara
KSS, 2, 2, 199.2 nananda virahottīrṇaḥ sa mṛgāṅkavatīsakhaḥ //
KSS, 2, 2, 210.1 śṛṇvan virahavṛttāni priyāyā varṇayaṃś ca saḥ /
KSS, 3, 1, 82.2 sītādevyā na kiṃ rāmo viṣehe virahavyathām //
KSS, 3, 1, 87.2 strīṇāṃ bhāvānuraktaṃ hi virahāsahanaṃ manaḥ //
KSS, 3, 2, 9.1 sānumene ca virahakleśadāyi tadātmanaḥ /
KSS, 3, 2, 75.1 virahakṣāmavapuṣaṃ manaḥsaṃmohadāyinam /
KSS, 3, 2, 107.1 tataḥ sāpyapatadbhūmau gātrairvirahapāṇḍuraiḥ /
KSS, 3, 3, 3.1 tatra svavirahodghātaprasaṅge ca mahīpatiḥ /
KSS, 3, 3, 9.2 urvaśīhṛtacittaḥ sansthito virahaniḥsahaḥ //
KSS, 3, 3, 28.2 muktā virahadīrghāsu cakravākīva rātriṣu //
Tantrasāra
TantraS, 8, 86.0 śabdatanmātraṃ kṣubhitaṃ vāyuḥ śabdas tu asya nabhasā virahābhāvāt //
Āryāsaptaśatī
Āsapt, 2, 172.2 navavirahadahanatūlo jīvayitavyas tvayā katamaḥ //
Āsapt, 2, 243.1 tvadvirahāpadi pāṇḍus tanvaṅgī chāyayaiva kevalayā /
Āsapt, 2, 275.1 dṛṣṭyaiva virahakātaratārakayā priyamukhe samarpitayā /
Āsapt, 2, 334.2 bālā tvadvirahāpadi jātāpabhraṃśabhāṣeva //
Āsapt, 2, 372.1 priyavirahaniḥsahāyāḥ sahajavipakṣābhir api sapatnībhiḥ /
Āsapt, 2, 481.1 rāge nave vijṛmbhati virahakramamandamandamandākṣe /
Āsapt, 2, 600.1 sā virahadahanadūnā mṛtvā mṛtvāpi jīvati varākī /
Āsapt, 2, 642.2 svaṃ virahapāṇḍimānaṃ bhasmasnānopamaṃ tanute //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 129.2, 5.0 sudurlabha iti kālādisamyagyogasya ayogādivirahatvena sudurlabhatvāt //
Caurapañcaśikā
CauP, 1, 6.1 adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim /
CauP, 1, 19.1 adyāpi tāṃ virahavahninipīḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm /
Haṃsadūta
Haṃsadūta, 1, 10.1 ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ kalāvān sānandaṃ vasati mathurāyāṃ madhuripuḥ /
Haṃsadūta, 1, 31.1 tṛṇāvartārāter virahadavasaṃtāpitatanoḥ sadābhīrīvṛndapraṇayabahumānonnatividaḥ /
Haṃsadūta, 1, 85.2 tathāsyā rādhāyā virahadahanākalpitadhiyo murāre duḥsādhā kṣaṇamapi na rādhā viramati //
Haṃsadūta, 1, 89.1 samantād uttaptastava virahadāvāgniśikhayā kṛtodvegaḥ pañcāśugamṛgayuvedhavyatikaraiḥ /
Kokilasaṃdeśa
KokSam, 1, 74.2 ākīrṇāsyāmalakanikaraiḥ śroṇivibhraṃśikāñcīṃ manye dīnāṃ virahadaśayā preyasīṃ me 'nuyāyāt //
KokSam, 2, 25.2 saṃjāyeta prabalavirahodvejitā peśalāṅgī mūrchadgharmajvaraparavaśā nīlakaṇṭhīva khinnā //
KokSam, 2, 43.2 śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat //
KokSam, 2, 55.1 tīrtvā rātriṃ virahamahatīṃ tīvratāpāṃ kathañcid dṛṣṭvā bhānoḥ kiraṇamaruṇaṃ jambhaśatrordigante /
KokSam, 2, 61.1 tīrṇaprāyo virahajaladhiḥ śailakanyāprasādāccheṣaṃ māsadvitayamabale sahyatāṃ mā viṣīda /
KokSam, 2, 69.1 evaṃ tasyā virahavidhuraṃ jīvitaṃ sthāpayitvā gaccha svecchāviharaṇa yathāprārthitaṃ digvibhāgam /