Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Ānandakanda
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi

Carakasaṃhitā
Ca, Sū., 15, 23.2 īśvarāṇāṃ vasumatāṃ vamanaṃ savirecanam /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 104.2 tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti //
Ca, Nid., 2, 13.1 virecanaṃ tu pittasya jayārthe paramauṣadham /
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Ca, Cik., 3, 169.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
Ca, Cik., 3, 316.2 virecanaṃ sopavāsaṃ māṃsamedaḥsthite hitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 18.2 vyāyāmaḥ srutir asrasya śastaṃ cātra virecanam //
AHS, Sū., 13, 4.1 pittasya sarpiṣaḥ pānaṃ svāduśītair virecanam /
AHS, Sū., 18, 37.2 bhūyo 'py upaskṛtatanuḥ snehasvedair virecanam //
AHS, Sū., 20, 2.1 virecanaṃ bṛṃhaṇaṃ ca śamanaṃ ca tridhāpi tat /
AHS, Sū., 20, 2.2 virecanaṃ śiraḥśūlajāḍyasyandagalāmaye //
AHS, Cikitsitasthāna, 1, 105.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
AHS, Cikitsitasthāna, 6, 10.1 koṣṇaṃ salavaṇaṃ cātra hitaṃ snehavirecanam /
AHS, Cikitsitasthāna, 15, 21.2 yathārhaṃ snigdhakoṣṭhena peyam etad virecanam //
AHS, Cikitsitasthāna, 18, 3.2 virecanaṃ trivṛccūrṇaṃ payasā sarpiṣāthavā //
AHS, Cikitsitasthāna, 18, 38.1 na ghṛtaṃ bahudoṣāya deyaṃ yan na virecanam /
AHS, Cikitsitasthāna, 19, 60.1 eṣa kaṣāyo vamanaṃ virecanaṃ varṇakas tathodgharṣaḥ /
AHS, Cikitsitasthāna, 19, 92.2 pittottareṣu mokṣo raktasya virecanaṃ cāgre //
AHS, Cikitsitasthāna, 21, 44.1 snehanaṃ snehasaṃyuktaṃ pakṣāghāte virecanam /
AHS, Cikitsitasthāna, 22, 57.2 svedās tīkṣṇā nirūhāśca vamanaṃ savirecanam //
AHS, Cikitsitasthāna, 22, 64.2 prasamīkṣya balādhikyaṃ mṛdu kāryaṃ virecanam //
AHS, Kalpasiddhisthāna, 2, 10.1 madhutrijātasaṃyukto leho hṛdyaṃ virecanam /
AHS, Kalpasiddhisthāna, 2, 14.2 nareṣu sukumāreṣu nirapāyaṃ virecanam //
AHS, Kalpasiddhisthāna, 2, 24.2 kṣaudradrākṣārasopetaṃ varṣākāle virecanam //
AHS, Kalpasiddhisthāna, 2, 27.1 trivṛtā śarkarātulyā grīṣmakāle virecanam /
AHS, Kalpasiddhisthāna, 2, 41.2 saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam //
AHS, Kalpasiddhisthāna, 3, 3.1 ajīrṇinaḥ śleṣmavato vrajatyūrdhvaṃ virecanam /
AHS, Kalpasiddhisthāna, 5, 5.1 phalavartyas tathā svedāḥ kālaṃ jñātvā virecanam /
AHS, Utt., 9, 17.1 sirāvimokṣaḥ snigdhasya trivṛcchreṣṭhaṃ virecanam /
AHS, Utt., 26, 38.2 virecanaṃ nirūhaṃ ca niḥsnehoṣṇair viśodhanaiḥ //
AHS, Utt., 38, 23.2 virecanaṃ trivṛnnīlītriphalākalka iṣyate //
AHS, Utt., 38, 36.1 arkakṣīrayutaṃ cāsya yojyam āśu virecanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.2 raktapitte cordhvage virecanamadhoge vamanam /
Suśrutasaṃhitā
Su, Sū., 20, 21.1 viruddhāśanajān rogān pratihanti virecanam /
Su, Sū., 27, 4.2 tadyathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇam ācūṣaṇam ayaskānto harṣaśceti //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 44, 18.2 trivṛccūrṇayutaṃ śītaṃ pittaghnaṃ tadvirecanam //
Su, Sū., 44, 19.2 sarvaśleṣmavikārāṇāṃ śreṣṭhametadvirecanam //
