Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 14.2 te virājam abhisaṃyantu sarvā ūrjaṃ no dhehi dvipade catuṣpade //
MS, 1, 6, 6, 12.0 tad virājaṃ madhyato 'dhita //
MS, 1, 6, 6, 13.0 virāḍ evāsyāgnīn vidadhate //
MS, 1, 6, 6, 14.0 paśavo vai virāṭ //
MS, 1, 6, 11, 25.0 trir vā idaṃ virāḍ vyakramata gārhapatyam āhavanīyaṃ sabhyam //
MS, 1, 6, 11, 26.0 tad virājam āpat //
MS, 1, 6, 11, 27.0 annaṃ vai virāḍ //
MS, 1, 9, 2, 21.0 virāḍ varuṇasya //
MS, 1, 10, 8, 13.0 triṃśadakṣarā virāṭ //
MS, 1, 10, 8, 14.0 virājy eva pratitiṣṭhati //
MS, 1, 10, 8, 15.0 virājo vai yoneḥ prajāpatiḥ prajā asṛjata //
MS, 1, 10, 8, 16.0 virājo vā etad yoner yajamānaḥ prajāyate //
MS, 1, 10, 8, 20.0 tat prajāpateś ca vā etad virājaś ca yoner mithunād yajamānaḥ prajāyate //
MS, 1, 11, 4, 6.2 sa virājaṃ paryetu prajānan prajāṃ puṣṭiṃ vardhayamāno asme //
MS, 1, 11, 10, 12.0 varuṇo daśākṣarayā virājam udajayat //
MS, 1, 11, 10, 32.0 varuṇo daśākṣarayā virājam udajayat //
MS, 2, 5, 10, 22.0 daśākṣarā virāṭ //
MS, 2, 5, 10, 23.0 virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //
MS, 2, 8, 2, 22.0 virāṭ chandaḥ //
MS, 2, 8, 3, 2.2 virāḍ asi dakṣiṇā dik /
MS, 2, 8, 3, 2.26 virāṭ chandaḥ /
MS, 2, 8, 4, 13.0 virāṭ triṃśaḥ //
MS, 2, 8, 9, 11.0 virāḍ asi //
MS, 2, 8, 14, 2.22 tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke //
MS, 2, 13, 10, 2.1 ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam /
MS, 2, 13, 10, 6.2 gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam //
MS, 2, 13, 14, 29.0 virāṭ chandaḥ //
MS, 3, 2, 10, 56.0 athaitā virājaḥ //
MS, 3, 2, 10, 57.0 vāg vai virāṭ //
MS, 3, 7, 4, 2.26 daśākṣarā virāṭ /
MS, 3, 7, 4, 2.27 virājam evāpnoti /
MS, 3, 11, 8, 2.21 rājā me prāṇo amṛtaṃ samrāṭ cakṣur virāṭ śrotram //
MS, 3, 11, 11, 8.2 virāṭ chanda indriyaṃ dhenur gaur na vayo dadhuḥ //