Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 4, 32, 4.2 viśvacarṣaṇiḥ sahuriḥ sahīyān asmāsv ojaḥ pṛtanāsu dhehi //
AVŚ, 13, 2, 26.1 yo viśvacarṣaṇir uta viśvatomukho yo viśvataspāṇir uta viśvataspṛthaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 48.2 śivā asmabhyam opadhīḥ kṛṇotu viśvacarṣaṇiḥ iti //
Jaiminigṛhyasūtra
JaimGS, 1, 24, 12.2 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇīr iti śyāmākasya prāśnīyāt //
Jaiminīyabrāhmaṇa
JB, 1, 156, 15.0 rakṣohā viśvacarṣaṇir abhi yonim ayohata iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
Vaitānasūtra
VaitS, 5, 2, 14.1 yo viśvacarṣaṇir ity aupavasathye ṣoḍaśagṛhītārdhasya /
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 8.6 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇiḥ /
VārŚS, 2, 1, 8, 16.9 agnirhi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 10.2 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇir iti śyāmākānām //
ĀpŚS, 16, 35, 5.9 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
Ṛgveda
ṚV, 1, 9, 3.1 matsvā suśipra mandibhi stomebhir viśvacarṣaṇe /
ṚV, 1, 27, 9.1 sa vājaṃ viśvacarṣaṇir arvadbhir astu tarutā /
ṚV, 1, 64, 14.2 dhanaspṛtam ukthyaṃ viśvacarṣaṇiṃ tokam puṣyema tanayaṃ śataṃ himāḥ //
ṚV, 2, 31, 3.1 uta sya na indro viśvacarṣaṇir divaḥ śardhena mārutena sukratuḥ /
ṚV, 3, 2, 15.1 mandraṃ hotāraṃ śucim advayāvinaṃ damūnasam ukthyaṃ viśvacarṣaṇim /
ṚV, 5, 6, 3.1 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
ṚV, 5, 14, 6.1 agniṃ ghṛtena vāvṛdhu stomebhir viśvacarṣaṇim /
ṚV, 5, 23, 4.1 sa hi ṣmā viśvacarṣaṇir abhimāti saho dadhe /
ṚV, 5, 38, 1.2 adhā no viśvacarṣaṇe dyumnā sukṣatra maṃhaya //
ṚV, 6, 2, 2.2 tvāṃ vājī yāty avṛko rajastūr viśvacarṣaṇiḥ //
ṚV, 6, 44, 4.2 indraṃ viśvāsāhaṃ naram maṃhiṣṭhaṃ viśvacarṣaṇim //
ṚV, 8, 23, 2.1 dāmānaṃ viśvacarṣaṇe 'gniṃ viśvamano girā /
ṚV, 8, 53, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚV, 9, 1, 2.1 rakṣohā viśvacarṣaṇir abhi yonim ayohatam /
ṚV, 9, 66, 1.1 pavasva viśvacarṣaṇe 'bhi viśvāni kāvyā /
ṚV, 10, 50, 4.2 bhuvo nṝṃś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśvacarṣaṇe //
ṚV, 10, 83, 4.2 viśvacarṣaṇiḥ sahuriḥ sahāvān asmāsv ojaḥ pṛtanāsu dhehi //
ṚV, 10, 93, 10.1 aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 5, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /