Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Āryāsaptaśatī
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Nid., 4, 52.2 sevate vividhāścānyāśceṣṭāḥ sa sukhamaśnute //
Mahābhārata
MBh, 1, 1, 108.1 yadāśrauṣaṃ vividhās tāta ceṣṭā dharmātmanāṃ prasthitānāṃ vanāya /
MBh, 1, 26, 44.1 śaktīśca vividhāstīkṣṇāḥ karavālāṃśca nirmalān /
MBh, 1, 97, 5.2 vividhāstvaṃ śrutīr vettha vettha vedāṃśca sarvaśaḥ //
MBh, 1, 110, 39.2 śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ /
MBh, 1, 179, 14.1 evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ /
MBh, 1, 200, 15.2 āśiṣo vividhāḥ procya rājaputryāstu nāradaḥ /
MBh, 3, 107, 7.1 śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ /
MBh, 3, 168, 11.2 prākurvan vividhā māyā yaugapadyena bhārata //
MBh, 3, 172, 16.1 jaguśca gāthā vividhā gandharvāḥ suracoditāḥ /
MBh, 3, 221, 33.1 taddhi ghoram asaṃkhyeyaṃ garjacca vividhā giraḥ /
MBh, 3, 246, 12.2 vikacaḥ paruṣā vāco vyāharan vividhā muniḥ //
MBh, 5, 92, 2.2 śṛṇvato vividhā vāco vidurasya mahātmanaḥ //
MBh, 5, 92, 26.1 sampūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ /
MBh, 5, 152, 30.2 cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ //
MBh, 6, 1, 11.1 saṃjñāśca vividhāstāstāsteṣāṃ cakre yudhiṣṭhiraḥ /
MBh, 6, 50, 50.2 ghaṇṭāśca vividhā rājan hemagarbhāṃstsarūn api /
MBh, 7, 84, 2.2 kurvator vividhā māyāḥ śakraśambarayor iva //
MBh, 7, 165, 4.2 ceṣṭanto vividhāśceṣṭā vyadṛśyanta mahāhave //
MBh, 8, 24, 70.3 oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ //
MBh, 9, 6, 16.2 pratīkāraparā bhūtvā ceṣṭantāṃ vividhāḥ kriyāḥ //
MBh, 9, 30, 68.2 evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 36, 49.2 juhuvuścāgnihotrāṇi cakruśca vividhāḥ kriyāḥ //
MBh, 9, 43, 36.2 yugapad yogam āsthāya sasarja vividhāstanūḥ //
MBh, 10, 3, 16.2 ceṣṭante vividhāśceṣṭā hitam ityeva jānate //
MBh, 11, 16, 32.2 śivānām aśivā ghorāḥ śṛṇvanti vividhā giraḥ //
MBh, 12, 42, 7.1 sabhāḥ prapāśca vividhāstaḍāgāni ca pāṇḍavaḥ /
MBh, 12, 154, 30.2 saṃnyasya vividhā vidyāḥ sarvaṃ saṃnyasya caiva ha //
MBh, 12, 243, 4.1 iṣṭīśca vividhāḥ prāpya kratūṃścaivāptadakṣiṇān /
MBh, 12, 312, 13.2 bahuvyālamṛgākīrṇā vividhāścāṭavīstathā //
MBh, 12, 337, 19.2 sṛja prajāstvaṃ vividhā brahman sajaḍapaṇḍitāḥ //
MBh, 12, 337, 26.2 bhūyaścainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ //
MBh, 13, 10, 11.2 vahato vividhā dīkṣāḥ samprahṛṣyata bhārata //
MBh, 13, 54, 3.2 citraśālāśca vividhāstoraṇāni ca bhārata /
MBh, 13, 102, 5.2 mānuṣīścaiva divyāśca kurvāṇo vividhāḥ kriyāḥ //
MBh, 14, 86, 21.1 vāhanānāṃ ca vividhāḥ śālāḥ śālīkṣugorasaiḥ /
MBh, 15, 4, 10.1 etāścānyāśca vividhāḥ śalyabhūtā janādhipaḥ /
MBh, 15, 27, 4.2 yuktaḥ paśyasi devarṣe gatīr vai vividhā nṛṇām //
MBh, 15, 34, 14.1 bhājanāni ca lauhāni pātrīśca vividhā nṛpa /
MBh, 15, 44, 7.2 dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ //
Manusmṛti