Su, Sū., 44, 21.2 lehyametatkaphaprāyaiḥ sukumārair virecanam //
Su, Sū., 44, 26.1 hantyanyān api cāpyetannirapāyaṃ virecanam /
Su, Sū., 44, 27.2 pītaṃ virecanaṃ taddhi rūkṣāṇām api śasyate //
Su, Sū., 44, 50.2 saptāhaṃ sarpiṣā cūrṇaṃ yojyametadvirecanam //
Su, Sū., 44, 58.1 niryantraṇamidaṃ sarvaṃ viṣaghnaṃ tu virecanam /
Su, Sū., 44, 64.2 maricāni ca tatsarvaṃ gomūtreṇa virecanam //
Su, Sū., 44, 65.2 saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam //
Su, Sū., 44, 88.2 bhakṣayenniṣparīhārametacchreṣṭhaṃ virecanam //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 2, 52.2 pakvāśayasthe deyaṃ ca virecanam asaṃśayam //
Su, Cik., 4, 5.1 pakvāśayagate cāpi deyaṃ snehavirecanam /
Su, Cik., 4, 21.2 snehasvedastathābhyaṅgo bastiḥ snehavirecanam //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 18, 22.2 kaiḍaryabimbīkaravīrasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca //
Su, Cik., 18, 32.1 svedopanāhā mṛdavastu kāryāḥ pittārbude kāyavirecanaṃ ca /
Su, Cik., 18, 50.1 pracchardanaṃ mūrdhavirecanaṃ ca dhūmaśca vairecaniko hitastu /
Su, Cik., 19, 27.1 yadi vā durbalo janturna vā prāptaṃ virecanam /
Su, Cik., 21, 17.1 hitaṃ ca sarpiṣaḥ pānaṃ pathyaṃ cāpi virecanam /
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 33, 27.2 cirācca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānam //
Su, Cik., 33, 33.1 saratvasaukṣmyataikṣṇyauṣṇyavikāśitvair virecanam /
Su, Cik., 33, 34.1 yātyadho doṣamādāya pacyamānaṃ virecanam /
Su, Cik., 33, 35.1 mṛdukoṣṭhasya dīptāgneratitīkṣṇaṃ virecanam /
Su, Cik., 34, 3.1 vaidyāturanimittaṃ vamanaṃ virecanaṃ ca pañcadaśadhā vyāpadyate /
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 36, 17.2 tatra saṃśodhano bastirhitaṃ cāpi virecanam //
Su, Cik., 36, 32.2 tatra tīkṣṇo hito bastistīkṣṇaṃ cāpi virecanam //
Su, Ka., 1, 43.1 virecanaṃ sasarpiṣkaṃ tatroktaṃ nīlinīphalam /
Su, Utt., 21, 56.1 nāḍīsvedo 'tha vamanaṃ dhūmo mūrdhavirecanam /
Su, Utt., 39, 98.1 vidhirmārutajeṣveṣa paittikeṣu virecanam /
Su, Utt., 39, 261.1 purāṇaṃ vā ghṛtaṃ kāmamudāraṃ vā virecanam /
Su, Utt., 41, 33.2 āsthāpanaṃ tathā kāryaṃ śirasaśca virecanam //
Su, Utt., 42, 106.1 guḍaḥ śāliryavāḥ kṣīraṃ sarpiḥ pānaṃ virecanam /
Su, Utt., 45, 15.1 drākṣāmadhukakāśmaryasitāyuktaṃ virecanam /
Su, Utt., 49, 20.2 sukhoṣṇalavaṇaṃ cātra hitaṃ snehavirecanam //
Su, Utt., 50, 30.1 virecanaṃ pathyatamaṃ sasaindhavaṃ ghṛtaṃ sukhoṣṇaṃ ca sitopalāyutam /
Su, Utt., 51, 53.2 balīyasi kaphagraste vamanaṃ savirecanam //
Su, Utt., 52, 27.1 virecanaṃ snaihikamatra coktamāsthāpanaṃ cāpyanuvāsanaṃ ca /
Su, Utt., 56, 12.2 pakve tato 'nne tu vilaṅghanaṃ syāt saṃpācanaṃ cāpi virecanaṃ ca //
Su, Utt., 58, 50.1 snehasvedopapannānāṃ hitaṃ teṣu virecanam /
Su, Utt., 59, 22.2 hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutam //
Ānandakanda
ĀK, 1, 6, 17.2 virecanam iti proktaṃ sarvavyādhivināśanam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 211.2 virecanaṃ bhavettena takrabhaktaṃ sasaindhavam //
Abhinavacintāmaṇi
ACint, 1, 97.3 bhuktābhuktaṃ tu vamanaṃ jīrṇājīrṇaṃ virecanam //