Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Śukasaptati
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 24.1 yas te gandhaḥ puṣkaram āviveśa yaṃ saṃjabhruḥ sūryāyā vivāhe /
AVŚ, 14, 2, 65.2 vivāhe kṛtyāṃ yāṃ cakrur āsnāne tāṃ nidadhmasi //
AVŚ, 14, 2, 66.1 yad duṣkṛtaṃ yac chamalaṃ vivāhe vahatau ca yat /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 65.1 saṃvatsaraparyāgatebhya etebhya evaṃ kuryāt vivāhe varāya //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 2.1 pañcasu bahiḥ śālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
PārGS, 1, 4, 4.1 nirmanthyam eke vivāhe //
PārGS, 1, 5, 6.1 sarvaprāyaścittaprājāpatyāntaram etad āvāpasthānaṃ vivāhe //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
Vārāhagṛhyasūtra
VārGS, 3, 13.2 sarva ṛtavo vivāhe 'māghacaitrau māsau parihāpyottaraṃ ca naidāgham //
Āpastambadharmasūtra
ĀpDhS, 2, 11, 17.0 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāsahatvakarmabhyaḥ pratipādayecchaktiviṣayeṇālaṃkṛtya //
ĀpDhS, 2, 13, 11.1 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmārthaṃ śrūyate tasmād duhitṛmate 'dhirathaṃ śataṃ deyaṃ tan mithuyā kuryād iti /
Āpastambagṛhyasūtra
ĀpGS, 3, 6.1 vivāhe gauḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 8.1 tvam aryamā bhavasi yat kanīnāmiti vivāhe caturthīm //
ĀśvGS, 1, 7, 1.1 atha khalūccāvacā janapadadharmā grāmadharmāś ca tān vivāhe pratīyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 2.1 pañcasu bahiḥśālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
ŚāṅkhGS, 1, 5, 4.1 nirmathyaike vivāhe //
ŚāṅkhGS, 1, 12, 10.1 vivāhe gām arhayitvā gṛheṣu gāṃ te mādhuparkikyau //
Mahābhārata
MBh, 1, 8, 14.1 tataḥ katipayāhasya vivāhe samupasthite /
MBh, 1, 57, 68.28 ityeva ṛṣayaḥ prāhur vivāhe dharmavittamāḥ /
MBh, 1, 76, 32.3 asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te //
MBh, 1, 95, 1.4 tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ /
MBh, 1, 96, 53.93 tvatprasādād vivāhe 'smin mā dharmo mā parājayet /
MBh, 1, 105, 7.48 tato vivāhe nirvṛtte sa rājā kurunandanaḥ /
MBh, 1, 190, 4.3 nāyaṃ vidhir mānuṣāṇāṃ vivāhe devā hyete draupadī cāpi lakṣmīḥ /
MBh, 1, 190, 15.1 kṛte vivāhe drupado dhanaṃ dadau mahārathebhyo bahurūpam uttamam /
MBh, 1, 190, 18.1 kṛte vivāhe ca tataḥ sma pāṇḍavāḥ prabhūtaratnām upalabhya tāṃ śriyam /
MBh, 3, 115, 19.1 taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ /
MBh, 3, 200, 3.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 4, 67, 35.1 kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ /
MBh, 5, 5, 4.2 kṛte vivāhe muditā gamiṣyāmo gṛhān prati //
MBh, 5, 171, 4.1 satyavatyāstvanumate vivāhe samupasthite /
MBh, 5, 190, 12.1 kṛte vivāhe tu tadā sā kanyā rājasattama /
MBh, 8, 49, 29.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 8, 49, 53.1 prāṇātyaye vivāhe vā sarvajñātidhanakṣaye /
MBh, 12, 110, 18.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 13, 83, 41.1 devyā vivāhe nirvṛtte rudrāṇyā bhṛgunandana /
MBh, 13, 112, 71.1 upasthite vivāhe tu dāne yajñe 'pi vābhibho /
MBh, 13, 134, 32.1 strīdharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ /
Manusmṛti
ManuS, 5, 152.2 prayujyate vivāhe tu pradānaṃ svāmyakāraṇam //
Rāmāyaṇa
Rām, Bā, 72, 25.2 vivāhe raghumukhyānāṃ tad adbhutam ivābhavat //