ManuS, 1, 8.1 so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ /
ManuS, 6, 29.2 vividhāś caupaniṣadīr ātmasaṃsiddhaye śrutīḥ //
ManuS, 9, 328.1 bhṛtyānāṃ ca bhṛtiṃ vidyād bhāṣāś ca vividhā nṝṇāṃ /
ManuS, 12, 76.1 vividhāś caiva sampīḍāḥ kākolūkaiś ca bhakṣaṇam /
Rāmāyaṇa
Rām, Ay, 14, 24.2 ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya //
Rām, Ay, 30, 21.1 ity evaṃ vividhā vāco nānājanasamīritāḥ /
Rām, Ay, 32, 5.2 nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati //
Rām, Ay, 65, 10.2 anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ //
Rām, Ay, 93, 32.1 adhārayad yo vividhāś citrāḥ sumanasas tadā /
Rām, Ār, 10, 2.2 nadīś ca vividhā ramyā jagmatuḥ saha sītayā //
Rām, Ār, 16, 3.3 lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ //
Rām, Ār, 21, 11.2 śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ //
Rām, Ār, 61, 13.2 guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha //
Rām, Ki, 45, 11.2 nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca //
Rām, Su, 6, 2.1 niveśanānāṃ vividhāśca śālāḥ pradhānaśaṅkhāyudhacāpaśālāḥ /
Agnipurāṇa
AgniPur, 17, 6.2 tataḥ svayaṃbhūrbhagavān sisṛkṣurvividhāḥ prajāḥ //
Harivaṃśa
HV, 1, 23.1 viṣṇuḥ svayaṃbhūr bhagavān sisṛkṣur vividhāḥ prajāḥ /
HV, 1, 37.2 ardhena nārī tasyāṃ sa sasṛje vividhāḥ prajāḥ /
HV, 3, 5.1 sa maithunena dharmeṇa sisṛkṣur vividhāḥ prajāḥ /
Kūrmapurāṇa
KūPur, 1, 2, 86.2 dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ //
KūPur, 1, 7, 27.2 tamāha bhagavān brahmā sṛjemā vividhāḥ prajāḥ //
KūPur, 2, 2, 6.2 sa māyī māyayā baddhaḥ karoti vividhāstanūḥ //
KūPur, 2, 22, 56.2 dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā //
KūPur, 2, 27, 36.1 vividhāścopaniṣada ātmasaṃsiddhaye japet /
Liṅgapurāṇa
LiPur, 1, 63, 4.2 tāṃstu dṛṣṭvā mahābhāgān sisṛkṣurvividhāḥ prajāḥ //
LiPur, 1, 70, 138.2 brahmā svayaṃbhūrbhagavānsisṛkṣurvividhāḥ prajāḥ //
LiPur, 1, 92, 50.1 kāmaṃ bhuñjan svapan krīḍan kurvan hi vividhāḥ kriyāḥ /
Matsyapurāṇa
MPur, 5, 5.1 tāṃs tu dṛṣṭvā mahābhāgaḥ sisṛkṣurvividhāḥ prajāḥ /
Suśrutasaṃhitā
Su, Sū., 25, 19.2 rujaś ca vividhāḥ kuryustasmād etān viśodhayet //
Su, Śār., 6, 40.1 rujākarāṇi marmāṇi kṣatāni vividhā rujaḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 88.1 maithunenaiva dharmeṇa sisṛkṣur vividhāḥ prajāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 10.2 vyamuñcan vividhā vāco grāmasiṃhās tatas tataḥ //
BhāgPur, 4, 24, 73.2 anena dhvastatamasaḥ sisṛkṣmo vividhāḥ prajāḥ //
Skandapurāṇa
SkPur, 4, 19.2 asṛjadvividhāstvanyāḥ prajāḥ sa jagati prabhuḥ //
SkPur, 23, 41.2 kratūnanyāṃśca vividhā iṣṭīḥ kāmyāṃstathetarān //
Āryāsaptaśatī
Āsapt, 2, 301.2 bata vividhās tanubhaṅgīr mugdhakaraṅgīyam ācarati //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 32.2, 2.0 saṃprati prabhūtāgnisādhyasya dravyapākasya sādhanārthaṃ vividhāḥ koṣṭhīr vaktukāmaḥ prathamaṃ tāsāṃ prayojanamāha sattvānāmiti //