Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Sātvatatantra

Buddhacarita
BCar, 4, 45.1 aśoko dṛśyatāmeṣa kāmiśokavivardhanaḥ /
Carakasaṃhitā
Ca, Sū., 13, 17.1 balaśukrarasaśleṣmamedomajjavivardhanaḥ /
Mahābhārata
MBh, 1, 61, 77.2 sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ //
MBh, 1, 112, 7.2 purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ //
MBh, 1, 221, 3.2 jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ //
MBh, 2, 26, 2.2 vṛto bharataśārdūlo dviṣacchokavivardhanaḥ //
MBh, 3, 58, 6.1 ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ /
MBh, 3, 59, 2.1 kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ /
MBh, 3, 59, 2.2 paridyūno gamiṣyāmi tava śokavivardhanaḥ //
MBh, 5, 146, 4.2 yavīyasastathā kṣattuḥ kuruvaṃśavivardhanaḥ //
MBh, 6, 61, 62.2 tasmād bhava viśālākṣa yaduvaṃśavivardhanaḥ //
MBh, 6, 79, 8.2 pṛthivyāḥ prakṣayo ghoro yamarāṣṭravivardhanaḥ //
MBh, 6, 85, 26.2 kurūṇāṃ pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 16, 8.2 karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 42, 2.2 karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 66, 65.1 tvaṃ hi kṣatriyadāyādo mahākulavivardhanaḥ /
MBh, 9, 22, 13.2 pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 12, 47, 46.1 annapānendhanamayo rasaprāṇavivardhanaḥ /
MBh, 13, 56, 4.1 tata utpatsyate 'smākaṃ kule gotravivardhanaḥ /
MBh, 14, 65, 9.2 śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ //
Rāmāyaṇa
Rām, Bā, 5, 9.1 tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 4, 40.2 vastiḥ sukhoṣṇo māṃsāgnibalaśukravivardhanaḥ //
Harivaṃśa
HV, 9, 12.2 jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ //
HV, 21, 18.2 rājā paramatejasvī somavaṃśavivardhanaḥ //
HV, 23, 37.2 ṛṣyaśṛṅgaprabhāvena jajñe kulavivardhanaḥ //
Suśrutasaṃhitā
Su, Sū., 20, 24.2 teṣām eva viśeṣeṇa sadā rogavivardhanaḥ //
Su, Sū., 20, 25.2 teṣām eva viśeṣeṇa vraṇakledavivardhanaḥ //
Su, Sū., 45, 79.1 vahnervidhamanaścāpi kaphaśukravivardhanaḥ /
Su, Sū., 46, 71.1 kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ /
Su, Cik., 24, 69.1 āyustejaḥsamutsāhasmṛtyojo'gnivivardhanaḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 2, 5.2 garbho babhūva devakyā harṣaśokavivardhanaḥ //
Bhāratamañjarī
BhāMañj, 1, 1258.2 asyāḥ suto me bhavitā rājye vaṃśavivardhanaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 120.2 dāhajvarakṣayān hanti kaphaśukravivardhanaḥ //
DhanvNigh, 1, 122.2 kṣayadāhajvarān hanti śleṣmaśukravivardhanaḥ //
Garuḍapurāṇa
GarPur, 1, 168, 20.1 cakṣuṣyo madhuro jñeyo rasadhātuvivardhanaḥ /
Rasamañjarī
RMañj, 6, 31.1 eṣa lokeśvaro nāma vīryapuṣṭivivarddhanaḥ /
Rasaratnasamuccaya
RRS, 14, 35.1 eṣa lokeśvaro nāma puṣṭivīryavivardhanaḥ /
Rasaratnākara
RRĀ, Ras.kh., 6, 59.1 raso madanakāmo'yaṃ balavīryavivardhanaḥ /
Rasendracintāmaṇi
RCint, 6, 73.2 āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 93.2 pittadāhajvarān hanti vṛṣyo balavivardhanaḥ //
RājNigh, Parp., 13.2 kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ //
RājNigh, Mūl., 170.2 vṛṣyaḥ saṃtarpaṇo balyo vīryapuṣṭivivardhanaḥ //
RājNigh, Śālm., 10.2 kaṣāyaś ca laghuḥ snigdhaḥ śukraśleṣmavivardhanaḥ //
RājNigh, Kar., 44.2 balapuṣṭikaro hṛdyo laghur medovivardhanaḥ //
RājNigh, Pānīyādivarga, 88.2 pittadāhaharo vṛṣyastejobalavivardhanaḥ //
RājNigh, Pānīyādivarga, 92.2 pittadāhaharo vṛṣyastejobalavivardhanaḥ //
Skandapurāṇa
SkPur, 20, 45.2 uvāca guṇavānsamyakkulavaṃśavivardhanaḥ //
Ānandakanda
ĀK, 1, 7, 186.1 vīryāyuṣyabalaprajñākāntirūpavivardhanaḥ /
Haribhaktivilāsa
HBhVil, 5, 470.2 saptabhir balabhadro 'sau gotrakīrtivivardhanaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 41.1 kṛpāmayaḥ svayaṃ vyaktir dhruvaprītivivardhanaḥ /