Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5471
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaprājāpatyārṣadaivāḥ brāhmaṇasya gāndharvva āsuro rāja tatra manuḥ / (1.1) Par.?
ācchādya cārcayitvā ca śrutaśīlavate svayam / (1.2) Par.?
āhūya dānaṃ kanyāyā brāhmo dharmmaḥ prakīrtitaḥ // (1.3) Par.?
ācchādya vastrayugaṃ paridhāpya arcayitvā arccanāṃ kṛtvā / (2.1) Par.?
devalaḥ / (2.2) Par.?
tato vinītāṃ kalyāṇīṃ kularūpavayo'nvitām / (2.3) Par.?
alaṃkṛtyārhate dadyād vivāho brāhma ucyate // (2.4) Par.?
kalyāṇīṃ pūrvoktadoṣaśūnyām / (3.1) Par.?
arhate pūrvoktaguṇayuktāya // (3.2) Par.?
vyāsaḥ / (4.1) Par.?
ācchādyālaṃkṛtāṃ kṛtvā triḥ parikramya pāvakam / (4.2) Par.?
nāmagotre samuddiśya dadyādbrāhmo vidhistvayam // (4.3) Par.?
atra triḥ pāvakaparikramaṇaṃ nāmagotroccāraṇayoḥ pāṭhakramo nādriyate // (5) Par.?
saṃvartaḥ / (6.1) Par.?
alaṃkṛtya tvalaṅkārairvarāya sadṛśāya vai / (6.2) Par.?
brāhmeṇa tu vivāhena dadyāt kanyāṃ supūjitām // (6.3) Par.?
supūjitāṃ vastrapuṣpacandanādinā // (7) Par.?
yamaḥ / (8.1) Par.?
adbhiryā dīyate kanyā brahmadeyeti tāṃ viduḥ // (8.2) Par.?
brahmadeyeti saṃjñā tatra vivāhe jātasya śrāddhapaṅktipāvanatvavyavahārāt // (9) Par.?
hārītaḥ / (10.1) Par.?
anindannanyair avitarkayan vidhivadvastrayugaṃ dattvā saha dharmmaṃ caryatām iti brāhmaḥ // (10.2) Par.?
anindan adūṣayann anyairavitarkayan itaraiḥ saha dūṣaṇamaśaṅkamānaḥ // (11) Par.?
vidhivat madhuparkādipuraḥsaraṃ saha dharmmaṃ caryatām ityuktvā yatra vivāhe kanyāṃ dadyāt sa brāhma ityarthaḥ // (12) Par.?
āpastambaḥ / (13.1) Par.?
brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāṃ sahatvakarmmabhyaḥ pratipādayed bhuktiviṣayenālaṃkṛtya // (13.2) Par.?
prajāṃ kanyāṃ // (14) Par.?
sahatvakarmmabhya iti yeṣu karmmasvādhānādiṣu patnīsahabhāvaḥ śrutaḥ tadarthatayā pratipādayet dadyāt // (15) Par.?
baudhāyanaḥ / (16.1) Par.?
śrutaśīle vijñāya brahmacāriṇe arthine dīyata iti sa brāhmaḥ // (16.2) Par.?
brahmacāriṇe asaṃjātastrīsaṅgamāya iti lakṣmīdharaḥ // (17) Par.?
samāvartanānantarameva dātavyeti halāyudhaḥ // (18) Par.?
brahmacāriṇe vedavate iti bhāvaḥ // (19) Par.?
jātapariṇītastrīsaṅgamasya dvitīyavivāhe vivāhāṣṭakabahirbhāvāpatteḥ // (20) Par.?
arthine vivāham īhate // (21) Par.?
śaṅkhalikhitau / (22.1) Par.?
tatra savarṇaḥ savarṇāya vidito viditāya yo nagnikāṃ dadyāt / (22.2) Par.?
sa brāhmaḥ // (22.3) Par.?
viditaḥ kulādibhiḥ // (23) Par.?
Duration=0.054547071456909 secs.