Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Gṛhastharatnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 13, 8.0 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyam paśavo vivāhāḥ sakhā ha jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 1.0 aṣṭau vivāhāḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 2.0 aṣṭau vivāhā bhavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndharvo rākṣasaḥ paiśāca iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 28.1 ṣaḍ vivāhāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 1.1 udagayana āpūryamāṇapakṣe kalyāṇe nakṣatre caulakarmopanayanagodānavivāhāḥ //
Mahābhārata
MBh, 1, 57, 68.18 vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ /
MBh, 1, 67, 8.1 aṣṭāveva samāsena vivāhā dharmataḥ smṛtāḥ /
MBh, 5, 36, 23.2 tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam /
MBh, 5, 139, 14.2 āvāhāśca vivāhāśca saha sūtaiḥ kṛtā mayā //
MBh, 12, 68, 22.2 na vivāhāḥ samājā vā yadi rājā na pālayet //
MBh, 13, 62, 33.1 āvāhāśca vivāhāśca yajñāścānnam ṛte tathā /
MBh, 13, 97, 24.2 godānāni vivāhāśca tathā yajñasamṛddhayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 50.1 nivartitavivāhās tu rājarājasutā iva /
Kāmasūtra
KāSū, 3, 1, 17.2 samasyādyāḥ sahakrīḍā vivāhāḥ saṃgatāni ca /
KāSū, 3, 5, 3.3 agnisākṣikā hi vivāhā na nivartanta ityācāryasamayaḥ //
Matsyapurāṇa
MPur, 135, 3.2 vivāhāḥ kratavaścaiva jātakarmādikāḥ kriyāḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 38.1 aṣṭau vivāhā varṇānāṃ saṃskārārthaṃ prakīrtitāḥ /
Viṣṇupurāṇa
ViPur, 6, 1, 11.1 vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ /
Viṣṇusmṛti
ViSmṛ, 24, 17.1 athāṣṭau vivāhā bhavanti //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 3.2 aṣṭau vivāhā varṇānāṃ saṃskārārthaṃ prakīrtitāḥ /
GṛRĀ, Vivāhabhedāḥ, 8.2 athāṣṭau vivāhāḥ sambhavanti brāhmo daivo gāndharvva āsuro rākṣasaḥ paiśāco mānuṣaḥ kṣātraśceti /
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
GṛRĀ, Vivāhabhedāḥ, 13.2 ṣaḍvivāhā brāhmo daivaścārṣo gāndharvvaḥ kṣātro mānuṣaśceti /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 7.1 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyaṃ paśavo vivāhāḥ /