Rām, Yu, 102, 27.2 na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 78.1 padmāvatyā tato harṣād vivāha iva nṛtyati /
BKŚS, 18, 165.1 mama mātur vivāhe tvaṃ labdhā jñātikulāt kila /
Kāmasūtra
KāSū, 3, 4, 34.1 yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpṛte jane tatra tatra ca dṛṣṭeṅgitākārāṃ parīkṣitabhāvām ekākinīm upakrameta /
KāSū, 3, 5, 6.1 āsanne ca vivāhe mātaram asyāstad abhimatadoṣair anuśayaṃ grāhayet /
KāSū, 4, 1, 15.1 āvāhe vivāhe yajñe gamanaṃ sakhībhiḥ saha goṣṭhīṃ devatābhigamanam ityanujñātā kuryāt //
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
Matsyapurāṇa
MPur, 30, 34.3 asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te //
Viṣṇupurāṇa
ViPur, 5, 26, 6.1 śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavānhariḥ /
ViPur, 5, 28, 9.1 tasyā vivāhe rāmādyā yādavā hariṇā saha /
ViPur, 5, 28, 10.1 vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ /
Viṣṇusmṛti
ViSmṛ, 99, 16.1 rājyābhiṣeke ca tathā vivāhe yajñe vare snātaśirasyathāpi /
Yājñavalkyasmṛti
YāSmṛ, 3, 29.1 dāne vivāhe yajñe ca saṃgrāme deśaviplave /
Bhāratamañjarī
BhāMañj, 1, 339.1 vivāhe strīṣu narmoktau prāṇabhraṃśe dhanakṣaye /
BhāMañj, 1, 464.1 tvadvivāhe pratijñāṃ tāṃ smarāmyekāgramānasaḥ /
BhāMañj, 1, 1122.2 saṃśuśrāva pṛthakteṣāṃ vivāhe dharmasaṃśayam //
BhāMañj, 13, 1022.1 janmanyante vivāhe ca manuṣyeṣu jvaraṃ tathā /
Garuḍapurāṇa
GarPur, 1, 106, 20.1 dāne vivāhe yajñe ca saṃgrāme deśaviplave /
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 10.0 dārakarmmaṇi dāratvajanake vivāhe maithune mithunasādhyadharmmaputrotpattyādau //
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
GṛRĀ, Brāhmalakṣaṇa, 9.0 brahmadeyeti saṃjñā tatra vivāhe jātasya śrāddhapaṅktipāvanatvavyavahārāt //
GṛRĀ, Brāhmalakṣaṇa, 12.0 vidhivat madhuparkādipuraḥsaraṃ saha dharmmaṃ caryatām ityuktvā yatra vivāhe kanyāṃ dadyāt sa brāhma ityarthaḥ //
GṛRĀ, Brāhmalakṣaṇa, 13.2 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāṃ sahatvakarmmabhyaḥ pratipādayed bhuktiviṣayenālaṃkṛtya //
GṛRĀ, Brāhmalakṣaṇa, 20.0 jātapariṇītastrīsaṅgamasya dvitīyavivāhe vivāhāṣṭakabahirbhāvāpatteḥ //
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //
GṛRĀ, Āsuralakṣaṇa, 33.2 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmmārthaṃ śrūyate tasmādduhitṛmate adhirathaṃ śataṃ deyaṃ tasmin mithunāyā kuryād iti //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
Hitopadeśa
Hitop, 2, 111.19 atha tatra vṛtte gandharvavivāhe tathā saha ramamāṇas tatrāhaṃ tiṣṭhāmi /
Hitop, 3, 126.2 kratau vivāhe vyasane ripukṣaye yaśaskare karmaṇi mitrasaṅgrahe /
Kathāsaritsāgara
KSS, 1, 4, 18.1 vivāhe niścite gatvā vyāḍirānayati sma tām /
KSS, 2, 6, 79.2 āsanne ca vivāhe tāmakasmāddaṣṭavānahiḥ //
Skandapurāṇa
SkPur, 13, 82.2 surabhikusumareṇukᄆptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍāgādvibhūtyai //
SkPur, 13, 91.2 nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat //
SkPur, 14, 1.2 atha vṛtte vivāhe tu bhavasyāmitatejasaḥ /
Śukasaptati
Śusa, 11, 21.1 vivāhe pārvatī dṛṣṭvā harasya haravallabhām /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 25.1 khalayajñe vivāhe ca saṃkrāntau grahaṇe tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 21.2 vṛtte vivāha āhūya śāṇḍilīṃ tāmathābravīt //
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.6 rājadvāre tathā nyāye vivāhe yuddhe jayāvahe trailokyamohanam etat /