Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 32, 21.2 adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati /
MBh, 1, 32, 22.2 tatheti kṛtvā vivaraṃ praviśya sa prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ /
MBh, 1, 57, 33.2 niścakrāma nadī tena prahāravivareṇa sā //
MBh, 3, 73, 9.3 saṃkaṭe 'pyasya sumahad vivaraṃ jāyate 'dhikam //
MBh, 3, 119, 6.1 duryodhanaścāpi mahīṃ praśāsti na cāsya bhūmir vivaraṃ dadāti /
MBh, 3, 155, 56.3 vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te //
MBh, 3, 168, 29.2 tān ahaṃ vivaraṃ dṛṣṭvā prāhiṇvaṃ yamasādanam //
MBh, 3, 238, 4.2 bhūmer vivaram anvaicchaṃ praveṣṭuṃ vrīḍayānvitaḥ //
MBh, 4, 42, 29.1 pareṣāṃ vivarajñāne manuṣyācariteṣu ca /
MBh, 4, 54, 6.2 vivaraṃ sūkṣmam ālokya jyāṃ cicheda kṣureṇa ha /
MBh, 6, 48, 60.1 na tayor vivaraṃ kaścid raṇe paśyati bhārata /
MBh, 6, 92, 45.2 vivaraṃ prāpya cānyonyam anayan yamasādanam //
MBh, 6, 110, 34.1 droṇastu vivaraṃ labdhvā bhīmasenaṃ śilīmukhaiḥ /
MBh, 7, 7, 13.2 dyāvāpṛthivyor vivaraṃ pūrayāmāsa sarvataḥ //
MBh, 7, 69, 20.2 alpaṃ ca vivaraṃ kṛtvā tūrṇaṃ yāti dhanaṃjayaḥ //
MBh, 7, 109, 24.1 tasmiṃstu vivare rājannārācān gārdhravāsasaḥ /
MBh, 7, 125, 17.2 vivaraṃ nāśakad dātuṃ mama pārthivasaṃsadi //
MBh, 7, 172, 54.2 dyāvāpṛthivyor vivaraṃ tejasā samapūrayat //
MBh, 8, 19, 54.1 pādātair āhatā nāgā vivareṣu samantataḥ /
MBh, 8, 32, 78.2 sāśvasūtadhvajacchatrās tatas te vivaraṃ daduḥ //
MBh, 9, 15, 34.2 na cāsya vivaraṃ kaścid dadarśa carato raṇe //
MBh, 9, 57, 32.1 duryodhanena pārthastu vivare saṃpradarśite /
MBh, 10, 9, 20.1 kathaṃ vivaram adrākṣīd bhīmasenastavānagha /
MBh, 11, 25, 3.2 yayor vivaram āpannāṃ na ratir māṃ purājahat //
MBh, 12, 84, 46.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
MBh, 12, 104, 22.2 yukto vivaram anvicched ahitānāṃ puraṃdara //
MBh, 12, 136, 30.1 śaraprasūnasaṃkāśaṃ mahīvivaraśāyinam /
MBh, 12, 138, 7.2 acchidraśchidradarśī ca pareṣāṃ vivarānugaḥ //
MBh, 12, 138, 24.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
MBh, 12, 205, 5.2 karmaṇo vivaraṃ kurvanna lokān āpnuyācchubhān //
MBh, 12, 324, 1.3 kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ //
MBh, 12, 324, 16.2 adho vai saṃbabhūvāśu bhūmer vivarago nṛpaḥ /
MBh, 12, 324, 23.2 bhūmer vivarago bhūtvā tāvantaṃ kālam āpsyasi /
MBh, 12, 324, 28.2 ayajaddhariṃ surapatiṃ bhūmer vivarago 'pi san //
MBh, 12, 324, 33.1 bhūmer vivarasaṃguptaṃ garuḍeha mamājñayā /
MBh, 12, 324, 34.2 viveśa vivaraṃ bhūmer yatrāste vāgyato vasuḥ //