Occurrences

Mahābhārata
Rāmāyaṇa
Saṃvitsiddhi
Garuḍapurāṇa
Kathāsaritsāgara
Āyurvedadīpikā

Mahābhārata
MBh, 3, 285, 3.1 yastvaṃ prāṇavirodhena kīrtim icchasi śāśvatīm /
MBh, 5, 34, 80.2 pāṇḍavānāṃ virodhena na cainām avabudhyase //
MBh, 5, 103, 34.1 tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja /
MBh, 8, 64, 20.2 prasīda duryodhana śāmya pāṇḍavair alaṃ virodhena dhig astu vigraham //
MBh, 12, 149, 89.2 tathā dharmavirodhena priyamithyābhidhyāyinā /
MBh, 12, 254, 39.1 vadhabandhavirodhena kārayanti divāniśam /
MBh, 13, 33, 24.2 yo brāhmaṇavirodhena sukhaṃ jīvitum utsahet //
MBh, 13, 35, 21.1 na brāhmaṇavirodhena śakyā śāstuṃ vasuṃdharā /
MBh, 13, 55, 11.1 brahmakṣatravirodhena bhavitā kulasaṃkaraḥ /
Rāmāyaṇa
Rām, Su, 39, 5.2 pūrvakāryavirodhena sa kāryaṃ kartum arhati //
Rām, Yu, 16, 29.2 alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī //
Saṃvitsiddhi
SaṃSi, 1, 68.2 bādhanaṃ tena vāgbādhād virodhena nigṛhyase //
Garuḍapurāṇa
GarPur, 1, 47, 38.1 parimāṇavirodhena rekhāvaiṣamyabhūṣitā /
GarPur, 1, 125, 3.3 bahuvākyavirodhena sandeho jāyate yadā //
Kathāsaritsāgara
KSS, 3, 1, 140.1 parasparavirodhena harantau tāṃ ca tatkṣaṇam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //