Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3633
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vṛddhyupadaṃśaślīpadacikitsitaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
antravṛddhyā vinā ṣaḍyā vṛddhayastāsu varjayet / (3.1) Par.?
aśvādiyānaṃ vyāyāmaṃ maithunaṃ veganigraham // (3.2) Par.?
atyāsanaṃ caṅkramaṇam upavāsaṃ gurūṇi ca / (4.1) Par.?
vātavṛddhi
tatrādito vātavṛddhau traivṛtasnigdhamāturam // (4.2) Par.?
svinnaṃ cainaṃ yathānyāyaṃ pāyayeta virecanam / (5.1) Par.?
kośāmratilvakairaṇḍaphalatailāni vā naram // (5.2) Par.?
sakṣīraṃ vā pibenmāsaṃ tailameraṇḍasaṃbhavam / (6.1) Par.?
tataḥ kāle 'nilaghnānāṃ kvāthaiḥ kalkaiśca buddhimān // (6.2) Par.?
nirūhayennirūḍhaṃ ca bhuktavantaṃ rasaudanam / (7.1) Par.?
yaṣṭīmadhukasiddhena tatastailena yojayet // (7.2) Par.?
snehopanāhau kuryācca pradehāṃścānilāpahān / (8.1) Par.?
vidagdhāṃ pācayitvā vā sevanīṃ parivarjayet // (8.2) Par.?
bhindyāttataḥ prabhinnāyāṃ yathoktaṃ kramamācaret / (9.1) Par.?
pittavṛddhi
pittajāyāmapakvāyāṃ pittagranthikramo hitaḥ // (9.2) Par.?
pakvāṃ vā bhedayedbhinnāṃ śodhayet kṣaudrasarpiṣā / (10.1) Par.?
śuddhāyāṃ ca bhiṣagdadyāttailaṃ kalkaṃ ca ropaṇam // (10.2) Par.?
raktavṛddhi
raktajāyāṃ jalaukobhiḥ śoṇitaṃ nirharedbhiṣak / (11.1) Par.?
pibedvirecanaṃ vāpi śarkarākṣaudrasaṃyutam // (11.2) Par.?
pittagranthikramaṃ kuryādāme pakve ca sarvadā / (12.1) Par.?
kaphavṛddhi
vṛddhiṃ kaphātmikāmuṣṇair mūtrapiṣṭaiḥ pralepayet // (12.2) Par.?
pītadārukaṣāyaṃ ca pibenmūtreṇa saṃyutam / (13.1) Par.?
vimlāpanādṛte vāpi śleṣmagranthikramo hitaḥ // (13.2) Par.?
pakvāyāṃ ca vibhinnāyāṃ tailaṃ śodhanamiṣyate / (14.1) Par.?
sumanāruṣkarāṅkoṭhasaptaparṇeṣu sādhitam // (14.2) Par.?
medovṛddhi
medaḥsamutthāṃ saṃsvedya lepayet surasādinā / (15.1) Par.?
śirovirekadravyair vā sukhoṣṇair mūtrasaṃyutaiḥ // (15.2) Par.?
svinnāṃ cāveṣṭya paṭṭena samāśvāsya tu mānavam / (16.1) Par.?
rakṣan phale sevanīṃ ca vṛddhipatreṇa dārayet // (16.2) Par.?
medastataḥ samuddhṛtya dadyāt kāsīsasaindhave / (17.1) Par.?
badhnīyācca yathoddiṣṭaṃ śuddhe tailaṃ ca dāpayet // (17.2) Par.?
manaḥśilālalavaṇaiḥ siddhamāruṣkareṣu ca / (18.1) Par.?
mūtravṛddhi
mūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭayet // (18.2) Par.?
sevanyāḥ pārśvato 'dhastādvidhyed vrīhimukhena tu / (19.1) Par.?
athātra dvimukhāṃ nāḍīṃ dattvā visrāvayedbhiṣak // (19.2) Par.?
mūtraṃ nāḍīmathoddhṛtya sthagikābandhamācaret / (20.1) Par.?
antravṛddhi
śuddhāyāṃ ropaṇaṃ dadyādvarjayedantrahaitukīm // (20.2) Par.?
aprāptaphalakoṣāyāṃ vātavṛddhikramo hitaḥ / (21.1) Par.?
tatra yā vaṅkṣaṇasthā tāṃ dahed ardhenduvaktrayā // (21.2) Par.?
samyaṅmārgāvarodhārthaṃ kośaprāptāṃ tu varjayet / (22.1) Par.?
tvacaṃ bhittvāṅguṣṭhamadhye daheccāṅgaviparyayāt // (22.2) Par.?
anenaiva vidhānena vṛddhī vātakaphātmike / (23.1) Par.?
pradahet prayataḥ kiṃtu snāyucchedo 'dhikastayoḥ // (23.2) Par.?
śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm / (24.1) Par.?
vyatyāsādvā sirāṃ vidhyedantravṛddhinivṛttaye // (24.2) Par.?
upadaṃśa
upadaṃśeṣu sādhyeṣu snigdhasvinnasya dehinaḥ / (25.1) Par.?
sirāṃ vidhyenmeḍhramadhye pātayedvā jalaukasaḥ // (25.2) Par.?
haredubhayataścāpi doṣānatyarthamucchritān / (26.1) Par.?
sadyo 'pahṛtadoṣasya rukśophāvupaśāmyataḥ // (26.2) Par.?
yadi vā durbalo janturna vā prāptaṃ virecanam / (27.1) Par.?
nirūheṇa harettasya doṣānatyarthamucchritān // (27.2) Par.?
prapauṇḍarīkayaṣṭyāhvavarṣābhūkuṣṭhadārubhiḥ / (28.1) Par.?
saralāgururāsnābhir vātajaṃ saṃpralepayet // (28.2) Par.?
niculairaṇḍabījāni yavagodhūmasaktavaḥ / (29.1) Par.?
etaiśca vātajaṃ snigdhaiḥ sukhoṣṇaiḥ saṃpralepayet // (29.2) Par.?
prapauṇḍarīkapūrvaiśca dravyaiḥ sekaḥ praśasyate / (30.1) Par.?
gairikāñjanayaṣṭyāhvasārivośīrapadmakaiḥ // (30.2) Par.?
sacandanotpalaiḥ snigdhaiḥ paittikaṃ saṃpralepayet / (31.1) Par.?
padmotpalamṛṇālaiśca sasarjārjunavetasaiḥ // (31.2) Par.?
sarpiḥ snigdhaiḥ samadhukaiḥ paittikaṃ saṃpralepayet / (32.1) Par.?
secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ // (32.2) Par.?
athavāpi suśītena kaṣāyeṇa vaṭādinā / (33.1) Par.?
kaphajopadaṃśa
sālāśvakarṇājakarṇadhavatvagbhiḥ kaphotthitam // (33.2) Par.?
surāpiṣṭābhir uṣṇābhiḥ satailābhiḥ pralepayet / (34.1) Par.?
rajanyativiṣāmustāsurāsuradārubhiḥ // (34.2) Par.?
sapattrapāṭhāpattūrair athavā saṃpralepayet / (35.1) Par.?
surasāragvadhādyośca kvāthābhyāṃ pariṣecayet // (35.2) Par.?
evaṃ saṃśodhanālepasekaśoṇitamokṣaṇaiḥ / (36.1) Par.?
pratikuryāt kriyāyogaiḥ prāksthānoktair hitair api // (36.2) Par.?
na yāti ca yathā pākaṃ prayateta tathā bhiṣak / (37.1) Par.?
vidagdhaistu sirāsnāyutvaṅmāṃsaiḥ kṣīyate dhvajaḥ // (37.2) Par.?
śastreṇopacareccāpi pākamāgatamāśu vai / (38.1) Par.?
tadāpohya tilaiḥ sarpiḥkṣaudrayuktaiḥ pralepayet // (38.2) Par.?
karavīrasya patrāṇi jātyāragvadhayostathā / (39.1) Par.?
prakṣālane prayojyāni vaijayantyarkayor api // (39.2) Par.?
saurāṣṭrīṃ gairikaṃ tutthaṃ puṣpakāsīsasaindhavam / (40.1) Par.?
rodhraṃ rasāñjanaṃ dārvīṃ haritālaṃ manaḥśilām // (40.2) Par.?
hareṇukaile ca tathā sūkṣmacūrṇāni kārayet / (41.1) Par.?
taccūrṇaṃ kṣaudrasaṃyuktam upadaṃśeṣu pūjitam // (41.2) Par.?
jambvāmrasumanānimbaśvetakāmbojipallavāḥ / (42.1) Par.?
śallakībadarībilvapalāśatiniśatvacaḥ // (42.2) Par.?
kṣīriṇāṃ ca tvaco yojyāḥ kvāthe triphalayā saha / (43.1) Par.?
tena kvāthena niyataṃ vraṇaṃ prakṣālayedbhiṣak // (43.2) Par.?
asminneva kaṣāye tu tailaṃ dhīro vipācayet / (44.1) Par.?
gojīviḍaṅgayaṣṭībhiḥ sarvagandhaiśca saṃyutam // (44.2) Par.?
etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇamiṣyate / (45.1) Par.?
svarjikātutthakāsīsaṃ śaileyaṃ ca rasāñjanam // (45.2) Par.?
manaḥśilāsamaiścūrṇaṃ vraṇavīsarpanāśanam / (46.1) Par.?
gundrāṃ dagdhvā kṛtaṃ bhasma haritālaṃ manaḥśilā // (46.2) Par.?
upadaṃśavisarpāṇām etacchāntikaraṃ param / (47.1) Par.?
mārkavastriphalā dantī tāmracūrṇam ayorajaḥ // (47.2) Par.?
upadaṃśaṃ nihantyeṣa vṛkṣamindrāśaniryathā / (48.1) Par.?
upadaṃśadvaye 'pyetāṃ pratyākhyāyācaret kriyām // (48.2) Par.?
tayor eva ca yā yogyā vīkṣya doṣabalābalam / (49.1) Par.?
upadaṃśe viśeṣeṇa śṛṇu bhūyastridoṣaje // (49.2) Par.?
duṣṭavraṇavidhiṃ kuryāt kuthitaṃ mehanaṃ tyajet / (50.1) Par.?
jambvoṣṭhenāgnivarṇena paścāccheṣaṃ dahedbhiṣak // (50.2) Par.?
samyagdagdhaṃ ca vijñāya madhusarpiḥ prayojayet / (51.1) Par.?
śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitaṃ ca yat // (51.2) Par.?
snehasvedopapanne tu ślīpade 'nilaje bhiṣak / (52.1) Par.?
kṛtvā gulphopari sirāṃ vidhyettu caturaṅgule // (52.2) Par.?
samāpyāyitadehaṃ ca bastibhiḥ samupācaret / (53.1) Par.?
māsameraṇḍajaṃ tailaṃ pibenmūtreṇa saṃyutam // (53.2) Par.?
payasaudanamaśnīyānnāgarakvathitena ca / (54.1) Par.?
traivṛtaṃ copayuñjīta śasto dāhastathāgninā // (54.2) Par.?
gulphasyādhaḥ sirāṃ vidhyecchlīpade pittasaṃbhave / (55.1) Par.?
pittaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat // (55.2) Par.?
sirāṃ suviditāṃ vidhyedaṅguṣṭhe ślaiṣmike bhiṣak / (56.1) Par.?
madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi pibennaraḥ // (56.2) Par.?
pibedvāpyabhayākalkaṃ mūtreṇānyatamena ca / (57.1) Par.?
kaṭukāmamṛtāṃ śuṇṭhīṃ viḍaṅgaṃ dāru citrakam // (57.2) Par.?
hitaṃ vā lepane nityaṃ bhadradāru sacitrakam / (58.1) Par.?
viḍaṅgamaricārkeṣu nāgare citrake 'thavā // (58.2) Par.?
bhadradārvelukākhye ca sarveṣu lavaṇeṣu ca / (59.1) Par.?
tailaṃ pakvaṃ pibedvāpi yavānnaṃ ca hitaṃ sadā // (59.2) Par.?
pibet sarṣapatailaṃ vā ślīpadānāṃ nivṛttaye / (60.1) Par.?
pūtīkarañjapatrāṇāṃ rasaṃ vāpi yathābalam // (60.2) Par.?
anenaiva vidhānena putrañjīvakajaṃ rasam / (61.1) Par.?
prayuñjīta bhiṣak prājñaḥ kālasātmyavibhāgavit // (61.2) Par.?
kevukākandaniryāsaṃ lavaṇaṃ tvatha pākimam / (62.1) Par.?
rasaṃ dattvātha pūrvoktaṃ peyametadbhiṣagjitam // (62.2) Par.?
kākādanīṃ kākajaṅghāṃ bṛhatīṃ kaṇṭakārikām / (63.1) Par.?
kadambapuṣpīṃ mandārīṃ lambāṃ śukanasāṃ tathā // (63.2) Par.?
dagdhvā mūtreṇa tadbhasma srāvayet kṣārakalpavat / (64.1) Par.?
tatra dadyāt pratīvāpaṃ kākodumbarikārasam // (64.2) Par.?
madanācca phalāt kvāthaṃ śukākhyasvarasaṃ tathā / (65.1) Par.?
eṣa kṣārastu pānīyaḥ ślīpadaṃ hanti sevitaḥ // (65.2) Par.?
apacīṃ galagaṇḍaṃ ca grahaṇīdoṣam eva ca / (66.1) Par.?
bhaktasyānaśanaṃ caiva hanyāt sarvaviṣāṇi ca // (66.2) Par.?
eṣveva tailaṃ saṃsiddhaṃ nasyābhyaṅgeṣu pūjitam / (67.1) Par.?
etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām // (67.2) Par.?
dravantīṃ trivṛtāṃ dantīṃ nīlīṃ śyāmāṃ tathaiva ca / (68.1) Par.?
saptalāṃ śaṅkhinīṃ caiva dagdhvā mūtreṇa gālayet // (68.2) Par.?
dadyācca triphalākvāthameṣa kṣārastu sādhitaḥ / (69.1) Par.?
adho gacchati pītastu pūrvaiścāpyāśiṣaḥ samāḥ // (69.2) Par.?
Duration=0.22733402252197 secs.